अहं श्वेता रुणवालः, व्यवसायेन वास्तुकारः, Tickle yoUr Art इत्यस्य संस्थापकः च अस्मि. मम पुत्री धृतिः, या डाउन सिण्ड्रोम-रोगेण सह जन्म प्राप्य, अस्य उद्यमस्य उद्देश्यं बौद्धिक-विकलाङ्ग-व्यक्तिनां विशिष्ट-प्रतिभानां उत्सवः अस्ति |. धृतेः उपनामस्य नामधेयेन Tickle yoUr Art इति संस्था डाउन सिण्ड्रोम-रोगेण जन्म प्राप्यमाणानां कलाकारानां कलाकृतीनां उपयोगं कृत्वा जागरूकतां वर्धयति, सार्थकं कार्यस्य अवसरं च प्रदातुं शक्नुवन्ति इति उत्पादानाम् निर्माणं करोति. एतस्याः यात्रायाः आरम्भः आव्हानात्मकः तथापि फलप्रदः आसीत्. अस्माकं मिशनं विकलाङ्गतायाः विषये धारणानां परिवर्तनं, कलानां माध्यमेन मुक्तचर्चानां पोषणं च अस्ति. वयं सुनिश्चितं कुर्मः यत् अस्माकं सर्वे कलाकाराः, यथा धृतिः, डिजाइनतः विक्रयपर्यन्तं प्रत्येकं पदे संलग्नाः सन्ति, तान् कौशलेन आत्मविश्वासेन च सशक्तं कुर्वन्ति. अस्माकं समुदायस्य समर्थनम् अमूल्यम् अभवत्, यत् अस्मान् बाधां अतिक्रम्य वर्धयितुं साहाय्यं कृतवान्. सामाजिकमाध्यमेन अस्माकं कथां साझां कर्तुं, निष्ठावान् ग्राहकवर्गं निर्मातुं, अस्माकं कार्ये विश्वासं कुर्वतां अधिवक्ताभिः सह सम्पर्कं कर्तुं च अनुमतिः प्राप्ता. यथा वयं भविष्यं पश्यामः तथा वैश्विकरूपेण अस्माकं व्याप्तिः विस्तारयितुं, अधिकैः कलाकारैः सह सहकार्यं कर्तुं, व्यक्तिगतव्यावसायिकवृद्ध्यर्थं कार्यक्रमान् विकसितुं च लक्ष्यं कुर्मः. Tickle yoUr Art कला, समुदायस्य, सर्वेषां मूल्यवान्, समावेशः च अनुभवितुं अर्हति इति विश्वासस्य च प्रमाणम् अस्ति.
एफएमसीजी क्षेत्रं भारते चतुर्थं बृहत्तमं भवति, परन्तु विशेषावाश्यकतायुक्तैः जनानां निर्मिताः उत्पादाः प्रायः अगरबट्टी, टोकरी, मोमबत्तयः, चॉकलेट्, दिया, लिफाफः इत्यादीनां एबीसीडीई-वर्गेषु एव सीमिताः भवन्ति. एतत् संकीर्णं ध्यानं रूढिवादं स्थापयति, एतेषां प्रतिभाशालिनां व्यक्तिनां कृते अवसरान् प्रतिबन्धयति च. एतत् अन्तरं ज्ञात्वा अस्य विभाजनस्य सेतुबन्धनार्थं सामाजिकोद्यमरूपेण टिक्ल् योर् आर्ट् इति संस्था स्थापिता. Tickle Your Art इति सामाजिकोद्यमः अस्य अन्तरस्य पूरणाय समर्पितः अस्ति. अस्माकं मिशनं डाउन सिण्ड्रोम-रोगयुक्तैः स्व-अभिभाषकैः निर्मितं अद्वितीयं अभिव्यञ्जकं च कलाकृतिं उच्चस्तरीय-व्यक्तिगत-जीवनशैली-उत्पादयोः एकीकृत्य स्थापयितुं वर्तते. एवं कृत्वा वयं विशेषावाश्यकतायुक्तैः जनानां निर्मितानाम् उत्पादानाम् पारम्परिकधारणानां आव्हानं कर्तुं तेषां कार्यं मुख्यधारायां प्रेक्षकाणां कृते उन्नतिं कर्तुं च लक्ष्यं कुर्मः. अस्माकं उत्पादाः केवलं क्रयणार्थं वस्तूनि न सन्ति; ते समावेशस्य, विविधतायाः, डाउन सिण्ड्रोम-रोगयुक्तानां व्यक्तिनां असाधारणप्रतिभानां च गहनतरं सन्देशं वहन्ति. प्रत्येकं कलाखण्डं वयं अस्माकं उत्पादेषु समावेशयन्ति, एकां कथां कथयति तथा च अस्माकं कलाकारानां विशिष्टक्षमतां प्रदर्शयति, पारम्परिकं प्रायः सीमितं च उत्पादवर्गं परं गच्छति यत्र ते सीमिताः सन्ति.
टिकल् योर आर्ट (TUA) एकः अग्रणीः सामाजिकः उद्यमः अस्ति यः डाउन सिण्ड्रोम इत्यनेन सह जन्म प्राप्यमाणानां व्यक्तिनां कलात्मकप्रतिभानां उच्चस्तरीयजीवनशैलीउत्पादयोः निर्विघ्नतया एकीकृत्य स्थापयति. अस्माकं विविधश्रेण्यां सावधानीपूर्वकं निर्मितं लेखनसामग्री, सुरुचिपूर्णं गहनं, स्टाइलिश-उपकरणं, उत्तम-मेज-सामग्री, रुचिकर-गृहसज्जा-वस्तूनि, तथा च बेस्पोक्-निगम-उपहार-समाधानं च समाविष्टम् अस्ति. प्रत्येकं उत्पादं न केवलं सृजनशीलतायाः प्रमाणं अपितु समावेशीत्वस्य सशक्तिकरणस्य च उत्सवः अपि अस्ति. Tickle Your Art इत्यत्र वयं सुन्दराणि खण्डानि निर्मातुं परं गच्छामः; वयं अधिकं समावेशी समाजं पोषयितुं प्रयत्नशीलाः स्मः. अस्माकं दशप्रतिशतम् लाभस्य पुनः निवेशः अस्माकं विशेषकलाकारेषु भवति, येन तेषां कलात्मकप्रयत्नानाम् स्थायिसमर्थनं सुनिश्चितं भवति. तदतिरिक्तं एते धनराशिः लक्षित-अभियानानां माध्यमेन डाउन-सिण्ड्रोम-विषये जागरूकतां वर्धयितुं सामाजिक-स्वीकृतिं प्रवर्धयितुं च योगदानं ददति. अस्माकं उत्पादाः न केवलं सौन्दर्य-आकर्षणेन अपितु सार्थक-प्रभावेण अपि विशिष्टाः सन्ति. Tickle Your Art इत्यस्य चयनेन ग्राहकाः न केवलं अद्वितीयं स्टाइलिशं च वस्तूनि प्राप्नुवन्ति अपितु सशक्तिकरणस्य वकालतस्य च बृहत्तरकारणे योगदानं ददति. प्रत्येकं क्रयणं अस्माकं मिशनस्य समर्थनं करोति यत् वयं धारणानां पुनः परिभाषां कर्तुं शक्नुमः तथा च डाउन सिण्ड्रोम-रोगयुक्तानां व्यक्तिनां कृते अवसरान् निर्मातुं शक्नुमः, येन एकैकं कलाखण्डं सकारात्मकं भेदं भवति.
प्रथमं, वयं डाउन सिण्ड्रोम-रोगेण पीडितानां व्यक्तिनां कृते सार्थक-रोजगार-अवकाशान् प्रदामः, तेषां आर्थिक-स्वतन्त्रतायाः सशक्तिकरणं कुर्मः, तेषां आत्मसम्मानं च वर्धयामः |. प्रत्येकस्य कलाकारस्य कार्यं उत्सवः भवति, तेषां प्रतिभाः च व्यापकदर्शकानां समक्षं प्रदर्शिताः भवन्ति, ये पारम्परिकाः, सीमितवर्गाः उत्पादाः सन्ति, ये सामान्यतया विशेषावाश्यकतासमुदायैः सह सम्बद्धाः सन्ति.
द्वितीयं, अस्माकं कलाकारानां कथाः प्रतिभाश्च वहन्तः अद्वितीयाः, उच्चगुणवत्तायुक्ताः उत्पादाः प्रदातुं वयं डाउन सिण्ड्रोमस्य विषये अधिका जागरूकताम् अवगमनं च पोषयामः. अस्माकं ग्राहकाः न केवलं उत्पादं प्राप्नुवन्ति अपितु समावेशं विविधतां च प्रवर्धयति इति आन्दोलनस्य भागः अपि भवन्ति. एतेन धारणानां परिवर्तनं, अधिकसमावेशी समाजस्य प्रोत्साहनं च भवति.
अपि च, टिक्ल् योर् आर्ट् सामाजिकोद्यमस्य मुख्यधाराविपण्यस्य च अन्तरं पूरयति. वयं डाउन सिण्ड्रोम-रोगयुक्तैः व्यक्तिभिः निर्मितानाम् उत्पादानाम् स्थितिं उन्नतिं कुर्मः, तेषां मूल्यवान् वांछनीयः च इति सुनिश्चितं भवति. एतेन न केवलं अस्माकं कलाकारानां लाभः भवति अपितु अन्येषां व्यवसायानां कृते अपि अधिकसमावेशीप्रथानां विचारार्थं प्रेरणा भवति.
सारतः, Tickle Your Art विशेषावाश्यकतायुक्तैः जनानां कृते निर्मितानाम् उत्पादानाम् परिदृश्यं पुनः परिभाषयति, यत् ते उच्चस्तरीयं, वांछनीयवस्तूनि निर्मातुम् अर्हन्ति इति सिद्धयति. वयं समावेशं पोषयामः, रोजगारं प्रदास्यामः, सामाजिकधारणा च परिवर्तयामः, तस्मात् स्थायि सकारात्मकं च प्रभावं सृजामः.
डाउन सिण्ड्रोम फेडरेशन इण्डिया द्वारा डाउन सिण्ड्रोम-रोगयुक्तानां जनानां सशक्तिकरणार्थं सर्वाधिकं नवीनं समाधानम्.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु