लाभस्य प्रकारः | अवित्तीय |
---|---|
लाभ विवरण |
|
अर्हतायाः मापदण्डः |
|
एमएसएमई विभाग
StartupTN कार्यालय स्थान, 10 तल, चेन्नई मेट्रो रेल लिमिटेड भवन, नंदनम मेट्रो स्टेशन के पास, चेन्नई, तमिलनाडु 600035
DIPP मान्यताप्राप्ताः स्टार्टअप्स
महिला-नेतृत्वेन स्टार्टअप/महिला उद्यमिनः
प्रमुख क्षेत्र
लाभस्य प्रकारः | अवित्तीय |
---|---|
लाभ विवरण |
|
अर्हतायाः मापदण्डः |
|
लाभस्य प्रकारः | अवित्तीय |
---|---|
लाभ विवरण | उद्यमसंस्थानां, इनक्यूबेटरानां, बौद्धिकसम्पत्त्यसमर्थनकेन्द्राणां, मार्गदर्शकानां, स्टार्टअप-संस्थानां नियुक्त्यर्थं विभिन्नप्रतिभानां आँकडाधारः, हितधारकाः अन्ये च क्रियाकलापाः इति विषये केन्द्रीकृत-रजिस्ट्री-सह-भण्डारः, यस्य समर्थनं तमिलनाडु-सर्वकारेण भारतसर्वकारेण च भवति, यस्य लाभं स्टार्टअप-संस्थाभिः कर्तुं शक्यते , स्थापिता भविष्यति. एजेन्सी स्टार्टअप्स कृते अनुदानस्य अन्यलाभानां च आवेदनाय, लाभाय च ऑनलाइन उपपोर्टल् आयोजयिष्यति. |
अर्हतायाः मापदण्डः |
|
लाभस्य प्रकारः | अवित्तीय |
---|---|
लाभ विवरण | स्टार्टअप्स कृते पञ्जीकरणं, अनुपालनं, लाभं प्राप्तुं च सम्बद्धान् प्रश्नान् सम्बोधयितुं सहायताकेन्द्रं TANSIM मध्ये स्थापितं भविष्यति. सहायताकेन्द्रे स्टार्टअपसम्मेलनैः, आयोजनैः च सम्बद्धानां सूचनानां प्रसारणार्थं स्टार्टअप-संस्थानां प्रचार-जनसम्पर्क-मञ्चः अपि प्रदास्यति. |
अर्हतायाः मापदण्डः |
|
लाभस्य प्रकारः | अवित्तीय |
---|---|
लाभ विवरण |
|
अर्हतायाः मापदण्डः |
|
लाभस्य प्रकारः | अवित्तीय |
---|---|
लाभ विवरण | TANSIM निजी IP केन्द्राणां पहिचानं करिष्यति, स्टार्टअप-सङ्घटनानाम्, सह-कार्यस्थानानां इत्यादिभिः सह साझेदारी कर्तुं वा संलग्नं कर्तुं वा स्टार्टअप-समूहेभ्यः IPR-मार्गदर्शनं प्रदास्यति. विद्यमानाः IP समर्थनकेन्द्राणि अपि पेटन्टसूचनाकेन्द्राणि (PICs) तथा/वा बौद्धिकसंपत्तिसुविधाकेन्द्राणि (IPFCs) इति सेवां कर्तुं सुदृढाः भविष्यन्ति. |
अर्हतायाः मापदण्डः |
|
लाभस्य प्रकारः | अवित्तीय |
---|---|
लाभ विवरण |
|
अर्हतायाः मापदण्डः |
|
लाभस्य प्रकारः | राजकोषीय |
---|---|
लाभ विवरण |
|
अर्हतायाः मापदण्डः |
|
लाभस्य प्रकारः | अवित्तीय |
---|---|
लाभ विवरण |
|
अर्हतायाः मापदण्डः |
|
लाभस्य प्रकारः | राजकोषीय |
---|---|
लाभ विवरण | सीएसआर-वित्तपोषणं निगम-निजी-इन्क्यूबेटर्-प्रवर्धनार्थं लक्ष्यं भविष्यति. राज्यस्य पीएसयू, सीपीएसयू च इन्क्यूबेटरं स्वीकर्तुं सीएसआर-निधिं च चैनलाइज् कर्तुं प्रोत्साहिताः भविष्यन्ति. एते इन्क्यूबेटराः पीएसयू-सीपीएसयू-सङ्घस्य सम्मुखीभूतानां समस्यानां समाधानार्थं नवीनता-रेतपेटिकायाः रूपेण अपि कार्यं करिष्यन्ति ये क्रमेण, मञ्चस्य, परीक्षण-शय्यायाः, आँकडानां, हस्त-धारणस्य इत्यादीनां प्रवेशेन सह स्टार्टअप-समूहानां समर्थनं करिष्यन्ति |. |
अर्हतायाः मापदण्डः |
|
लाभस्य प्रकारः | अवित्तीय |
---|---|
लाभ विवरण | राज्यसर्वकारः तमिलप्रवासीजनाः सहितैः उद्यमिनः/स्टार्टअपैः समुचितस्थानेषु ‘स्टार्टअपपार्काः’ स्थापयितुं ९९ वर्षाणां अवधिपर्यन्तं नाममात्रपट्टे भूमिं आवंटयिष्यति. |
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु