निवेशकानां इन्क्यूबेटरानाञ्च अनन्तरं अधुना व्यावसायिकसेवाप्रदातारः अपि प्रचलति स्टार्टअप-उत्साहस्य उपरि महत् दावं कुर्वन्ति, नूतनानां उद्यमिनः पेटन्ट-संरक्षणात् आरभ्य ई-वाणिज्य-अन्तर्निर्मित-संरचनापर्यन्तं निःशुल्कं वा न्यूनतमशुल्केन वा सर्वविधं पृष्ठभागसमर्थनं प्रदास्यन्ति. विचारः भविष्याय सशक्तं ग्राहकवर्गं निर्मातुं वर्तते इति परामर्शदातृसंस्थानां अधिकारिणः व्यावसायिकसेवाप्रदातृणां च वदन्ति यत् कानूनीसमर्थनं, पेटन्टं वा व्यापारचिह्नं, प्रबन्धनं वा मानवसंसाधनं, लेखा वा वित्तं, ई-वाणिज्यसंरचना इत्यादिषु क्षेत्रेषु.

तेषु बहवः 'तेषां युवानां ग्रहणं' कर्तुं स्टार्टअप-संस्थानां अनुसरणं कुर्वन्ति यतः व्यापारजगति एतत् स्थापितं तथ्यं (मान्यताः) यत् उद्यमिनः सामान्यतया लेखाधिकारिणः, वकिलाः, सल्लाहकाराः वा अन्येषां व्यावसायिकसहकारिणां विषयेषु स्वस्य पुरातनसङ्घस्य परिवर्तनं न कुर्वन्ति" इति प्रीतः अवदत् अहमदाबाद-नगरस्य एपेरियो मैनेजमेण्ट् एलएलपी-संस्थायाः संस्थापकः भागीदारः दीपसिंहः, यः बेबीस्टेप्-सहितानाम् अनेकानाम् स्टार्टअप-संस्थानां कृते प्रबन्धन-सल्लाहकारं प्रदाति ।उच्च-संभाव्य-विचारं धारयन् बहवः स्टार्टअप-उद्यमिनाः तस्य कार्यान्वयनस्य वा व्यवसायस्य आरम्भस्य निट्टी-निट्टी-विषये वा कोऽपि सुरागः नास्ति. अहमदाबाद-नगरस्य भारतीय-प्रबन्धन-संस्थानात् अद्यैव उत्तीर्ण-अर्थी-रामलिङ्गम-महोदयस्य प्रकरणं गृह्यताम्. सा स्वस्य फैशन-स्टार्टअप - Neons Fashion LLP - इति संस्थां आरभ्य परिसर-स्थापनात् बहिः गता. इदानीं, तस्याः स्वकीयं ई-वाणिज्यम् आरभ्य सम्भाव्यग्राहकानाम् सूचनां प्रति आनेतुं पर्याप्तं धनं नासीत्. अतः सा अहमदाबाद-नगरस्य ई-वाणिज्य-क्रीडकस्य समीपं गता 

अस्याः उपक्रमस्य अन्तर्गतं Infibeam चयनित-10 व्यावसायिकविचारानाम् सफलसञ्चालनार्थं अन्तः अन्तः ई-वाणिज्यसंरचनाम् अन्यसमर्थसेवाः च प्रदाति. प्रतिफलं च किं प्राप्नोति ? "प्रस्तावितः कार्यक्रमः इन्फिबीम इत्यस्य प्रारम्भिकपदे व्यापारिणः अधिग्रहणे सहायकः भविष्यति तथा च गहनं उपयोक्तृसङ्गतिं, व्यक्तिगतीकरणं, निष्ठां च चालयित्वा स्थायिप्रतिस्पर्धात्मकलाभं निर्मातुं साहाय्यं करिष्यति" इति इन्फिबीम डॉट कॉम इत्यस्य अध्यक्षः प्रबन्धनिदेशकः च विशालमेहता अवदत्. अन्येषु शब्देषु, तस्य मञ्चे एकः सफलः उद्यमी इन्फिबीम् इत्यत्र अधिकं व्यापारं आनयिष्यति, दीर्घकालं यावत् तया सह स्थास्यति च.  

तथैव दिल्ली एनसीआर इत्यस्मिन् एकः प्रमुखः चार्टर्ड् एकाउण्टेन्सी फर्मः केवलं स्टार्टअप-संस्थानां कृते लेखा, सचिवीय-अनुपालनम्, रिपोर्टिंग्, कानूनी-ज्ञान-विधि, परियोजना-सल्लाहकारः, अन्यसेवाः इत्यादीनां पृष्ठ-अन्त-समर्थन-कार्यस्य सम्पूर्णं सरगमं प्रदातुं स्टार्टअप-बडी इति पृथक् संस्थां प्रारब्धवती. अस्तित्वस्य केवलं एकस्मिन् वर्षे, Scoopwhoop Mockbank, Innerchef, Burger Singh, Zo Rooms तथा