अस्मिन् समये वयं सर्वे जानन्ति यद् कोविड- 19/ करोनावायरस /SARS-CoV-2 किम् वर्तते एवं अनेन कथम् अस्माकं दिनचर्र्यां परिवर्तितम् एतेन शरीररूपेण भावनात्मकरूपेण च अस्माकं जीवनं पूर्णतया पृथक्कृत्य जीवनयापनमपि निष्कुषितम्.
शारीरिकरूपेण स्वयमेव व्याख्यायते, भावनात्मकरूपेण तथापि अत्यधिकं ज्ञातुं भयात् स्थापयति, सामाजिक-माध्यमानां जगति अस्माकं दूरभाषेषु सम्पूर्णे विश्वे नूतनानां प्रकरणानाम् नूतनानां च मृतानां संख्यायाः विषये प्रतिघण्टां अद्यतनं अस्माकं २१ मध्ये विनाशं जनयतिएसटी शताब्दी मनः. केचन पूर्वमेव सम्पूर्णं २०’s अशुभं इति वर्गीकृतवन्तः. तथा च एतत् भयं क्रमेण विश्वव्यापीरूपेण अस्माकं वित्तीयविपण्ये महत्त्वपूर्णं आघातं कृतवान्.
२० जनवरीतःथ, सेन्सेक्स इत्यनेन प्रभावीरूपेण प्रतिनिधित्वं कृत्वा भारतीयबाजारेण स्वस्य शुद्धसम्पत्त्याः हाले उच्चतमस्थानात् प्रायः ४०% क्षरणं दृष्टम् अस्ति. अमेरिकादेशस्य प्रतिनिधित्वं कुर्वन् DOW JONES इति संस्थायां ३२% न्यूनता, FTSE (UK) इत्यस्य ३३% न्यूनता, HANG SENG इत्यस्य २१% न्यूनता च अभवत्. वैश्विकरूपेण इदं सर्वं रक्तपर्दे अभवत् यत्र अस्मिन् विषाणुना अस्पृष्टं कोऽपि विपण्यः नास्ति.
अधुना वयं कथं अस्मिन् महामार्यां निरोगं प्राप्तुं शक्नुमः अथवा कथं आन्तरिकरूपात्मकं भयं दूरीकृत्य कथं वित्तीय—स्वतन्त्रता इति प्रापणाय चिन्तनं कुर्मः?
महत्त्वपूर्णम् इदं वर्तते यत् ऐतिहासिकसाक्ष्यानाम् अवधार्य तेषां वर्तमानपरिवेशे सहसम्बन्धस्थापनं करणीयम्:
- ऐतिहासिकपरिप्रेक्ष्ये अस्माभिः प्रजातिरूपेण अस्माकं पूर्णास्तित्वे नैकान् आर्थिकान् वित्तीयान् पतनं दृष्टम्, किन्तु वयं सर्वदा तैः पुनरुज्जीविताः शक्तिसम्पन्नभूताः तीव्राश्च सञ्जाताः . महदवसादस्य अवसरं भवेत्, डब्ल्यूडब्ल्यू2, कृष्णदिवसः अथवा शताब्देः डॉटकॉम-बर्स्ट् 2008 भवेत् अथवा वित्तीय-संकटस्य अवसरं भवेत्. अस्मिन् काले एवं तादृशैव उद्घाटयितुं शक्यते.
- एवञ्च एका पुरातना उक्तिः वर्तते या अधुनाऽपि अस्माकं अस्मिन् काले सुसस्थिराय धैर्यधारणाय च साहाय्यं करोति. अस्मिन् शताब्द्यां वयं H1N1-Swine ज्वररोगं अपश्यामः, येन विश्वस्तरं 1.4B प्रभावितम् एवं विश्वे 300 K + जनाः हतः (अपरतथ्यः- अनेन ज्वरेण केवलं नवयुवकाः प्रभावितः 65). अनन्तरे सद्यः इबोला इति महामार्याः इति जनानां 11 k + हताः इति सूचना प्राप्ता . निःसन्हेहं वयं इतोपि अधिकं एशियन् ज्वरः एवं स्पेनिश् ज्वरः इत्यनयोः एवं नाना इतरज्वाराणां जघन्यरूपान् अपश्यामः किन्तु अधुनापि वयं सुदृढ़ाः सशक्ताः स्मः.
- अस्मिन् वित्तीय-अधोगमनस्य दशा, महत्त्वं तीव्रता च अद्वितीया अदृष्टा च वर्तते अतः अस्य नामोल्लेखः कश्चन कृष्ण-घटना कुत्सितरूपेण करणीयः. यथा उपरि उल्लिखितः यत् विश्वः एवमेव 2009 H1N1-Swine ज्वारान् पूर्वं दृष्टः ज्वरः, यस्य प्रभावः मानवीयजीवने बहुरूपेण (मुख्यतः प्राणसंकटविषये) दूरगामी परिणामाः आसन्, किन्तु वित्तीयविपणने एतेषां कोपि प्रभावः कुदृष्टिश्च न वर्तते।. अस्मिन् समये, मृत्युसंख्या केवलं 2009 स्वाईनरोगसम्बन्धी मृत्युः 5% अस्ति।. वस्तुतः अधुना वयं एतस्य दूरगामी परिणामान् पश्यामः, अस्य 3 संकल्पना अधोलिखिति संशोधनेन आधारिताः भवितुं शक्यते:
- पूर्वे सर्वप्रथमे च प्रौद्योगिकी द्वारा वयं सक्षमीभूताः किन्तु अनया वयं भारयुक्ताः अपि जाताः, सोशल-मीडिया माध्यमेन वयं अन्तःसम्बन्धी बाह्यविषयकं ज्ञानं तु प्राप्तं किन्तु इदं ज्ञानं निश्चयरूपेण उत्साहवर्धनं संशयोत्पादनम् इति उभयतः जनयति। . अधुना वयं द्रष्टुं शक्नुमः यत् कथं वयं छलीभूताः
- द्वितीया धारणा अनेन विचारेण उत्पन्ना जाता यत् 2009 वित्तीय संरचनायाम्, ग्लोबल-मार्केट इत्यनेन सामान्यजनताविषयकं 2008 वित्तीयसंकटेन उत्पन्ना वृहद्रूपेण विक्रयसम्बन्धी अव्यवस्था दृष्टा एवं शेयर इत्येतेषां मूल्यांकनव्यवस्थायां सूक्ष्मतया में संशोधनं जाता (सेंसेक्स इत्यत्र स्वस्य 60% उच्चस्थाने 2007 विषये संशोधितम्). अतः वित्तीय विसंगतिकृते न कोपि अग्रिमः अवकाशः आसीत्. वित्तीयविपणनाः प्रकृतेः नरसंहारं प्रति नेत्रोन्मीलितम्
- ईटीएफ इत्यस्य (एक्सचेंज ट्रेडेट फंड्स) व्यंजना इदं वर्तते, इयं तृतीया धारणा वर्तते, यया मदीया मतिः एकं महत्वपूर्णं व्यवसायीयं बुद्बुदं अजनयत्. यतोहि वित्तीय व्यवस्थापकः वर्तमानकाले वित्तीयविपणनकृते उत्तमव्यवस्थायाः निर्माणं कर्तुं असमर्थाः अतः अधिकांशनिवेशकैः निवेशनं त्यक्तं एवं निष्क्रियनिवेशसाधनेषु निवेशं प्रारब्धं यत् न्यूनकाले वित्तीयविपणने प्रत्यावर्तयत्।. मूल्यसंवर्धनेन एभिः उपकरणैः मूल्यानां नैसर्गिकसंरचना विकृता यतोहि अत्यधिक-वित्तीयप्रवाहेण सुरक्षाविषयकं मौलिकाधारं त्यक्त्वा तेषां प्रविधिविषये गताः।. इदमेव कारणं भवितुं शक्यते येन वयं बोर्ड इत्यत्र पीई मध्ये भृष्टिः दृष्टा
अस्सिन् अवलोकने वयं यद् किमपि शुद्धिः प्राप्ता सा कथंचिद् विवादिता वर्तते . सर्वाधिकमहत्वपूर्णा वार्ता इयं वर्तते, यदा वयं वायरस इत्यस्य प्रतिरोधं कुर्मः तदा अतीतकालस्य स्मरणम् अवश्यं भवेत् एवं आत्मबलेन इदं विश्वासं भावना च यत् मानवता विजयी सशक्ता च भविता . अपरं यत् वित्तीयविपणनस्य चक्रीयप्रभावः सर्वदा प्रचलति, यदा वित्तीयविपणने स्वमूल्यं प्रापयति तदा वयं न्यूनतायाः संवर्धनं ऊर्ध्वगमनं च पुनः आकाशे पश्यामः. सर्वाधिकसम्भावना इयं वर्तते यत् पौनःपुन्येन सर्वाधिकरूपेण शीघ्रतापूर्वकं पतनस्य संभावनायाः अनुमानं द्रष्टुं शक्यते इदं न कोपि अनुमानितं यतोहि प्रौद्योगिकी अद्यावधि तस्याः उत्साहं प्रकटितम्. यदा वयं एवं कुर्मः तदा अस्य संज्ञा गोल्डन गोज इवेन्ट रूपेण सन्दर्भयितुं शक्यते.