1 निवेशकाः किं पश्यतन्ति?

उद्देश्यं तथा समस्यानिराकरणम्: कस्यापि स्टार्टअपस्य प्रस्तावः अद्वितीयग्राहकसमस्यायाः समाधानार्थं वा विशिष्टग्राहकानाम् आवश्यकतानां पूर्तये वा भिन्नः भवेत्. पेटन्टकृताः विचाराः वा उत्पादाः निवेशकानां कृते उच्चवृद्धिक्षमताम् दर्शयन्ति. 

बाजार परिदृश्य: बाजारस्य आकारः, उपलब्धः बाजार-भागः, उत्पादस्य स्वीकरणस्य दरः, ऐतिहासिकः पूर्वानुमानितः च विपण्यवृद्धिदरः, लक्ष्यं कर्तुं भवतः योजनानां विपण्यस्य कृते स्थूल-आर्थिकचालकाः.

मापनीयता तथा स्थायित्व: स्टार्टअप-संस्थाः निकटभविष्यत्काले स्केल-करणस्य क्षमताम् प्रदर्शयितुं अर्हन्ति, स्थायि-स्थिर-व्यापार-योजनायाः सह. प्रवेशे बाधाः, अनुकरणव्ययः, वृद्धिदरः, विस्तारयोजना च विचारणीयाः.

ग्राहक एवं आपूर्तिकर्ता: भवतः क्रेतृणां आपूर्तिकर्तानां च स्पष्टपरिचयः. ग्राहकसम्बन्धाः, स्वस्य उत्पादस्य प्रति चिपचिपाहटं, विक्रेताशर्ताः अपि च विद्यमानविक्रेतारः विचारयन्तु.

प्रतियोगिता विश्लेषण: विपण्यां स्पर्धायाः अन्येषां च क्रीडकानां सच्चिदानन्दं चित्रं प्रकाशितव्यं यत् समानविषयेषु कार्यं कुर्वन्ति. सेबस्य सेबस्य च तुलना कदापि न भवितुम् अर्हति, परन्तु उद्योगे समानक्रीडकानां सेवायाः उत्पादप्रस्तावस्य वा प्रकाशनं महत्त्वपूर्णम् अस्ति. कस्मिन्चित् विपण्ये खिलाडयः संख्या, विपण्यभागः, निकटभविष्यत्काले प्राप्यमाणः भागः, समानतां प्रकाशयितुं उत्पादमानचित्रणं तथा च विभिन्नप्रतियोगिप्रस्तावानां मध्ये भेदं विचारयन्तु.

विक्रय एवं विपणन: भवतः उत्पादः सेवा वा कियत् अपि उत्तमं भवतु, यदि सा किमपि अन्त्यप्रयोगं न प्राप्नोति तर्हि तस्य कोऽपि लाभः नास्ति. विक्रयपूर्वसूचना, लक्षितदर्शकाः, उत्पादमिश्रणं, रूपान्तरण-धारणा-अनुपातः इत्यादयः विषयाः विचारयन्तु.  

वित्तीय-मूल्याङ्कनम्: एकं विस्तृतं वित्तीयव्यापारप्रतिरूपं यत् वर्षेषु नकदप्रवाहं, आवश्यकनिवेशं, प्रमुखमाइलस्टोन्स्, ब्रेक-इवन-बिन्दुः, विकास-दरं च प्रदर्शयति. अस्मिन् स्तरे प्रयुक्ताः कल्पनाः युक्ताः स्पष्टतया च उल्लिखिताः भवेयुः. अत्र नमूनामूल्यांकनसारूप्यं पश्यन्तु (सारूप्यविभागस्य अन्तर्गतं स्रोतः भवितुं शक्यते)

एवेन्यूस् निर्गन्तुम्: सम्भाव्यं भविष्यस्य अधिग्रहणकर्तारं वा गठबन्धनसाझेदारं वा प्रदर्शयन् एकः स्टार्टअपः निवेशकस्य कृते बहुमूल्यः निर्णयमापदण्डः भवति. प्रारम्भिकाः सार्वजनिकप्रस्तावः, अधिग्रहणं, तदनन्तरं वित्तपोषणस्य दौरः सर्वे निर्गमनविकल्पानां उदाहरणानि सन्ति.

प्रबन्धन एवं दल: संस्थापकानाम् अनुरागः, अनुभवः, कौशलं च कम्पनीं अग्रे सारयितुं प्रबन्धनदलस्य च उपरि उल्लिखितानां सर्वेषां कारकानाम् अतिरिक्तं समानरूपेण महत्त्वपूर्णम् अस्ति.

2 स्टार्टअप्स मध्ये निवेशात् निवनेशकाः कथं लाभान्विताः भविष्यन्ति?

