अधिकतया पृष्टाः प्रश्नाः (FAQs)

1 भारते एल्.एल्.पी इत्यस्य आलुम्पनं कर्तुं शक्यते किम्?

आम्, भारते यत्किञ्चित् एल्.एल्.पी तस्य व्यवसायस्य पिधानं कर्तुं शक्नोति, अनुसृत मार्गद्वये यस्यकस्यापि अनुसरणेन:

1. एलएलपीं निष्क्रियं घोषयितुं : यस्मिन् सन्दर्भे एलएलपी स्वव्यापारं बन्दं कर्तुम् इच्छति अथवा यत्र एकवर्षं वा अधिकं वा अवधिपर्यन्तं किमपि व्यावसायिकं कार्यं न करोति, तत्र एलएलपीं निष्क्रियं घोषयितुं रजिस्ट्रारं प्रति आवेदनं कर्तुं शक्नोति तथा च एलएलपी-संस्थायाः नाम एलएलपी-पञ्जिकातः निष्कासयन्.

एल-एलपी इत्यस्य समापनम्- इयं सा प्रक्रिया यस्यां व्यवसायानां सर्वपरिसम्पत्तिनिर्मूलनं क्रियते दानादिसम्पूर्तये एवं स्मामिनां मध्ये वितीर्यते। एल-एलपी इति पिधानविवरणम्। निम्नलिंकमाध्यमेन द्रष्टुं शक्यते- (http://www.mca.gov.in/LLP/CloseCompany.html)एल-एलपी एल-एलपीअधिनियमानाम् नियमानां चाधीनं वर्तते- निम्नलिखितम् लिंक-- (http://www.mca.gov.in/Ministry/actsbills/pdf/LLP_Act_2008_15jan2009.pdf)&(http://www.mca.gov.in/Ministry/pdf/LLPRulesasnotified.pdf) एवं(http://www.mca.gov.in/Ministry/pdf/LLPRulesasnotified.pdf) द्वारा द्रष्टुं शक्यते। मंत्रालयः/पीडीएफ/ (http://www.rbi.org.in/scripts/NotificationUser.aspx?Id=8844&Mode=0)सद्यः एव RBI इत्यनेन एल-एलपी- space अत्र वैदेशिकनिवेशप्रावधानमपि अधिसूचितं वर्तते। बोर्ड इत्यस्य उपवेशनानि। एजीएम आदि.

2 एमसीए पोर्टल् इत्यत्र डीएससी इत्यस्य पञ्जीकरणार्थं अस्थायी डीआईएन इत्यस्य उपयोगः कर्तुं शक्यते वा?

न कस्यापि निर्देशकस्य सविधे अनुमोदित डी.ऐ.एन् भवितुं अर्हति, एम्.सी.ए पोर्टल् मध्ये डी.एस्.सी रजिस्टर् कर्तुम्.

3 कथं भारतीय संस्थासु विद्यमानाः विदेशीयाः निर्देशकाः एम्.सी.ए पोर्टल् मध्ते तेषां डी.एस्.सी रजिस्टर् इति कुर्वन्ति?

विदेशीयाः निर्देशकाः अवश्यं भारत सर्टिफैइङ्ग् अथारिटी तः डिजिटल् हस्ताक्षर प्रमाणपत्रम् प्राप्नुयुः (एम्.सी.ए पोर्टल् मध्ते उपलभयान सर्टिफैइङ्ग् अथारिटीस् इत्येषां पट्टिका). डी.एस्.सी रजिस्ट्रेशन् इति प्रक्रिया इतराणां विषये इव समानं एव.

4 एल्.एल्.पी रूपकल्पनाय अनुमतस्य नाम्नः प्राप्ति समयः कियान्? अथवा अनुमतस्य एल्.एल्.पी नाम्नः उपयोगिता कालः कियान् ?

एल्.एल्.पी इत्यस्य अनुमतं नाम अनुमतात् दिनाङ्कात् आरभ्य 3 मासाः पर्यन्तं उपयुक्तं स्यात्. यदि प्रतिपादित एल्.एल्.पी तादृश कालाभ्यन्तरे न समामेल्यते, तर्हि नाम नष्टं स्यात् तथा च अन्यस्य आवेदकस्य / एल्.एल्.पी कृते उपलब्धं स्यात्. नाम्नः र्नवीकरणाय न कोऽपि अवकाशः स्यात् इति कृपया अवधारयन्तु.

5 यदि एल्.एल्.पी तः नूतनाः भागिनः नियुक्ताः भवन्ति / विद्यमानाः भागिनः त्यागं कुर्वन्ति, तर्हि रेजिस्ट्रार् कृते कानि प्रपत्राणि पूरणीयानि?

नूतनानां नियुक्तेः कृते तथा विद्यमानानां त्यागाय च ई-प्रपत्रम् 3 अपि च ई-प्रपत्रम् 4 तादृश त्यागस्य अथवा नियुक्तेः त्रिंशत् दिनात्मक कालाभ्यन्तरे किमपि अधिक शुल्कं विना समर्पणीयं अथवा यदि तदनन्तरं तर्हि अधिक शुल्केन साकं.

6 सम्स्तायाः रजिस्ट्रेशन् इत्यस्य पूर्वं एव नाम कथं आरक्षितुं शक्यते?

SPICe (INC-32) पूरणात् पूर्वं नाम्नः आरक्षणाय, भवद्भिः INC-1 (यत् 6 नामानि पर्यन्तं प्रतिपादयितुं शक्यते) उपयोक्तुं शक्यते अपि च तदनन्तरं SPICe मध्ते अनुमत INC-1 इत्यस्य SRN निवेश्यताम्.