कोविड संसाधन अनुभाग

स्टार्टअप-पारिस्थितिकप्रक्रिया कृते सूचना संसाधनञ्च

कोविड-१९ कृते साधनानि

कोविड-१९ महामारी भारतस्य स्टार्टअप इकोसिस्टम् इत्यस्य कृते अपूर्वचुनौत्यं जनयति. भारतसर्वकारेण विभिन्नैः हितधारकैः सह मिलित्वा स्टार्टअप-संस्थानां समर्थनं प्रदत्तम् अस्ति. वयं उद्यमिनः निर्मितानाम् अभिनवसमाधानानाम् उपयोगेन महामारीविरुद्धं युद्धं कर्तुं प्रयत्नशीलाः स्मः, स्टार्टअप-संस्थानां कृते रणनीतिक-मार्गदर्शन-प्रदानार्थं वेबिनार-सञ्चालनं कुर्मः, इनक्यूबेटर्-इत्यस्य वर्चुअल्-गमने सहायतां कुर्मः |. अस्मिन् खण्डे स्टार्टअप-इन्क्यूबेटर-निवेशकानां, मार्गदर्शकानां च कृते एतेषु अनिश्चितकालेषु स्वपदं ज्ञातुं सूचनाः, संसाधनाः च प्रदत्ताः सन्ति.      

 

कोविड-19-विरुद्धं युद्धं कुर्वतां स्टार्टअप-संस्थानां कृते वित्तपोषण-स्रोताः उपलब्धाः
1 अनुदान अवसर
  • |. वयं गैरसरकारीसंस्थाभ्यः अभिनव-स्टार्टअप-संस्थाभ्यः च पूंजी-कुशलं, स्केल-करणीयं समाधानं अन्विष्यामः येषां महामारी-प्रसारस्य विरुद्धं युद्धं कर्तुं प्रारम्भिक-बीज-अनुदानस्य आवश्यकता वर्तते |. लिङ्कः https://actgrants.in/
  • संयुक्तराज्यम् - भारतविज्ञानं प्रौद्योगिकी एण्डोमेण्ट् कोषः (COVID-19 Ignition Grants) – संयुक्तराज्यसंस्था–भारत विज्ञान तथा प्रौद्योगिकी एण्डोवमेण्ट् कोषः (USISTEF) माध्यमेन जनहितं जनयितुं संयुक्तप्रयुक्तं अनुसंधानं विकासं च समर्थयितुं पोषयितुं च प्रयतते अमेरिकी-भारतीय-शोधकर्तृणां उद्यमिनः च मध्ये निरन्तरसाझेदारीद्वारा विकसितस्य प्रौद्योगिक्याः व्यावसायिकीकरणं. वर्तमानवैश्विकसंकटः USISTEF-क्रियाकलापानाम् महत्त्वं प्रासंगिकतां च रेखांकयति. लिंकः https://www.iusstf.org/assets/sitesfile/image/counselling/घोषणा_1677132591.pdf
2 इक्विटि
3 ऋण/वापसी योग्य अनुदान के अवसर
  • सिड्बी सुरक्षित – सर्वेभ्यः मोर्चेभ्यः कोरोनावायरसस्य विरुद्धं युद्धं कर्तुं घण्टायाः आवश्यकतायाः प्रतिक्रियारूपेण भारतीयलघुउद्योगविकासबैङ्केन सेफ (सिड्बी असिस्टेंस टु फेसिलिटेट इमरजेंसी रिस्पांस विरुद्ध कोरोनावायरस) योजना आरब्धा. एषः एमएसई-संस्थानां कृते वित्तीयसहायताकार्यक्रमः अस्ति ये उत्पादानाम् निर्माणे संलग्नाः सन्ति अथवा महामारीरूपेण घोषितस्य उपन्यासस्य कोरोनावायरसस्य विरुद्धं युद्धसम्बद्धानि सेवानि प्रदास्यन्ति. Link: https://sidbi.in/files/pressrelease/Press-Release_SIDBI-launches-SAFE-(कोरोना-वायरस-विरुद्ध-आपातकालीन-प्रतिक्रिया-सुविधायै-सिडबी-सहायता)-scheme.pdf
  • |. लिङ्कः https://sidbi.in/files/banners/SAFE%20PLus%20-%20One%20Pager.pdf इति
  • | भारत. वैश्विकरूपेण भारते च कोविड्-१९ इत्यस्य प्रभावं दृष्ट्वा अस्याः दिशि अनुसंधानविकासप्रयासानां समर्थनं कृत्वा अर्थव्यवस्थायाः यत्किमपि अधिकं क्षतिं भवति तत् समाप्तं कर्तुं घण्टायाः आवश्यकता अस्ति. भारतसर्वकारस्य विज्ञानप्रौद्योगिकीविभागः (DST) व्यापकसमाधानं प्रदातुं नवीनतानां समर्थनं कुर्वन् अस्ति. लिङ्कः https://isba.in/cawach/
  • सिडबी सीएसएएस – सिड्बी स्टार्टअप-संस्थानां सम्मुखीभूतानां परिचालनात्मकवित्तीयचुनौत्यं स्वीकृत्य स्वस्य Covid-19 स्टार्टअप सहायता योजना (‘CSAS’) मार्गेण वित्तीयसहायतां स्थिरतां च प्रदातुं प्रयतते. एषा योजना तेषां नवीनस्टार्टअप-संस्थानां सहायतां करिष्यति ये Covid-19-रोगेण आर्थिकप्रभावस्य अनुकूलतां प्रदर्शयन्ति, कर्मचारिणां सुरक्षां वित्तीयस्थिरतां च सुनिश्चितं कृतवन्तः |. लिङ्कः https://sidbi.in/files/announcements/SIDBI_CSAS-योजना_विवरणम्.pdf
4 ज्ञान मञ्च
  • Startups vs COVID-19 by 91Springboard – 91Springboard द्वारा स्वेच्छया समर्थितः कोविड-19 द्वारा निर्मितचुनौत्यस्य समाधानं कुर्वतां भारतीयस्टार्टअपानाम् संसाधनानाम् एकः भण्डारः. लिङ्कः https://www.startupsvscovid.com/
कोविड-19 विरुद्ध खुली चुनौती

 

 अभिनव समाधानद्वारा आविष्कारः स्टार्टअप इण्डियाद्वारा एकः आह्वानः

यदि भवान् कोविड-19 निवारणाय Startup India’s Challenge इत्यस्य अनुप्रयोगं त्यक्तवान् तर्हि अधोलिङ्के क्लिक् कृत्वा स्वस्य समाधानं प्रस्तूयताम्:

COVID-19 अभिनव समाधान

 

COVID-19 Taskforce द्वारा समर्थितस्य COVID-19 कृते Startup Solutions अधोलिखितानां श्रेणीनां अन्तर्गतं पश्यन्तु

नियामक सुधार एवं आर्थिक समर्थन
स्टार्टअप इण्डिया द्वारा संचालित सत्र
GeM मार्गेण सर्वकाराय आपूर्तिः

सर्वकारस्य ई मार्केटप्लेस् (GeM) इत्यनेन कोविड्-१९ मञ्चः प्रारब्धः यत् सर्वान् आपूर्तिकर्तान् तेषां उत्पादान् च सूचीकृत्य येषां उपयोगेन कोरोना-प्रकोपस्य निवारणं कर्तुं शक्यते. GeM इत्यनेन निर्मातृणां पुनर्विक्रेतृणां च पञ्जीकरणं शीघ्रं कृत्वा पञ्जीकरणं कृत्वा मञ्चे स्वउत्पादानाम् सूचीकरणं कृतम् अस्ति.

 

पञ्जीकरणे सहायतायाः आवश्यकता अस्ति वा ? dipp-startups@nic.in इत्यत्र अस्मान् लिखन्तु.

 

स्टार्टअप्स सह निवेशकसङ्गतिः

कस्यापि प्रश्नस्य कृते निवेशकैः सह सम्बद्धं कर्तुम् इच्छति वा? कोविड-19-काले स्टार्टअप-कृते निवेश-परिदृश्यस्य विषये किमपि वेबिनारस्य आवश्यकता अस्ति वा? निवेशकसम्बद्धानां सर्वेषां प्रश्नानां कृते अस्मान् dipp-startups@nic.in इत्यत्र लिखन्तु तथा च निवेशकानां कृते सीधा व्यक्तिगतं समाधानं प्राप्नुवन्तु!

महत्त्वपूर्णाः परिसन्धयः

कोविड-19 तथा सम्बन्धित-सम्पदां विषये भवद्भ्यः अवगतं भवितुं लिङ्क् त्वरितं करोति

 

कृपया ध्यान दे:

कोविड-१९ सम्बद्धाः प्राविधिकप्रश्नाः technicalquery.covid19@gov.in इत्यत्र ईमेलद्वारा प्रेषिताः अन्याः प्रश्नाः ncov2019@gov.in इत्यत्र च प्रेषिताः भवेयुः. कोविड-१९ विषये किमपि प्रश्नं भवति चेत् स्वास्थ्य-परिवार-कल्याण-मन्त्रालयस्य हेल्पलाइन-नं. : +91-11-23978046 अथवा 1075 (टोल-फ्री). कोविड्-१९ विषये राज्यानां/केन्द्रशासित प्रदेशानां हेल्पलाइनसङ्ख्यानां सूची अपि अत्र उपलभ्यते.