निवेशकाः विभिन्नेभ्यः माध्यमेभ्यः स्टार्टअप्स द्वारा निवेशं उद्धिश्य तेषां प्रतिप्राप्तौ अवगमनं प्राप्नुवन्ति. आदर्शरूपेण वीसी-फर्म, उद्यमी च निवेशवार्तायाः आरम्भे विभिन्ननिकासविकल्पेषु चर्चां कुर्युः. एकं उत्तमं प्रदर्शनम्, उन्नत-विकास स्टार्टअप तस्मिन् उत्कृष्टं प्रबंधनं तथा संगठनात्मक प्रक्रियाः अपि सन्ति, अन्यस्मात् स्टार्टअप इत्यस्मात् आरम्भे बहिः निष्कासयितुं सिद्धतां कर्तुं अधिकतया संभाव्यते. वेंचर कैपिटल, प्राइवेट इक्विटी फंड इत्येते निवेशस्य जीवनानन्तात् पूर्वं स्वस्य सर्वेभ्यः निवेशकेभ्यः बहिः निर्गन्तव्यम्. बाहिः निर्गमने सामान्याः प्रकाराः:

i) विलयः अधिग्रहणं च: निवेशकः पोर्टफोलियो कम्पनीं विपण्यां अन्यकम्पनीं विक्रेतुं निर्णयं कर्तुं शक्नोति. उदाहरणार्थं दक्षिण आफ्रिकादेशस्य अन्तर्जाल-माध्यम-विशालकायेन नास्पर्स्-संस्थायाः रेडबस्-इत्यस्य १४० मिलियन-डॉलर्-रूप्यकाणां अधिग्रहणं कृत्वा तस्य भारतशाखा इबिबो-समूहेन सह एकीकरणं कृत्वा, तस्य निवेशकानां कृते निर्गमनविकल्पः प्रस्तुतः- सीडफण्ड्, इन्वेण्टस् कैपिटल पार्टनर्स्, हेलिओन् वेञ्चर् पार्टनर्स् च.

ii) आईपीओ: प्रारम्भिकसार्वजनिकप्रस्तावः प्रथमवारं निजीकम्पन्योः स्टॉकः सार्वजनिकप्रस्तावः भवति. विस्तारार्थं पूंजी इच्छन्तैः निजीकम्पनीभिः निर्गतम्. निवेशकानां कृते स्टार्टअप-सङ्गठनात् निर्गन्तुं सर्वाधिकं प्राधान्यं पद्धतिषु अन्यतमम् अस्ति.

iii) भागविक्रयणम्: निवेशकाः अन्येभ्यः उद्यमपुञ्जेभ्यः अथवा निजीइक्विटीसंस्थाभ्यः स्वस्य इक्विटी/शेयरं विक्रेतुं शक्नुवन्ति.

iv) व्यथित विक्रय: स्टार्टअप-कम्पनीयाः कृते आर्थिक-तनावग्रस्तसमये निवेशकाः अन्यकम्पनीं वा वित्तीयसंस्थां वा व्यापारं विक्रेतुं निर्णयं कर्तुं शक्नुवन्ति.

v) पुनः क्रयणम्: स्टार्टअपस्य संस्थापकाः अपि कोषात्/निवेशकानां कृते स्वभागं पुनः क्रेतुं शक्नुवन्ति यदि तेषां कृते क्रयणं कर्तुं तरलसम्पत्तयः सन्ति तथा च तेषां कम्पनीयाः नियन्त्रणं पुनः प्राप्तुम् इच्छन्ति.

3 टर्म शीट किं अस्ति?

टर्म्-शीट् इतीदम् अङ्गीकारस्य आरम्भिकस्तरेषु वेन्चर् क्यापिटल् इतीदं संस्थायाः प्रतिपादनानाम् "अनिबन्धन" सूची अस्ति. इदं निवेशसंस्था/निवेशकर्ता अपि च स्टार्टप् इत्युभयोः मध्यस्थव्यवहारे विद्यमानप्रमुखांशानां सारांशः अस्ति. भारते उद्यमपुञ्जव्यवहारस्य अवधिपत्रे सामान्यतया चत्वारि संरचनात्मकप्रावधानाः भवन्ति : मूल्याङ्कनम्, निवेशसंरचना, प्रबन्धनसंरचना तथा च अन्ततः शेयरपुञ्जे परिवर्तनम्.

अहं)          मूल्याङ्कनम्: स्टार्टअप मूल्याङ्कनं व्यावसायिकमूल्यांककेन अनुमानितं कम्पनीयाः कुलमूल्यं भवति. स्टार्टअप कम्पनीयाः मूल्याङ्कनस्य विविधाः पद्धतयः सन्ति, यथा: Cost to Duplicate इति दृष्टिकोणः, Market Multiple approach, Discounted cash flow (DCF) analysis and Valuation-by-Stage approach इति दृष्टिकोणः. निवेशकाः स्टार्टअपस्य निवेशस्य चरणस्य, विपण्यपरिपक्वतायाः च आधारेण प्रासंगिकं दृष्टिकोणं चयनं कुर्वन्ति.

ii) निवेशसंरचना : एतत् स्टार्टअप-क्षेत्रे उद्यमपुञ्जनिवेशस्य प्रकारं परिभाषयति, भवेत् तत् इक्विटी, ऋणं वा उभयोः संयोजनेन वा.

iii) प्रबन्धनसंरचना : पदपत्रे कम्पनीयाः प्रबन्धनसंरचना निर्धारिता भवति यस्मिन् संचालकमण्डलस्य सूची, तथा च निर्धारितनियुक्ति-निष्कासनप्रक्रियाः सन्ति.

iv) शेयरपुञ्जे परिवर्तनम् : स्टार्टअप-संस्थासु सर्वेषां निवेशकानां स्वकीयाः निवेशसमयरेखाः सन्ति, तदनुसारं ते वित्तपोषणस्य अनन्तरं दौरस्य माध्यमेन निर्गमनविकल्पानां विश्लेषणं कुर्वन्तः लचीलतां अन्विषन्ति. पदपत्रं मूलतः कम्पनीयाः शेयरपुञ्जे अनन्तरं परिवर्तनस्य विषये हितधारकाणां अधिकारान् दायित्वं च सम्बोधयति.