उद्देश्यं तथा समस्यानिराकरणम्: कस्यापि स्टार्टअपस्य प्रस्तावः अद्वितीयग्राहकसमस्यायाः समाधानार्थं वा विशिष्टग्राहकानाम् आवश्यकतानां पूर्तये वा भिन्नः भवेत्. पेटन्टकृताः विचाराः वा उत्पादाः निवेशकानां कृते उच्चवृद्धिक्षमताम् दर्शयन्ति.
बाजार परिदृश्य: बाजारस्य आकारः, उपलब्धः बाजार-भागः, उत्पादस्य स्वीकरणस्य दरः, ऐतिहासिकः पूर्वानुमानितः च विपण्यवृद्धिदरः, लक्ष्यं कर्तुं भवतः योजनानां विपण्यस्य कृते स्थूल-आर्थिकचालकाः.
मापनीयता तथा स्थायित्व: स्टार्टअप-संस्थाः निकटभविष्यत्काले स्केल-करणस्य क्षमताम् प्रदर्शयितुं अर्हन्ति, स्थायि-स्थिर-व्यापार-योजनायाः सह. प्रवेशे बाधाः, अनुकरणव्ययः, वृद्धिदरः, विस्तारयोजना च विचारणीयाः.
ग्राहक एवं आपूर्तिकर्ता: भवतः क्रेतृणां आपूर्तिकर्तानां च स्पष्टपरिचयः. ग्राहकसम्बन्धाः, स्वस्य उत्पादस्य प्रति चिपचिपाहटं, विक्रेताशर्ताः अपि च विद्यमानविक्रेतारः विचारयन्तु.
प्रतियोगिता विश्लेषण: विपण्यां स्पर्धायाः अन्येषां च क्रीडकानां सच्चिदानन्दं चित्रं प्रकाशितव्यं यत् समानविषयेषु कार्यं कुर्वन्ति. सेबस्य सेबस्य च तुलना कदापि न भवितुम् अर्हति, परन्तु उद्योगे समानक्रीडकानां सेवायाः उत्पादप्रस्तावस्य वा प्रकाशनं महत्त्वपूर्णम् अस्ति. कस्मिन्चित् विपण्ये खिलाडयः संख्या, विपण्यभागः, निकटभविष्यत्काले प्राप्यमाणः भागः, समानतां प्रकाशयितुं उत्पादमानचित्रणं तथा च विभिन्नप्रतियोगिप्रस्तावानां मध्ये भेदं विचारयन्तु.
विक्रय एवं विपणन: भवतः उत्पादः सेवा वा कियत् अपि उत्तमं भवतु, यदि सा किमपि अन्त्यप्रयोगं न प्राप्नोति तर्हि तस्य कोऽपि लाभः नास्ति. विक्रयपूर्वसूचना, लक्षितदर्शकाः, उत्पादमिश्रणं, रूपान्तरण-धारणा-अनुपातः इत्यादयः विषयाः विचारयन्तु.
वित्तीय-मूल्याङ्कनम्: एकं विस्तृतं वित्तीयव्यापारप्रतिरूपं यत् वर्षेषु नकदप्रवाहं, आवश्यकनिवेशं, प्रमुखमाइलस्टोन्स्, ब्रेक-इवन-बिन्दुः, विकास-दरं च प्रदर्शयति. अस्मिन् स्तरे प्रयुक्ताः कल्पनाः युक्ताः स्पष्टतया च उल्लिखिताः भवेयुः. अत्र नमूनामूल्यांकनसारूप्यं पश्यन्तु (सारूप्यविभागस्य अन्तर्गतं स्रोतः भवितुं शक्यते)
एवेन्यूस् निर्गन्तुम्: सम्भाव्यं भविष्यस्य अधिग्रहणकर्तारं वा गठबन्धनसाझेदारं वा प्रदर्शयन् एकः स्टार्टअपः निवेशकस्य कृते बहुमूल्यः निर्णयमापदण्डः भवति. प्रारम्भिकाः सार्वजनिकप्रस्तावः, अधिग्रहणं, तदनन्तरं वित्तपोषणस्य दौरः सर्वे निर्गमनविकल्पानां उदाहरणानि सन्ति.
प्रबन्धन एवं दल: संस्थापकानाम् अनुरागः, अनुभवः, कौशलं च कम्पनीं अग्रे सारयितुं प्रबन्धनदलस्य च उपरि उल्लिखितानां सर्वेषां कारकानाम् अतिरिक्तं समानरूपेण महत्त्वपूर्णम् अस्ति.