स्नातकदिनेषु न स्थापितः इति भयात् आत्महत्यायाः कारणेन मित्रस्य गहनतया व्यक्तिगतहानिः सम्मुखीकृत्य भावनात्मककल्याणक्षेत्रे किमपि कर्तुं गम्भीरतापूर्वकं चिन्तनं कृतवान्. पश्चात् मम तत्कालीनसहकारिणः अधुना सहसंस्थापकः पुनीतः च परितः जनान् अवलोक्य वयं ज्ञातवन्तः यत् कार्यदबावः, सम्बन्धविषयाणि, आत्मविश्वासविषयाणि, आत्मसम्मानस्य विषयाः इत्यादयः एतावन्तः अवाचिताः विषयाः प्रायः सर्वान् प्रभावितवन्तः. तथापि जनाः मुख्यकारणद्वयेन व्यावसायिकेन सह एतत् सर्वं वक्तुं बहु संकोचम् अनुभवन्ति स्म : कलङ्कः, जागरूकतायाः अभावः च. YourDOST इत्यस्य बीजानि २०१० तमे वर्षे एव रोपितानि यदा वयं सामाजिकोद्यमप्रतियोगितायां ISB iDiya इत्यत्र आवेदनं कृतवन्तः यस्य फलं न दृष्टम्. परन्तु वयं बहुभिः जनाभिः सह वार्तालापं कर्तुं आरब्धाः ये परामर्शं गृहीतवन्तः तथा च परामर्शदातृभिः विशेषज्ञैः सह. एतान् अनुभवान् वयं एकस्मिन् ब्लोग् मध्ये अनामरूपेण गृहीतुं आरब्धाः. एतत् YourDOST इत्यस्य उत्पत्तिः आसीत्. अस्माभिः इदं २०१४ तमस्य वर्षस्य दिसम्बरमासे भावनात्मककल्याणमञ्चरूपेण प्रारब्धम् यत् विशेषज्ञानाम् (व्यावसायिकमनोवैज्ञानिकाः & प्रशिक्षकाः) तथा च आत्मसहायतासाधनानाम् (व्यक्तित्वपरीक्षाः, शिक्षणमॉड्यूलाः, प्रेरककथाः, मनोशैक्षिकसामग्री च) प्रवेशं प्रदाति. मञ्चे 1000+ विशेषज्ञैः सह उपयोक्तारः चिन्ता, सम्बन्धः, करियरः, शैक्षणिकः, यौनकल्याणः, आत्मसुधारः, इत्यादिभिः सह सम्बद्धं मार्गदर्शनं प्राप्तुं 24x7 तेषां समीपं गन्तुं शक्नुवन्ति. अस्य उत्पादस्य मुख्यः पक्षः अस्ति यत् सम्पूर्णे मञ्चे जनाः पूर्णतया अनामिकाः एव भवन्ति. अद्यत्वे YourDOST एकं समग्रं भावनात्मकं कल्याणसङ्गठनं भवितुं वर्धितम् अस्ति यत् निगमैः, शैक्षिकसंस्थाभिः, इन्क्यूबेटरैः, सर्वकारीयसंस्थाभिः च सह कार्यं कुर्वन् तेषां समुदायस्य भावनात्मककल्याणस्य परिचर्यायां सहायतां करोति. वयं तेषां सह जागरूकतामॉड्यूल्, आत्मसहायतासाधनं, 1on1 परामर्शहस्तक्षेपः, संगठनस्तरस्य निदानं प्रतिवेदनं च माध्यमेन कार्यं कुर्मः.
YourDOST द्वारा समाधानेन सम्बोधिताः आव्हानाः निम्नलिखितरूपेण सन्ति :
कलङ्कः - व्यावसायिकसमर्थनं प्राप्तुं भारते अद्यापि majorly वर्जना इति मन्यते तथा च न्यायस्य भयं तेषां तदर्थं समर्थनं प्राप्तुं न शक्नोति. प्रौद्योगिक्याः उपयोगेन YourDOST निजीं, गोपनीयं, निर्णयरहितं च मञ्चं प्रदाति.
जागरूकता - परामर्शः किम्, कदा परामर्शार्थं गन्तव्यम् इति विषये भारतीयेषु जागरूकतायाः अभावः अस्ति. स्वस्य ब्लोग् तथा सामाजिकमाध्यमसामग्रीणां माध्यमेन YourDOST मानसिकस्वास्थ्यविषये जागरूकतां प्रसारयति यत् जनाः स्वमनसि वहन्ति ये केऽपि चिन्ताः, संशयाः, मिथकाः च तान् दूरीकर्तुं शक्नुवन्ति.
उपलब्धता - भारते उत्तममानसिकस्वास्थ्यव्यावसायिकानां शारीरिकउपलब्धता दुर्लभा अस्ति तथा च १३.८१ भारतीयकोटिभ्यः अधिकाः जनाः अद्यापि व्यावसायिकसमर्थनस्य विना गच्छन्ति यस्य तेषां आवश्यकता वर्तते. YourDOST इत्यनेन स्वस्य मञ्चस्य माध्यमेन 24x7 व्यावसायिकमार्गदर्शनार्थं 900+ विशेषज्ञैः सह सम्पर्कः सम्भवः भवति अतः एतस्याः समस्यायाः मुखेन निवारणं भवति.
सुलभता -व्यावसायिकमानसिकस्वास्थ्यसमर्थनं यथोचितरूपेण उपलब्धं कर्तुं YourDOST इत्यनेन महाविद्यालयेन, निगमैः, विद्यालयैः, सरकारीसंस्थाभिः इत्यादिभिः सह (औपचारिकसमवायपत्राणां माध्यमेन) संस्थाभिः सह YourDOST इत्यस्य सदस्यतां ग्रहीतुं तथा च स्वसमुदायस्य कृते बन्धनं कृतम् यत् ते निःशुल्कपरामर्शसेवाः प्राप्नुवन्ति.
वयं क्रमशः कार्यस्थलस्य कल्याणस्य छात्रकल्याणस्य च कार्यक्रमानां डिजाइनं निष्पादनं च कर्तुं निगमैः शैक्षिकसंस्थाभिः सह साझेदारी कुर्मः. वयम् अधुना 500+ तः अधिकानां एतादृशानां संस्थागतग्राहकानाम् सुखिनः अधिकलचीलानां च समुदायानाम् निर्माणे सहायतां कुर्मः. सुखं लचीलतां च वर्धयितुं ध्यानं दत्त्वा तथा च संगठनानां समग्रसंस्कृतेः प्रभावं कृत्वा वयं 3 स्तरेषु हस्तक्षेपं प्रदामः - व्यक्तिगतस्तरः (आत्म-परिचर्या) - YourDOST इत्यस्य वेबसाइट्/एप्लिकेशनस्य माध्यमेन, व्यक्तिभ्यः मनोवैज्ञानिकानां प्रशिक्षकाणां च व्यावसायिकमार्गदर्शनार्थं 24x7 तत्क्षणं प्राप्यते, मूल्याङ्कनसाधनं यत् तेषां स्वं अधिकतया अवगन्तुं साहाय्यं करोति, तथा च आत्मसहायतामॉड्यूलानि प्रशिक्षणं च स्वस्य परिचर्यायै कौशलं विकसितुं, अधिकलचीलतायाः सह प्रतिकूलतायाः सामना कर्तुं तथा च स्वपरिसरस्य समर्थनं दातुं च. दलस्तरः (सहकर्मी-समर्थनम्) - वयं संगठनानां नेतारः, प्रबन्धकानां, कर्मचारिणां, कर्मचारीसदस्यानां, छात्राणां इत्यादीनां कृते अनुरूपं प्रशिक्षणं कार्यक्रमं च कुर्मः येन सहकर्मीसमर्थनरूपरेखां निर्मातुं निष्पादयितुं च सहायता भवति, तथा च समर्थकं परिचर्याशीलं च दलसंस्कृतिः. संगठनात्मकस्तर (कार्यस्थलसंस्कृतिः) - वयं वैज्ञानिकविश्लेषणस्य आँकडानां च माध्यमेन संगठनानां नेतृत्वेन सह सक्रियरूपेण कार्यं कुर्मः येन तेषां सहानुभूतिपूर्णस्य उच्चप्रदर्शनस्य च संस्कृतिस्य निर्माणार्थं समग्रकार्यस्थलस्तरस्य अन्तरालस्य अवगमने पूरणे च सहायता भवति.
आरम्भात् ८+ वर्षेषु YourDOST इत्यनेन प्रभावीपरामर्शसमर्थनस्य माध्यमेन २० लक्ष+ तः अधिकानां जीवनानां कठिनतमसमये समर्थनं कृतम् अस्ति. अस्मिन् प्रायः १०,००० संकटाः सन्ति यत्र प्राणाः रक्षिताः सन्ति. एतेषु ५००+ शैक्षिकसंस्थानां, निगमसङ्गठनानां, सरकारीविभागानाञ्च समुदायस्य सदस्याः सन्ति. एतेषु ८,००० तः अधिकाः युवानः प्रवासीकार्यकर्तारः स्वास्थ्यकर्मचारिणः च सन्ति येषां समुचितं मार्गदर्शनं प्राप्तम् यत्र YourDOST विशेषज्ञाः कोविड-१९ प्रेरितस्य लॉकडाउनस्य, कार्यक्षयस्य च समये सकारात्मकाः भवितुं परामर्शसत्रद्वारा तेषां वास्तविकसमस्यानां अवगमनेन सहायतां कृतवन्तः. अपि च, हरियाणास्य उच्चशिक्षाविभागेन सह साझेदारीरूपेण YourDOST इत्यनेन महामारीयाः समये निःशुल्कपरामर्शसहायतारेखा आरब्धा अतः राज्ये १,००,००० तः अधिकेभ्यः महाविद्यालयस्य छात्रेभ्यः निःशुल्कसमर्थनं प्राप्यते सम्प्रति YourDOST प्रतिदिनं ८००+ एकैकपरामर्शसत्रं चालयति.
२०२२ डब्ल्यूटीआई महिला पुरस्कार
2022 स्वास्थ्य एवं कल्याण श्रेणी के स्टार्ट-अप इण्डिया पुरस्कार
स्वर्ण पुरस्कार-IHW Council in Mental Health Brand Category – 2020
गूगल एसएमबी हीरोज पुरस्कार- गूगल इण्डिया, डिजिटल माध्यमेन परिवर्तनं प्रभावितुं – 2017
२०२२ डब्ल्यूटीआई महिला पुरस्कार
2022 स्वास्थ्य एवं कल्याण श्रेणी के स्टार्ट-अप इण्डिया पुरस्कार
स्वर्ण पुरस्कार-IHW Council in Mental Health Brand Category – 2020
गूगल एसएमबी हीरोज पुरस्कार- गूगल इण्डिया, डिजिटल माध्यमेन परिवर्तनं प्रभावितुं – 2017
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु