अहं २२ वर्षाणां सेवायाः अनन्तरं निगमजगत् त्यक्त्वा मम अनुरागप्रकल्पं, पालतूपजीविनां सेवासङ्गठनं आरभ्य. नगरीयक्षेत्रेषु पालतूकुक्कुरानाम् अपूर्णानि आवश्यकतानि सम्बोधयितुं विचारः आसीत्. तथैव रॉक्स् एण्ड् पेब्ल्स् इत्यस्य जन्म अभवत्. रॉक्स् एण्ड् पेब्ल्स् इति डॉग् प्ले स्कूल् एण्ड् बोर्डिंग् इत्यस्य ब्राण्ड्-नाम. कम्पनीनाम तारा सीतारा पालतूसेवा एलएलपी अस्ति.
पालतूपजीविनां आवश्यकताः मनुष्याणां मानवपरिवारस्य च आवश्यकताभ्यः गौणाः इति कल्प्यन्ते इति वयं मन्यामहे. उत्पादाः सेवाश्च मनुष्याणां जीवनं आरामदायकं कर्तुं पालतूपजीविनं मानवजगति उपयुक्तं कर्तुं च सज्जाः सन्ति. यत्र पालतूपजीविनः आवश्यकताः विशेषतया सम्बोधिताः सन्ति तत्र अद्यापि पर्याप्ताः क्रीडकाः नास्ति. तारा सीतारा पालतूसेवा (अतः तारासीतारा इति उच्यते) श्वानानां कृते एतत् सम्बोधयितुम् इच्छति. अत्र एकः प्रमुखः पक्षः श्वापदस्य आवश्यकता अस्ति यत् ते श्वाः भवितुम् अर्हन्ति इति वातावरणम्—एतत् वातावरणं यत् तेषां प्राकृतिकव्यवहारानुसारं (ethology) तेषां आवश्यकतानां पूर्तये निर्मितं भवति. वयं अस्माकं Dog Park and Boarding (Rocks and Pebbles Dog Park and Boarding) इत्यस्य माध्यमेन एतत् कुर्मः.
तारसितारस्य रॉक्स् एण्ड् पेब्ल्स् इति मुक्त-भ्रमण-फलकम् अस्ति. न वयं श्वानान् पट्टिकां न पञ्जरेण वा स्थापयामः इति भावः. अस्माकं कृते डॉग स्कूल इत्यादीनि नवीनाः, “एकप्रकारस्य” प्रस्तावाः सन्ति तथा च क्यूरेट्, अ-लीस्ड् ग्रुप् ट्रेक्स् (Sniffaris) इत्यादीनि, बोर्डिंग्, ग्रूमिंग् इत्यादीनां पारम्परिकानां च सह. अस्माकं समीपे ये भौतिकस्थानानि सन्ति तेषां केचन मुख्यविषयाणि सन्ति:
1. अन्तरिक्षं यत्र श्वानानां मुक्तिः कर्तुं शक्यते.
2. तेषां आवश्यकतानुसारं समृद्धीकरणक्रियासु भागं ग्रहीतुं अवसरः अन्यैः श्वापदैः/अथवा मनुष्यैः सह सुगन्धनं, चर्वणं, खननं, चलनं, सामाजिकीकरणं च.
3. श्वापद-कुक्कुर-अन्तर्क्रियाः प्रवर्धयन्तु, तेषां संचार-सहकार्य-कौशलं च सुधारयन्तु.
वयं दिल्ली एनसीआर-नगरे परितः च प्रायः १५०० पालतूपजीविनां सेवां कुर्मः.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु