डॉ. वनिताप्रसादः - उद्यमीरूपेण परिणता वैज्ञानिकः, जैवप्रौद्योगिकीसमाधानं प्रदातुं नूतनयुगस्य पर्यावरणयन्त्रविदः अस्ति. कृत्वा पी.एच्.डी. पर्यावरण जैवप्रौद्योगिक्यां तथा च विभिन्नैः शैक्षणिक-औद्योगिक-संस्थाभिः सह अपशिष्ट-जैव-उपचारस्य २८ वर्षाणां विस्तृत-अनुभवेन सा स्वकीयां कम्पनी REVY Environmental Solutions Pvt. लिमिटेड २०१७ तमे वर्षे. सा संस्थापकः, निदेशिका, सीटीओ च इति रूपेण अस्याः कम्पनीयाः नेतृत्वं कुर्वती अस्ति. तस्याः मूलविशेषज्ञता अवायवीयपाचनप्रौद्योगिक्यां अनुकूलितजैव-संस्कृतीनां नवीनतायां च अस्ति. सा DBT - BIRAC – BIG & SPARSH Grantee अस्ति. सा अपशिष्टप्रबन्धनस्य नवीकरणीय ऊर्जायाः च क्षेत्रे विशिष्टनवाचारानाम् विभिन्नानि पेटन्ट्-पत्राणि धारयति तथा च सा स्वयमेव तस्याः कम्पनी च अपशिष्टस्य कृते न्यून-ऊर्जा, व्यय-प्रभावी, स्थायि-समाधानरूपेण च मान्यतां प्राप्यमाणस्य कार्यस्य कृते राष्ट्रिय-अन्तर्राष्ट्रीय-मञ्चेषु अनेके पुरस्काराः प्रशंसाः च प्राप्तवन्तः अपशिष्टजलस्य उपचारः. तस्याः मते REVY इति संस्था एकस्य फर्मस्य रूपेण खाद्यजलस्य, ऊर्जायाः च वैश्विकसंकटस्य समाधानार्थं दृष्ट्या स्थापिता अस्ति तथा च अस्माकं पृथिवीमातरं स्वच्छतरं हरितं च कर्तुं प्रतिबद्धा अस्ति. तस्याः मिशनं नवीनतायाः कृते प्रयत्नः करणीयः अस्ति तथा च विश्वस्य कृते आर्थिकदृष्ट्या सम्भवं, पर्यावरण-अनुकूलं & स्थायि-समाधानं प्रदातुं च अस्ति. कम्पनीयाः दृष्टिः अस्ति यत् भारतं स्वच्छं, ऊर्जा अधिशेषं च स्थायिरूपेण स्थापयितुं ऊर्जायाः पोषकद्रव्याणां च सह अपशिष्टस्य/अपशिष्टजलस्य प्रभावी उपचारस्य अभिनवप्रौद्योगिकीसमाधानं प्रदातुं देशे सर्वत्र उत्तमं अपशिष्टप्रबन्धनं प्रोत्साहयितुं वर्तते.
REVY इत्यस्य डिजाइनर बायो-संस्कृतेः नवीनता तथा तेषां विकासवर्धनसमाधानं बायो-मीथेन-संयंत्राणां कृते अवकाशसमयं न्यूनीकर्तुं साहाय्यं करिष्यति यत् क्रमेण खाद्य-जल-ऊर्जा-वैश्विक-संकटस्य समाधानं कर्तुं साहाय्यं करिष्यति तथा च कुल-वैश्विक-कार्बन-पदचिह्नस्य न्यूनीकरणे सहायतां करिष्यति |. अस्य उत्पाद-अनुप्रयोगस्य समर्थनार्थं तथा च उत्तम-उपयोक्तृ-अनुभवं निर्मातुं वयं एकं App विकसितवन्तः यत् दूरस्थरूपेण एतेषां जैविक-अभियात्रिकाणां दैनन्दिन-प्रदर्शनस्य निरीक्षणे अस्मान् सहायकं भवति |.
REVY इत्यनेन ‘Anaerobic Granulated Sludge – यस्मिन् 650 भिन्नाः सूक्ष्मजीवाः सन्ति येषु 25-30% मेथानोजेन्स् सन्ति’ इति रूपेण जीवाणु/अन्यसूक्ष्मजीवानां IP संरक्षितसंयोजनानां उपयोगेन “Designer Bio-culture” इति विकासः कृतः अस्ति तथा 'जैवद्रव्यवृद्धिवर्धनसूत्राणि (BGEF)' ये जैविककचराणां/अपशिष्टजलस्य उपचारं कर्तुं शक्नुवन्ति. जैविककचराणां बायो-हाइड्रोजनरूपेण परिवर्तनार्थं अद्वितीयसङ्घटनाः अपि वयं विकसितवन्तः. तथा च जैव-संस्कृतयः अपि ये पेट्रोलियम, रसायन, रञ्जक इत्यादीनां कठोर-प्रवाहानाम् उपचारं कर्तुं शक्नुवन्ति अतः अपशिष्टं जैव-मीथेन, जैव-ऊर्जा इत्यादिषु पुनः उपयोगी उत्पादेषु परिवर्तयितुं शक्नुवन्ति. कम्पनी R-EMAPP इति एप् अपि विकसितवती अस्ति, यत् दूरस्थरूपेण रिएक्टरस्य अन्तः एतेषां सूक्ष्मजीवानां स्वास्थ्यस्य निरीक्षणं प्रतिदिनं कर्तुं साहाय्यं कर्तुं शक्नोति.
अस्माकं समाधानं जलप्रबन्धनस्य कृते एकं स्थायिसमाधानं प्रदाति येन एसडीजी लक्ष्यस्य समर्थनं भवति 6. एसडीजी 7 इत्यस्य समर्थनं कृत्वा वर्धितं बायोगैसं प्रदाति REVY इत्यस्मात् समाधानं अपशिष्टजलस्य प्रबन्धनस्य द्विधारी समस्यायाः अपि च नगरपालिका ठोस अपशिष्टस्य जैविकभागस्य पूर्णतया क एकल-स्थापनं, तस्मात् स्मार्ट-नगरान् अपशिष्ट-प्रबन्धन-क्षमतायाः दृष्ट्या चतुराः कर्तुं साहाय्यं करोति. अतः अस्माकं समाधानं एसडीजी लक्ष्यं 6, 7, 11, 13 च प्राप्तुं साहाय्यं कर्तुं शक्नोति. अस्माकं प्रौद्योगिकीसमाधानं कार्बनपदचिह्नस्य महतीं न्यूनीकरणे सहायकं भवति. 1. अस्माकं उपक्रमेण जुलाई 2023 पर्यन्तं निर्मितः प्रभावः अस्माकं जलवायुप्रभावः : क. जैविककचराणां उपचारः : २९,००० टन ख. अपशिष्टजलं उपचारितं : १९,००० केएल ग. GHG शमन (MtCO2/Annum): 255 2. जुलाई 2023 तक प्रभावित जीवन: क. निर्मितानाम् कार्याणां संख्या : ३० ख. इण्टर्नशिपस्य संख्या : १२ ग. प्रत्यक्षतया प्रभावितानां जनानां संख्या ~ 970(अस्माभिः सेवां कृतवन्तः ग्राहकानाम् कर्मचारी) d. तथा तेषां संयंत्राणां समीपे निवासिनः परोक्षरूपेण प्रभाविताः ~ १ लक्षम्'.
पर्यावरण जैव प्रौद्योगिकी कम्पनी के अन्तर्गत सर्वोत्तम अवायवीय पाचन/बायोगैस समर्थन सेवा ओ एण्ड एम कम्पनी 2023 के अन्तर्गत विश्व बायोगैस एसोसिएशन पुरस्कार के विजेता.
पर्यावरण जैव प्रौद्योगिकी कम्पनी अन्तर्गत राष्ट्रीय स्टार्ट अप पुरस्कार २०२१ विजेता.
‘इनोवेशन अगोरा फली मान्यता’ कार्यक्रम के विजेता" इण्डिया एनर्जी में घोषित.
डॉ वनिता ब्रिक्स महिलाव्यापारगठबन्धनपरिकल्पनायाः अन्तर्गतं ब्रिक्स चीनद्वारा ब्रिक्स मुलान् पुरस्कारं प्रदत्तवती.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु