HERE Technologies इति किम् ?

 

अत्र Open Location Platform इति कम्पनी जनान्, उद्यमानाम्, नगराणां च स्थानस्य शक्तिं सदुपयोगं कर्तुं समर्थयति. स्थानस्य चक्षुषा विश्वस्य अर्थं कृत्वा वयं अस्माकं ग्राहकानाम् उत्तमपरिणामान् प्राप्तुं सशक्ताः कुर्मः - नगरस्य आधारभूतसंरचनायाः प्रबन्धने अथवा उद्यमस्य सम्पत्तिं अनुकूलितुं सहायतां कर्तुं आरभ्य चालकान् सुरक्षिततया गन्तव्यस्थानं प्रति मार्गदर्शनं कर्तुं यावत्. विगतत्रिदशकेषु NAVTEQ तथा Nokia इत्येतयोः रूपेण HERE Technologies इत्यनेन मानचित्रणप्रौद्योगिक्यां विरासतां निर्मितवती अस्ति. वयं एकस्मिन् जगति जीवामः यत् स्थानदत्तांशैः प्रौद्योगिक्या च अधिकाधिकं संचालितं भवति, येन जनान् वस्तुनाञ्च पूर्वस्मात् अपेक्षया द्रुततरं, सुरक्षिततया, अधिककुशलतया च जीवितुं, गन्तुं, अन्तरक्रियां कर्तुं च समर्थाः भवन्ति.

 

उत्पाद-विशेषताः 

HERE Technologies Startup India Hub उपयोक्तृभ्यः freemium विकासकयोजनां प्रदाति, यत्र Map and Location APIs, mobile SDKs तथा च HERE XYZ इति क्लाउड्-आधारितं, वास्तविकसमये स्थानदत्तांशप्रबन्धनसेवा च सन्ति, या विकासकान् नक्शानिर्मातृभ्यः च जालमानचित्रं निर्मातुं स्थानं प्रबन्धयितुं च सक्षमं करोति दत्तांश.

 

 

•       अन्तरक्रियाशीलजालमानचित्रं निर्माय स्वस्य भू-स्थानिकदत्तांशस्य प्रबन्धनं कुर्वन्तु

•       सम्पत्तिषु IoT उपकरणेषु च द्रुतं सटीकं च अनुसरणं स्थापनं च

अत्र प्रौद्योगिक्याः प्रस्तावः

निःशुल्कं स्वस्य एप् निर्मायताम्:

  • प्रतिमासं 250K निःशुल्क लेनदेन
  • 5K SDK मासिक सक्रिय उपयोक्तारः
  • प्रतिमासं २५० प्रबन्धितसम्पत्तयः

XYZ:

  • प्रतिमासं २.५ जीबी आँकडा स्थानान्तरणम्
  • ५ जीबी डाटाबेस् भण्डारणं प्रतिमासम्

समान्यजिज्ञासाः

प्रश्नानां तथा प्रतिस्पंदार्थं

निःशुल्कः क्रमाङ्कः: 1-800-115-565

ईमेलः dipp-startups@nic.in

कार्यालयस्य संकेतः

इन्वेस्ट इंडिया

110, विज्ञान भवन अनेक्स,

001, मौलाना आज़ाद रोड, 

नई दिल्ली 110 001 | +९१ ०११ २३०४ ८२५५

कार्यस्य समयः 10:00AM - 5:30PM (सोम to शुक्र)

अस्माकं सम्पर्कः

कृपया 5 Mb पर्यन्तं सञ्चिका अपलोड् कुर्वन्तु केवलं JPEGs, PDFs च स्वीक्रियन्ते.