बौद्धिकसंपदाधिकाराः (ऐपिआर् स्) नवाचारः इत्येताय महत्वपूर्णाः. एतत् यस्य क्सयापि ज्ञान - आधारित अर्थव्यवस्था इत्येतायाः आधारः. It is the interface of - creations and rights इदं सरंचनानां तथा अधिकाराणां मुखपत्रम् अस्ति. It pervades through all sectors of the economy and is increasingly becoming important for ensuring competitiveness of the enterprise इदम् अर्थव्यवस्था इत्यस्य सर्वेषु क्षेत्रेषु व्याप्तम् अस्ति तथा उद्यमस्य प्रतिस्पर्धां सुष्ठु निर्णेतुम् इदं त्वरया महत्वपूर्णं भवति. IPR इत्यस्य प्रयोजनम् आविश्कर्तुः कृते वैध अधिकारस्य प्रदाने भवति, येन तस्य /तस्याः आविष्कारय्स रक्षणम् अपि च इतरैः अनैतिक रीत्या तस्य विनियोगात् निवारणम् संभवति तथा च तेन तस्य पुनः-आविश्कारः न स्यात्.
नवाचाराणां संरक्षणाय विनियुज्यमानि विविध IPR साधनानि एते भवन्ति:-
- प्रतिलिपि अधिकार: संगीतात्मकानां, साहित्यिकानां, कलात्मकानां, व्याख्यानानां, नाटकानां, कलाप्रतिपादनानां, आदर्शानां, छायाचित्रस्य, सङ्गणकसॉफ्टवेयरस्य इत्यादीनां सृजनात्मकानां कृतीनां रक्षणस्य विषये वर्तते.
- पेटेंट इति: व्यावहारिकनवाचारैः सम्बद्धं भवति तथा च नवीनाः, अस्पष्टाः, उपयोगिनो च आविष्काराः रक्षितुं उद्दिश्यन्ते.
- व्यापारचिह्न: व्यावसायिकचिह्नैः सह सम्बद्धः अस्ति तथा च व्यक्तिगतनाम, अक्षराणि, संख्याः, आलंकारिकतत्त्वानि (लोगो) सहितं शब्द/चिह्नानि इत्यादीनां विशिष्टचिह्नानां रक्षणार्थं चिन्ता यन्त्राणि; दृग्गतरूपेण बोधनीयानि द्वित्रिविमचिह्नानि/आकाराः वा तेषां संयोजनानि वा; श्रव्यचिह्नानि (ध्वनिचिह्नानि) यथा- पशुस्य आक्रोशः शिशुस्य हास्यशब्दः वा; घ्राणचिह्नानि (गन्धचिह्नानि), कतिपयगन्धस्य प्रयोगः.
- औद्योगिक डिजाइन: आकारस्य, विन्यासस्य, प्रतिरूपस्य, अलङ्कारस्य वा रेखानां वा वर्णस्य वा रचनायाः नवीन-अकार्यात्मकविशेषतानां रक्षणं करोति, यत् कस्यापि औद्योगिकप्रक्रियायाः वा साधनेन वा द्वि-त्रि-आयामी वा उभयरूपेण वा कस्यापि लेखस्य उपरि प्रयुक्तं भवति चाहे हस्तगतं, यांत्रिकं वा रासायनिकं वा, पृथक् वा संयुक्तं वा यत् मध्ये समाप्तः लेखः केवलं नेत्रेण एव आकर्षयति, न्याय्यते च.
- भौगोलिक संकेत (GI) 1.1: औद्योगिकसम्पत्त्याः सः पक्षः इति परिभाषिताः सन्ति, यः देशं वा तस्य उत्पादस्य उत्पत्तिस्थानं वा निर्दिशति. सामान्यतया, एतादृशं नाम उत्पादस्य गुणवत्तायाः विशिष्टतायाः च आश्वासनं बोधयति, यत् मूलतः तस्मिन् परिभाषितभौगोलिकस्थानीयक्षेत्रे, क्षेत्रे, देशे वा तस्य उत्पत्तितथ्यस्य कारणं भवति.
बौद्धिक संपत्ति अधिकाराः सर्वदा देशीयाः विषयाः. प्रौद्योगिकतायाः भूमण्डलीकरणम् अपि च सत्वर प्रसारः इत्यस्य कारणात् बौद्धिक संपत्ति अधिकाराणां प्रामुख्यता वर्धिता.