नवाचारः एवं व्यवसायः

1 ऐपिआर्

बौद्धिकसंपदाधिकाराः (ऐपिआर् स्) नवाचारः इत्येताय महत्वपूर्णाः. एतत् यस्य क्सयापि ज्ञान - आधारित अर्थव्यवस्था इत्येतायाः आधारः. It is the interface of - creations and rights इदं सरंचनानां तथा अधिकाराणां मुखपत्रम् अस्ति. It pervades through all sectors of the economy and is increasingly becoming important for ensuring competitiveness of the enterprise इदम् अर्थव्यवस्था इत्यस्य सर्वेषु क्षेत्रेषु व्याप्तम् अस्ति तथा उद्यमस्य प्रतिस्पर्धां सुष्ठु निर्णेतुम् इदं त्वरया महत्वपूर्णं भवति. IPR इत्यस्य प्रयोजनम् आविश्कर्तुः कृते वैध अधिकारस्य प्रदाने भवति, येन तस्य /तस्याः आविष्कारय्स रक्षणम् अपि च इतरैः अनैतिक रीत्या तस्य विनियोगात् निवारणम् संभवति तथा च तेन तस्य पुनः-आविश्कारः न स्यात्.

नवाचाराणां संरक्षणाय विनियुज्यमानि विविध IPR साधनानि एते भवन्ति:-

  • प्रतिलिपि अधिकार: संगीतात्मकानां, साहित्यिकानां, कलात्मकानां, व्याख्यानानां, नाटकानां, कलाप्रतिपादनानां, आदर्शानां, छायाचित्रस्य, सङ्गणकसॉफ्टवेयरस्य इत्यादीनां सृजनात्मकानां कृतीनां रक्षणस्य विषये वर्तते.
  • पेटेंट इति: व्यावहारिकनवाचारैः सम्बद्धं भवति तथा च नवीनाः, अस्पष्टाः, उपयोगिनो च आविष्काराः रक्षितुं उद्दिश्यन्ते.
  • व्यापारचिह्न: व्यावसायिकचिह्नैः सह सम्बद्धः अस्ति तथा च व्यक्तिगतनाम, अक्षराणि, संख्याः, आलंकारिकतत्त्वानि (लोगो) सहितं शब्द/चिह्नानि इत्यादीनां विशिष्टचिह्नानां रक्षणार्थं चिन्ता यन्त्राणि; दृग्गतरूपेण बोधनीयानि द्वित्रिविमचिह्नानि/आकाराः वा तेषां संयोजनानि वा; श्रव्यचिह्नानि (ध्वनिचिह्नानि) यथा- पशुस्य आक्रोशः शिशुस्य हास्यशब्दः वा; घ्राणचिह्नानि (गन्धचिह्नानि), कतिपयगन्धस्य प्रयोगः.
  • औद्योगिक डिजाइन: आकारस्य, विन्यासस्य, प्रतिरूपस्य, अलङ्कारस्य वा रेखानां वा वर्णस्य वा रचनायाः नवीन-अकार्यात्मकविशेषतानां रक्षणं करोति, यत् कस्यापि औद्योगिकप्रक्रियायाः वा साधनेन वा द्वि-त्रि-आयामी वा उभयरूपेण वा कस्यापि लेखस्य उपरि प्रयुक्तं भवति चाहे हस्तगतं, यांत्रिकं वा रासायनिकं वा, पृथक् वा संयुक्तं वा यत् मध्ये समाप्तः लेखः केवलं नेत्रेण एव आकर्षयति, न्याय्यते च.
  • भौगोलिक संकेत (GI) 1.1: औद्योगिकसम्पत्त्याः सः पक्षः इति परिभाषिताः सन्ति, यः देशं वा तस्य उत्पादस्य उत्पत्तिस्थानं वा निर्दिशति. सामान्यतया, एतादृशं नाम उत्पादस्य गुणवत्तायाः विशिष्टतायाः च आश्वासनं बोधयति, यत् मूलतः तस्मिन् परिभाषितभौगोलिकस्थानीयक्षेत्रे, क्षेत्रे, देशे वा तस्य उत्पत्तितथ्यस्य कारणं भवति.

बौद्धिक संपत्ति अधिकाराः सर्वदा देशीयाः विषयाः. प्रौद्योगिकतायाः भूमण्डलीकरणम् अपि च सत्वर प्रसारः इत्यस्य कारणात् बौद्धिक संपत्ति अधिकाराणां प्रामुख्यता वर्धिता. 

