उद्योगस्य आन्तरिकव्यापारस्य च संवर्धनविभागेन (डीपीआईआईटी) मालस्य परिवहनस्य वितरणस्य च स्थितिं, सामान्यजनं प्रति आवश्यकवस्तूनाम् निर्माणं वितरणं च तथा च विभिन्नानां हितधारकाणां कृते काले भवन्तानाम् कठिनतानां च वास्तविकसमये निरीक्षणार्थं नियन्त्रणकक्षस्य स्थापना कृता अस्ति लॉकडाउन अवधि 25 मार्च, 2020 तः 14 अप्रैल, 2020 तक. मालस्य परिवहनं वितरणं वा संसाधनानाम् परिचालनं वा कर्तुं भूमिस्तरीयकठिनतानां सामनां कुर्वन्ति चेत् कस्यापि निर्माणस्य, परिवहनकस्य, वितरकस्य, थोकविक्रेता वा ई-वाणिज्यकम्पनीनां सन्दर्भे, तदेव विभागाय निम्नलिखितदूरभाषसङ्ख्या/ ईमेलद्वारा सूचितं कर्तुं शक्यते:-
विभिन्नैः हितधारकैः प्रतिवेदिताः विषयाः विभागेन सम्बन्धितराज्यसर्वकारेण, मण्डलेन, पुलिसाधिकारिभिः, अन्यैः सम्बद्धैः एजेन्सीभिः सह गृहीताः.
DPIIT इत्यनेन कोविड-19 इत्यस्य निवारणाय नवीनसमाधानानाम् अभिज्ञानार्थं संयुक्तकोविड-19- नवीनता-चैलेन्जस्य आरम्भः कृतः. ७५० तः अधिकाः आवेदनपत्राणि प्राप्तानि, सम्प्रति मूल्याङ्कनानि च सन्ति. रसदसमाधानं, परीक्षणसमाधानं, गम्भीरसेवासाधनं, बृहत्क्षेत्रस्य सेनेटाइजेशनं च कोविड-१९सम्बद्धाः अन्ये विविधाः महत्त्वपूर्णाः पक्षाः च समाविष्टाः ओवरकोविड्-स्थितेः प्रबन्धनार्थं समाधानार्थं आवेदनपत्राणि प्राप्यन्ते