वयं महिलाउद्यमः स्मः, स्टार्टअप इण्डिया तथा स्टार्टअप ओडिशा इत्येतयोः द्वयोः मान्यतां प्राप्तम् अस्ति तथा च कृषि-जलकृषिक्षेत्रयोः कृते सौर-सञ्चालित-स्मार्ट-प्रौद्योगिकी-आधारित-समाधानस्य विकासेन सह संलग्नाः अस्मत् |. अहं मम सहसंस्थापकश्च ओडिशा-नगरस्य आकांक्षि-मण्डलस्य बाल्यकालस्य मित्राणि स्मः, ये कृषि-जलकृषि-क्षेत्रेषु प्रौद्योगिक्याः अन्तरं, परिश्रमं च दृष्टवन्तः |. We always wanted to contribute to the society , एवं वयं कम्पनीं स्थापयितुं अग्रे आगत्य दशकैः IT तथा सौरक्षेत्रे कार्यं कुर्वन्तः प्राप्तवन्तः अस्माकं ज्ञानं अनुभवं च संयोजयित्वा विकासशीलनवीनप्रौद्योगिकीषु कार्यं आरब्धवन्तः तथा च धीवरमित्ररूपेण अस्माकं उत्पादनवीनीकरणं यथार्थं जातम्.
1.अपर्याप्तभोजनस्य, विघटित-आक्सीजनस्य (DO) स्तरस्य अनुचित-रक्षणस्य, जलस्य पीएच-मूल्यं निर्वाहयितुं असमर्थतायाः च कारणेन मत्स्य-झींगा-भण्डारे उच्च-रोग-दरः
2.Drudgery & मानवश्रमस्य उपरि निर्भरता
3.कम फसल गुणवत्ता & मात्रा
4.उच्चः इन्धनव्ययः
जलसंवर्धनक्षेत्रस्य कृते अस्माकं उत्पादनवीनीकरणं - DHIVARA MITRA - आहारस्य एकरूपवितरणस्य माध्यमेन, वांछितस्तरस्य DO & pH स्तरस्य एकरूपं निर्वाहस्य माध्यमेन मत्स्य-झींगा-पालने वर्धितायाः फसलस्य कृते Cleantech आधारितं नेविगेबल-समाधानम् अस्ति
धीवरामित्रः - मत्स्य-झींगा-पालनस्य समुचितवृद्ध्यर्थं समीचीनपारिस्थितिकीतन्त्रं प्रदातुं IoT एकीकृतसौरसमाधानं यस्मिन् -IoT सक्षमः एकीकृतप्रक्रिया - स्मार्टस्वचालनप्रणाली श्रमस्य कौशलसमूहस्य च निर्भरतां न्यूनीकरोति -नेविगेबलसमाधानं चारावितरणस्य एकरूपतां प्राप्तुं सहायकं भवति, Dissolved जलस्य आक्सीजनस्य स्तरः तथा च pH स्तरस्य अनुरक्षणं -स्वच्छ ऊर्जायाः उपयोगं करोति या सौर ऊर्जा अस्ति तस्याः शक्तिसम्पदां रूपेण.
उ. वित्तीयप्रभावः – धीवरमित्रः फसलस्य गुणवत्तां परिमाणं च सुधारयितुं साहाय्यं करोति, यस्य परिणामेण राजस्वं वर्धते.
ख. सामाजिकप्रभावः – समाधानं महिलाकृषकाणां कृते प्रक्रियां सुलभं कर्तुं सहायकं भवति तथा च जलकृषिक्षेत्रे महिला उद्यमिनः प्रवर्धयति, ग्रामीणेषु दूरस्थेषु च क्षेत्रेषु रोजगारस्य जनने अधिकं समर्थनं करोति.
ग. पर्यावरणीयप्रभावः – सफलक्षेत्रपरीक्षणस्य प्रमाणीकरणप्रक्रियायाः माध्यमेन संचितानाम् आँकडानां अनुसारं धीवरमित्रस्य उपयोगेन आहारस्य अपव्ययस्य २०-३०% न्यूनीकरणे सस्यहानिः (स्टॉकक्षतिः) २०-३०% न्यूनता, ४०-५०% न्यूनीकरणे सहायकं भवति in labour utilization 30-40% enhanced harvest , एवं कृषकस्य राजस्वं वर्धितम्.
ASME iSHOW इत्यस्य विजेता लेमन ग्राण्ट् प्रतियोगितायां एशिया क्षेत्रे शीर्ष ५ अभिनवविचारानाम् मध्ये
दिल्ली-नगरस्य प्रगति-मैदान-स्थले ७ स्मार्ट-नगरानां अभिसरण-सहायेन पुरस्कृतः
जलीय कृषि क्षेत्रे सर्वोत्तम अभिनव प्रौद्योगिकी- मत्स्य निदेशालय, Govt. ओडिशा के
द साम्बद्, ओडिशा द्वारा स्वयं सिद्ध पुरस्कार
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु