वीसा आवेदनस्य प्रक्रिया
भारत वीसा प्रकाराः
अनुक्रमाङ्कः. |
वीसा प्रकारः |
उपपन्नता |
अधिकतमः कालः |
1 |
जीविका वीसा |
अत्यन्तं निपुणाः व्यक्तयः ये जीविकां प्राप्तुं इच्छन्ति |
5 वर्षाणि / प्रसम्विदायाः कालः (भारते वितनोतुं शक्यं) |
2 |
व्यवसाय वीसा |
व्यापारार्थं भारतस्य भ्रमणम् |
5 वर्षाणि (भारते वितनोतुं शक्यं) |
3 |
प्राजेक्ट् वीसा |
विद्युत् तथा आयस विभागेषु परियोजनानां निर्वहणार्थम् |
१ वर्षं वा परियोजनायाः/अनुबन्धस्य वास्तविककालपर्यन्तं वा |
4 |
“X”/ प्रवेश वीसा |
विदेशीयानां कुटुम्बानां आवेषणाय |
5 वर्षाणि (भारते वितनोतुं शक्यं) |
5 |
पर्याटक वीसा |
पर्यटनाय भारते आगमनम् |
30 दिनानि (भारते वितन्तुं न शक्यं) |
6 |
परिशोधन वीसा |
कस्मिन्स्चित् विभागे परिशोधनं करोति |
5 वर्षाणि (भारते वितनोतुं शक्यं) |
7 |
ट्रान्सिट् वीसा |
भारतस्य द्वारा निर्गच्छन्तः प्रयाणिकाः |
15 दिनानि (भारते वितन्तुं न शक्यं) |
8 |
कान्फरेन्स् वीसा |
Govt./PSUs/NGOs द्वारा आयोजित अन्तर्राष्ट्रीय संगोष्ठी/गोष्ठी |
सम्मेलनस्य कालावधिः |
9 |
मेडिकल् वीसा |
भारते मान्यताप्राप्तविशेषचिकित्सालयेषु चिकित्साकेन्द्रेषु च चिकित्सां प्राप्तुं कृते |
1 वर्षम् |
अधिकतया पृष्टाः प्रश्नाः (FAQs)
- नेपाल-भूटान-मालदीव-देशयोः नागरिकान् विहाय सर्वेषां आगन्तुकानां भारते प्रवेशाय वीजायाः आवश्यकता भवति.
- मालदीवदेशीयाः यदि भारते 90 दिवसेभ्योऽधिकं स्थातुमिच्छन्ति तर्हि ते पारगमनपत्रम् अपेक्ष्यन्ते.
- नेपालदेशीयाः केवलं चीनदेशात् प्रविशन्तः पारगमनपत्रम् अपेक्ष्यन्ते.
- स्थलमार्गेण वा वायुमार्गेण वा भारतं प्रविश्य भूटानदेशस्य नागरिकस्य भारतप्रवेशार्थं पासपोर्टस्य वीजायाः वा आवश्यकता नास्ति, यावत् भूटानात् परात् स्थानात् भारतं न प्रविशति. तस्मिन् सति पासपोर्ट् अवश्यं भवति. परन्तु चीनदेशात् भारतं प्रविशति चेत् भारतस्य पासपोर्ट् वीजा च अवश्यमेव भवितव्यम्.
- कूटनीतिक-आधिकारिक-राहत्य-धारकाणां कृते बहवः राष्ट्रियताः भारतीय-वीजा-तः मुक्ताः सन्ति. विस्तृतसूचीं http://mea.gov.in/bvwa.html इत्यत्र प्राप्तुं शक्यते
- यदि भवान् पर्यटनवीजायाः अतिरिक्तं वीजायाः आवेदनं करोति तर्हि यात्रादिनाङ्कात् ३ तः ४ सप्ताहपूर्वं आवेदनं कर्तुं अनुशंसितम्. यद्यपि वीजायाः एव प्रक्रियायां कतिपयानि दिवसानि एव भवन्ति तथापि प्रक्रियायाः कालखण्डे किमपि समस्याः उत्पद्यन्ते चेत् यथासम्भवं बफरसमयं योजयितुं सर्वदा सल्लाहः भवति.
