स्टार्ट अप विषये

स्टार्टअप इंडिया, भारत सर्वकारस्य एकः प्रमुखः उपक्रमः, एतस्य उद्देश्यः स्टार्टअप संस्कृतेः उत्प्रेरिता करणीया तथा भारतदेशे नवाचारः तथा उद्यमितायाः एकं समर्थं समावेशनीय इकोसिस्टम इति तंत्रस्य निर्माणं करणीयम्. यतः १६ दिनाङ्के अस्य उपक्रमस्य आरम्भः अभवत् जनवरी, २०१६ तमे वर्षे स्टार्टअप इण्डिया इत्यनेन उद्यमिनः समर्थनं कर्तुं, भारतं च कार्यान्वितानां स्थाने रोजगारसृजनानां देशे परिवर्तनं कर्तुं उद्देश्यं कृत्वा अनेकाः कार्यक्रमाः प्रसारिताः.

 

स्टार्टअप इण्डिया इत्यस्य कार्यक्रमानां विस्तृतव्याप्तिः अधोलिखिते कार्ययोजनायां उल्लिखिता अस्ति, तथा च समर्पितेन स्टार्टअप इण्डिया दलेन प्रबन्धितं भवति, यत् औद्योगिकनीतिप्रवर्धनविभागाय (DPIIT) प्रतिवेदनं ददाति. १९-बिन्दु-कार्ययोजनायां स्टार्टअप-सम्बद्धानां समर्थनस्य निम्नलिखितरूपाः, इत्यादीनि च कल्प्यन्ते:

 

- ऊष्मायनकेन्द्रसहितं आधारभूतसंरचना वर्धिता

- सुलभतरं IPR सुविधा, यत्र पेटन्टदाखिलीकरणं सुलभं भवति

- करलाभान्, सुलभतरं अनुपालनं, कम्पनीस्थापनस्य उन्नतिः, द्रुततरनिर्गमनतन्त्राणि इत्यादीनि च सहितं उत्तमं नियामकवातावरणं

- सिड्बीद्वारा प्रबन्धितस्य १०,००० कोटिरूप्यकाणां निधिकोषरूपेण आर्थिकप्रोत्साहनं, वित्तपोषणस्य अवसरान् वर्धयितुं लक्ष्यं कृत्वा

- इदं जालपुटं, यत् स्टार्टअप इण्डिया पोर्टल् इति अपि ज्ञायते, यत् स्टार्टअप पारिस्थितिकीतन्त्रे उद्यमिनः अन्येषां च हितधारकाणां कृते उपयोगीसंसाधनानाम् एकां श्रेणीं विशालं संजालदत्तांशकोशं च प्रदाति­

- एकः निःशुल्कः सहायतारेखा च तीव्र स्टार्टअप-कृते ईमेल-प्रश्न-समाधानम्

 

स्टार्टअप इण्डिया इनिशिएटिव् इत्यस्य अद्यावधि प्रगतिः उपलब्धयः च अनुसरणार्थं कृपया अधः स्थितिप्रतिवेदनं पश्यन्तु.

 

 

 

स्टार्टअप इण्डिया पोर्टल् विषये

 

इदं जालपुटं, यत् स्टार्टअप इण्डिया पोर्टल् इति अपि ज्ञायते, स्टार्टअप-संस्थानां उद्यमिनः च कृते एकः ऑनलाइन-मञ्चः अस्ति. अस्मिन् भारतीयस्टार्टअप पारिस्थितिकीतन्त्रे बृहत्तमेषु जालपुटेषु अन्यतमं भवति, यत् स्टार्टअप, निवेशक, इन्क्यूबेटर इत्यादीनां दशसहस्राणां प्रमुखहितधारकाणां संयोजनं एकस्मिन् मञ्चे करोति, तेषां परस्परं आविष्कारं, सहकार्यं च कर्तुं शक्नोति.

 

पोर्टलस्य उद्देश्यं ज्ञानविषमताम् न्यूनीकर्तुं, उद्यमिनः अत्यावश्यकसूचनाः, ऑनलाइनपाठ्यक्रमाः, सरकारीयोजनानां आँकडाधारः, विपण्यसंशोधनप्रतिवेदनानि, मुक्तसॉफ्टवेयरअनुप्रयोगाः अन्ये च उपयोगिनो संसाधनाः च प्रदातुं सफलतायै उत्तमरीत्या सुसज्जयितुं च अस्ति.

 

स्टार्टअप इण्डिया इनिशिएटिव् इत्यस्य अन्तर्गतं अनिवार्यकार्यक्रमेषु एतत् पोर्टल् अन्यतमम् अस्ति.