राष्ट्रीयस्टार्टअपपुरस्कारः २०२३ इत्यस्य उद्देश्यं उत्कृष्टानां स्टार्टअपानाम् अभिज्ञानं पुरस्कृत्य च भवति ये असाधारणक्षमतां प्रदर्शयन्ति तथा च अभिनव, स्केलयोग्यं, प्रभावशालिनः च व्यावसायिकसमाधानं निर्मितवन्तः. एते पुरस्काराः अस्मिन् वर्षे २० वर्गेषु प्रदत्ताः भविष्यन्ति.