- पर्यटनवीजा (eTV) ३-४ दिवसपूर्वं आवेदनं कर्तुं शक्यते. ई-पारगमनपत्रम् आवेदनपूर्तेः साङ्गणिक-द्रव्य-प्रदानाच्च 72 घटिकाभ्यन्तरं संसाधितं भवति.
न, भारत वीसा कृते विमानस्थाने आवेदनं कर्तुं नैव शक्यते. अवकाश/पर्यटनप्रयोजनार्थं गच्छन्तीनां पात्रनागरिकाणां भारतं प्रति प्रस्थानात् पूर्वं भारतीयईटीए वीजायाः ऑनलाइन आवेदनस्य विकल्पः भवति.
- ई-पर्यटनवीजा पूर्णतया ऑनलाइन-अनुप्रयोगः अस्ति यस्य कृते कस्यापि मध्यस्थस्य/एजेण्टस्य इत्यादिभिः सुविधायाः आवश्यकता नास्ति. तथापि तस्य वैधता ३० दिवस, भारते एकप्रवेश कृते एव मान्यम्.
- ई-पर्यटनवीजा आगमननिर्गमनसमये केवलं अहमदाबाद, अमृतसर, बेङ्गलूरु (बेङ्गलूरु), चेन्नई, कोचीन, दिल्ली, गया, गोवा, हैदराबाद, जयपुर, कोलकाता, लखनऊ, मुम्बई, तिरुचिरापल्ली इत्येतयोः विमानस्थानकेभ्यः आगमनस्य प्रस्थानस्य च अनुमतिं ददाति , त्रिवेन्द्रम्, वाराणसी च.
- यदि स्थलमार्गेण, समुद्रमार्गेण, अन्यस्मात् विमानस्थानकात् वा प्रवेशस्थानकात् वा आगच्छन्ति वा प्रस्थायन्ते वा तर्हि कृपया पारम्परिकभारतीयवीजायाः आवेदनं कुर्वन्तु. https://indianvisaonline.gov.in/visa/tvoa.html इति
- वीजा विषये अधिकाधिकं सूचनां सम्बद्धे भारतीयमिशन-भारतीय-वीजा-अनुप्रयोगकेन्द्रे (IVAC) तथा च ऑनलाइन-वीजा-पोर्टल् ( https://indianvisaonline.gov.in/visa/index.html ) इत्यत्र प्राप्यते. प्रपत्रं भर्तुं नियुक्तिनिर्धारणस्य च निर्देशाः नियमितवीजा-आवेदनस्य निर्देशेषु द्रष्टुं शक्यन्ते. ऑनलाइन भारतीय वीजा आवेदनपत्रं भर्तुं महत्त्वपूर्णाः तकनीकीसूचनाः तकनीकीनिर्देशेषु सन्दर्भितुं शक्यन्ते.
- वीजा-अनुरोधस्य स्थितिः वीजा-जाँचस्य कृते https://indianvisaonline.gov.in/visa/VisaEnquiry.jsp इत्यत्र द्रष्टुं शक्यते.
यस्य विदेशीयस्य भारतस्य भ्रमणस्य एकमात्रं उद्देश्यं मनोरञ्जनं, दर्शनं, मित्रैः वा बन्धुभिः वा मिलितुं आकस्मिकं भ्रमणं, अल्पकालीनयोगकार्यक्रमे भागं ग्रहणम् इत्यादयः, अन्यत् किमपि उद्देश्यं वा क्रियाकलापं वा नास्ति, तस्मै पर्यटनवीजा प्रदातुं शक्यते.
