फैशन-उद्योगे चर्म-चर्म-उत्पादानाम् कृते पशूनां पर्यावरणस्य च अनावश्यकं हानिं कृत्वा अहं अवगच्छामि यत् ग्रहस्य उद्धाराय, पुनः प्राकृतिक-स्थितौ आनेतुं परिवर्तनस्य आवश्यकता वर्तते |. आफ्रिकादेशे स्थित्वा जलवायुसम्बद्धैः विषयैः सामान्यतया च पर्यावरणेन सह निकटतया कार्यं कृत्वा उपभोक्तृभ्यः मन्दफैशनं प्रति, तेषां फैशन-अभ्यासेषु न्यूनतमतां च प्रति स्थानान्तरयितुं मम प्रबलः आग्रहः आसीत्. मन्द-फैशन-पद्धतिं अनुसृत्य चेतन-उपभोक्तृवादं प्रोत्साहयितुं न केवलं पर्यावरणस्य न्यून-हानिः इति अर्थः भविष्यति अपितु अत्यन्तं स्थायित्वं, पर्यावरण-अनुकूलं, स्थायि-वक्तव्य-खण्डं च भविष्यति |. यदा अहं भारतं प्रत्यागच्छम् तदा अहं मम सहसंस्थापकं अनुभवं मिलितवान् यः समानविचारधारा, विश्वासाः च समानाः आसन्. तदा एव अस्माकं मस्तिष्कस्य उपजः ग्रीन हरमिटेज इति जन्म अभवत्. अद्य ग्रीन हरमिटेज यत् अस्ति तत् सर्वेषां विचारधाराणां विश्वासानां च परिणामः अस्ति यत् अस्माकं उत्पादानाम् माध्यमेन जीवन्तं स्थायित्वं, नवीनतां, शैलीं च मिलितुं संयोजितम् अस्ति.
फैशन-उद्योगे वर्तमानकाले सम्बोधनीयः विषयः एकः अस्ति द्रुत-फैशन-द्वारा भवति पर्यावरणस्य क्षतिः, विशेषतः चर्मस्य उपयोगः वर्धितः. फैशनस्य नामधेयेन प्रतिवर्षं चर्मार्थं १ कोटिपशवः वध्यन्ते.
समाधानं: वनस्पति-आधारित-चर्मस्य उपयोगः स्थायित्वं, मौसम-प्रतिरोधं च सुनिश्चितं करोति, उष्णकटिबंधीयजलवायुभिः उत्पद्यमानानां आव्हानानां निवारणं करोति. मन्द-फैशन-पद्धतिः नगरीयक्षेत्रेषु पर्यावरण-सचेतन-विकल्पानां माङ्गल्या सह सङ्गतिं करोति, स्थायि-जीवनशैलीं प्रवर्धयति.
मन्द-फैशन-पद्धतिं अनुसृत्य चेतन-उपभोक्तृवादं प्रोत्साहयितुं न केवलं पर्यावरणस्य न्यून-हानिः इति अर्थः भविष्यति अपितु अत्यन्तं स्थायित्वं, पर्यावरण-अनुकूलं, स्थायि-वक्तव्य-खण्डं च भविष्यति |. ग्रीन हरमिटेज गर्वेण प्रतिष्ठितप्रमाणपत्राणि धारयति, यत्र PETA, USDA, GOTS, Goods Market, Global Recycled Standard, VeganOK अनुमोदनानि च सन्ति.
एकं स्थायि-ब्राण्ड्-रूपेण अस्माकं प्रत्येकं उत्पादं प्रीमियम-शाकाहारी-वनस्पति-आधारित-विकल्पैः सह उत्पाद्यते. फैशन उद्योगे स्थायिप्रथानां तत्कालीनावश्यकतानां प्रतिक्रियारूपेण उच्चगुणवत्तायुक्तानि, क्रूरतारहितवस्तूनि उत्पादयितुं प्रतिबद्धतायाः कृते ग्रीनहर्मिटेजः प्रियः अस्ति.
ग्रीन हरमिटेज इत्यत्र अस्माकं प्रत्येकं उत्पादं प्रीमियम-शाकाहारी-वनस्पति-आधारित-विकल्पैः सह उत्पाद्यते. एतत् विशेषतया महत्त्वपूर्णं यतः अधिकाधिकाः उपभोक्तारः स्वजीवनस्य प्रत्येकस्मिन् पक्षे शाकाहारी-पशु-अनुकूल-अथवा क्रूरता-रहित-उत्पादानाम् उपरि संक्रमणं कुर्वन्ति. अधोलिखिताः त्रयः स्तम्भाः स्थायित्वस्य सार्थकपरिवर्तनस्य च माध्यमेन फैशनस्य पुनः परिभाषां कर्तुं अस्माकं प्रतिबद्धतायाः आधारशिलाः भवन्ति.
वनस्पति-आधारित उत्पाद: एषा उपक्रमः चर्मकारप्रदूषकाणां न्यूनीकरणं, अवैधपशुव्यापारस्य निवारणं, पारम्परिकचर्मनिर्माणसम्बद्धं उत्सर्जनं न्यूनीकर्तुं च सह सङ्गतम् अस्ति.
हस्तपुटं तथा यात्रासामग्री आला: वनस्पति-आधारित-सामग्रीभ्यः हस्तपुट-यात्रा-उपकरण-शिल्प-निर्माणे अस्माकं विशेषज्ञता चेतन-नगरीय-उपभोक्तृभ्यः लक्ष्यं करोति. एषः उपायः चेतन-उपभोगं पोषयति, पशु-उत्पादानाम्, पीयू-चर्मस्य विकल्पानां विषये जागरूकताम् उत्थापयति, मन्द-फैशन-पद्धत्या अपशिष्टं न्यूनीकर्तुं च प्रवर्धयति.
मूर्त सामाजिक प्रभाव निर्माण: वयं आजीविकां वर्धयित्वा, रोजगारस्य अवसरानां माध्यमेन महिलानां सशक्तिकरणं कृत्वा, विशेषतः विकासशीलराष्ट्रेषु आर्थिकवृद्धिं पोषयित्वा सामाजिकप्रभावे केन्द्रीभवामः.
कार्बनपदचिह्नं न्यूनीकरोति: तत्सङ्गमे वयं पारम्परिकचर्मउत्पादनस्य तुलने प्रतिउत्पादं कार्बनपदचिह्नस्य न्यूनीकरणं लक्ष्यं कुर्मः. ग्रीन हरमिटेजस्य दृष्टिकोणः फैशन-उद्योगेन सह सम्बद्धं अपशिष्ट-उत्पादनं पर्यावरण-क्षयञ्च न्यूनीकृत्य अधिकस्थायि-मननशील-जीवनशैलीं प्रवर्धयित्वा नगरीय-जीवन-क्षमतां वर्धयितुं प्रत्यक्षतया योगदानं ददाति.
1. HDFC Sustainable StartUp of the Year 2024
2. HYSEA Awards - Sustainable StartUP कृते विशेषः निर्णायकमण्डलस्य उल्लेखः
3.DHL D2C पुरस्कार नामांकित
4. MOHA वर्ष की महिला उद्यमी द्वितीय स्थान धारक
1. HDFC Sustainable StartUp of the Year 2024
2. HYSEA Awards - Sustainable StartUP कृते विशेषः निर्णायकमण्डलस्य उल्लेखः
3.DHL D2C पुरस्कार नामांकित
4. MOHA वर्ष की महिला उद्यमी द्वितीय स्थान धारक
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु