एक्शन प्लान & स्टेटस रिपोर्ट
स्टार्टअप इंडिया इति भारतसर्वकारस्य कश्चन प्रमुखः उपक्रमः अस्ति, यस्य उद्देश्यं देशे नवाचारस्य, स्टार्टअप इत्यस्य पोषणाय सशक्तस्य पारिस्थितिकीतन्तस्य निर्माणकरणस्य अस्ति, यत् स्थायि-आर्थिक-विकासाय बलं दास्यति, विशालमात्रायाम् आजीविकायाः अवसरान् जनयिष्यति च. एतस्य उपक्रमस्य माध्यमेन सर्वकारः नवीनाचारस्य, प्रारूपस्य च माध्यमेन स्टार्ट-अप इत्यस्मै बलं दातुम् इच्छति.
उपक्रमितानां उद्देश्यानां परिपूर्त्यर्थं, भारत सर्वकारः एक्शन प्लान घोषितवान् यत् सर्वमुखेन 16 जनवरी 2016 अन्तरे स्टार्टअप सम्बद्धानां विषयाणां सम्मुखीकरणं भवति. एतया क्रियान्वययोजनया सर्वकारस्य आशा अस्ति यत्, स्टार्टअप-आन्दोलनस्य प्रसारः भविष्यति इति. कार्ययोजना निम्नलिखितान् त्रीन् स्तंभान् आधारीकृत्य वर्तते:
- सरलीकरणं तथा हैंडहोल्डिंग
- वित्तपोषणाय साहाय्यं तथा प्रोत्साहनं
- इंडस्ट्री-एकेडेमिया इत्यत्र सहभागिता, इक्टुबेशन च