अधिकविवरणार्थं कृपया पश्यन्तु http://mha1.nic.in/pdfs/MaterialTV_02062016_01.pdf
देशे पञ्जीकृतैः गैरसरकारीसंस्थाभिः सह मानदकार्यार्थं स्वयंसेवकरूपेण आगच्छन्तं विदेशीयं नागरिकं प्रतिमासं १०,००० रुप्यकाणां सीमापर्यन्तं वेतनं दातुं शक्नोति. http://mha1.nic.in/pdfs/ForeigD-ClarifEmpVISA-Guid.pdf
प्रतिवर्षं २५,००० अमेरिकीडॉलर् इति वेतनसीमायां विदेशीयराष्ट्राय नगदरूपेण दत्तं वेतनं अन्ये च सर्वे भत्ताः समाविष्टाः सन्ति. आयकरगणनायाः प्रयोजनार्थं ‘वेतने’ समाविष्टाः किराया-मुक्त-निवास-आदि-परक्विसिट्-इत्यादीनि अपि अस्य प्रयोजनाय गृहीतुं शक्यन्ते. परन्तु आयकरस्य कार्यं कर्तुं ये परक्विजिट्स् न समाविष्टाः तेषां प्रतिवर्षं २५,००० अमेरिकीडॉलर् वेतनसीमायाः कार्यं कर्तुं न ग्रहीतव्याः. सम्बन्धितकम्पनी वा संस्था वा रोजगारसन्धे स्पष्टतया सूचयेत्.
(i) धन रूपेण दीयमान वेतेनं तथा भत्याः अपि च
(ii) अन्ये सर्वे perquisites, यथा किराया-मुक्त-निवासस्थानम् इत्यादयः, ये कर्मचारिणा देय-आयकरस्य कार्यं कर्तुं प्रयोजनार्थं गृहीताः भविष्यन्ति. तादृशाः अनुलाभाः अपि जीविका प्रसंवेदने गणनीयाः तथा सूचनीयाः च.
न, ये विदेशीयाः पूर्वमेव भारते व्यवसाय वीसास् द्वारा निवसन्ति ते तेषां व्यवसाय वीसास्, जीविका वीसास् इति परिवर्तयितुं न शक्नुवन्ति. तस्य/तस्याः स्वदेशं गत्वा पुनः नूतनवीजायाः आवेदनं कर्तव्यम् अस्ति. http://mha1.nic.in/pdfs/व्यापारवीजा-300514.pdf
न, रोजगारवीजायाः प्रायोजकस्य भारतीयसंस्थायाः वा संस्थायाः वा व्यक्तिस्य कानूनी नियोक्ता इति अनिवार्यं नास्ति.
सूचना : जीविका वीसा अवश्यं भारतीय "होस्ट्" संस्था द्वारा एव अनुवचनीयम्.
विदेशीयसंस्थाभिः नियोजिताः वरिष्ठप्रबन्धनकर्मचारिणः/अथवा विशेषज्ञाः, ये विशिष्टपरियोजनासु वा प्रबन्धननिर्देशेषु वा कार्यं कर्तुं भारतं प्रति स्थानान्तरिताः भवन्ति, ते रोजगारवीजायाः आवेदनं कर्तुं शक्नुवन्ति. http://mha1.nic.in/pdfs/रोजगारवीजा-300514.pdf
न, आदिक जीविका वीसा काले भारते जीविका प्रदातुः परिवर्तनाय अनुमतिः न दीयते, परन्तु यदि जीविकायाः परिवर्तनं रजिस्टर्ड् होल्डिङ्ग् कम्पेनी तथा तस्य सहाय संस्थायाः मध्ये भवति तथा च तद्विपरीततया यदि भवति अथवा रजिस्टर्ड् होल्डिङ्ग् कम्पेनी इत्यस्य सहायक संस्थानां मध्ये यदि भवति तर्हि अनुमतिः स्यात्. तादृशेषु परिस्थितिषु जीविकायाः परिवर्तनं कान्स्चित् प्रतिबन्धान् अनुसृत्य परिशील्यते.