2 IPR नियमाः, प्रवाधानानि च

भारतं डब्ल्यु टि ओ संस्थापकसदस्यः भूत्वा, व्यापारसम्बद्ध-बौद्धिक-सम्पत्ति-स्वाम्यानाम् अधिकारम् (ट्रिप्स्) अङ्गीकृतमस्ति. सन्धेः अनुसारं, भारतमपि अन्तर्भाव्य सर्वाणि अपि सदस्यराष्ट्राणि परस्परं सन्धानस्य समताः अपि च स्तरान् निर्दिष्टकालावधौ पालनं कुर्यात्. तदनुसारं, भारतं बौद्धिकसम्पदः अधिकारस्य (आईपीआर) शासनस्य स्थापनाम् अकरोत्, यत् डब्ल्यूटीओ इत्यस्य अनुकूलम् अस्ति, एवञ्च सर्वेषु स्तरेषु वैधानिके, प्रशासनिके उत न्यायिके च क्षेत्रेषु सुष्ठुतया स्थापिता अस्ति.

सर्वकारः स्वस्य सामरिकमहत्त्वस्य उद्देशत्वात् देशे बौद्धिक-सम्पदः प्रशासनं सफलं कर्तुं व्यापकस्तरे उपक्रमम् अकरोत्. DIPP अन्तर्गतं पेटन्ट, डिजाइन तथा व्यापारचिह्नस्य महानियन्त्रकः (CGPDTM) नोडल प्राधिकरणः अस्ति यः पेटन्ट, डिजाइन, व्यापारचिह्न तथा भौगोलिक संकेतैः सम्बद्धानां सर्वेषां विषयाणां प्रशासनं करोति तथा च कार्यस्य निर्देशनं निरीक्षणं च करोति :-

  1. पेटेण्ट-कार्यालयः (डिजाइन-विंग-सहितम्)
  2. स्वाम्य-सूच्यांश-व्यवस्था (पि ऐ एस्)
  3. ट्रेड्मार्क्स् रेजिस्ट्रि (टि एम् आर्), अपि च
  4. भौगोलिक-सूचनानां पञ्जीकरणम् (जि ऐ आर्)

तथा च, विधि स्वाम्यस्य पञ्जीकरणार्थं तथा तस्य पार्श्चस्थानां विधीनां अन्तर्गताः सर्वेऽपि सौलभ्यानि प्रदातुं मानव सम्पन्मूलाभिवृद्धिः सचिवालयः शिक्षण कार्यालये ‘कृतिस्वाम्य कार्यालयः’ स्थापितह् वर्तते.

As far as issues relating to layout design of integrated circuits are concerned, 'Department of Information Technology' in the Ministry of Information Technology is the nodal organization यावत् एकीकृत -सर्किट इत्यस्य ले-आउट डिजाइन् इति विषयसम्बन्धित- व्यवस्थायाः सम्बन्धः अस्ति, सूचना-प्रौद्योगिकी-मन्त्रालये सूचना-प्रौद्योगिकी- विभागः एकं नोडल-संगठनम् अस्ति. किन्तु, ‘सस्यप्रभेदानां संरक्षणम् अपि च कृषकाणां अधिकारप्राधिकारेषु’ कृषिमन्त्रालयस्य प्रशासकाः सस्यप्रभेदसम्बद्धान् सर्वान् क्रमान् अपि च नीतयः विवृण्वन्ति.

भारते ऐ पि आर् इतीदं नियन्त्रयितुं विधानानि/विधयः: -

ए. ट्रेड् मार्क्स् आक्ट् , 1999

बी. उत्पत्तीनां भौगोलिक-सूचनां (पञ्जीकरणम् अपि च रक्षणम्) अधिनियमः 1999

सी. विन्यासानां विधिः 2000

डि. पेटेंट-अधिनियमः, 1970 एवञ्च एतदनन्तरस्य संशोधनम् 2002, 2005 इत्येतयोः

इ. भारतीयः कॉपीराइट-अधिनियमः, 1957 एवञ्च एतस्य संशोधनं कॉपीराइट-(संशोधन)अधिनियमः, 1999

एफ. सेमीकंडक्टर इन्टिग्रेटेड सर्किट लेआउट डिजाइन अधिनियमः, 2000

जी. सेमीकंडक्टर इन्टिग्रेटेड सर्किट लेआउट डिजाइन अधिनियमः, 2000

3 TRIPS

बौद्धिकसम्पदधिकाराणां (TRIIPS) वाणिज्यसम्बद्धदृष्टिभङ्गिषु सहमतिः. इदं प्रथमतया बौद्धिकसम्पत्ति-सम्बद्धविधीन् अन्ताराष्ट्रीयव्यापारव्यवस्थां प्रति आनीतम्. विश्वे सर्वत्र अङ्गीकृतव्यापारस्तराः सामान्यन्यूनतमम् इत्येतदन्तर्गततया बौद्धिक-सम्पत्ति-अधिकाराणां (ऐ पि आर्) इत्येतेषां रक्षणम् अपि च संसाधनव्याप्तौ अस्तितायां विद्यमानभेदाः न्यूनीकृताः. सदस्यराष्ट्राणि एतत् स्तरान् निश्चितसमये पालनं कुर्युः अपि च अन्ताराष्ट्रीयव्यापारार्थं विरूपाः अपि च अवरोधान् न्यूनीकर्तुं ऐ पि आर् इत्येतेषां परिणामकारिरक्षणस्य उत्तेजनं कुर्युः.