अस्माकं संस्थापकः डॉ. डिम्पल् स्वस्थतरं, स्वादिष्टतरविकल्पं प्रति परिवर्तनं अनुभवितुं पूर्वं डॉक्टरेट्-क्षेत्रे २२ वर्षाणि समर्पितवान्. २०२३ तमे वर्षे सा साहसेन स्वस्य करियरं त्यक्त्वा अन्वेषणं प्रारभत. परिणामः ? हेल्दी ग्राब्स्, यत्र वायुना शुष्कं, मसालेन युक्तं शाकं, फलस्य चिप्स् च भवतः रसगुल्मान् प्रलोभयन्ति, अपराधरहितं स्नैकिंग अनुभवं प्रदाति.
1. वैद्यत्वेन मया एतावन्तः रोगिणः मधुमेह-हृदय-समस्याभिः पीडिताः दृष्टाः आसन्. तदर्थं उत्तरदायी जनानां भोजनाभ्यासाः.
2. शाकं यथा शीशीलौकी, गाजरं, भिण्डी च कृषिक्षेत्रे अतीव अधिकमात्रायां वर्धन्ते परन्तु प्रसंस्करणस्य अभावात् शाकं सड़्गं नष्टं च भवति. अनेन कृषकाणां लेखानां हानिः भवति.
3. अस्माकं देशे कुपोषणं ३४% अस्ति यतोहि तेषां शाकं खादितुं न रोचते तस्य स्थाने ते द्रुतभोजनं खादन्ति यतः सुलभतया उपलब्धं भवति , स्वादिष्टम् . परन्तु अस्मिन् द्रुतभोजने न शाकं भवति न च पोषणम्.
4. व्यत्यस्तं चबनं सर्वप्रकारस्य जनानां पीढी, जाति , देशस्य महती समस्या अस्ति . ते तैलयुक्तं जलपानं खादन्ति शरीरस्य वसासामग्री वर्धते वयं वायुतले चिप्सस्य निर्माणं कुर्मः .वयं प्राचीनस्य आधुनिकप्रविधिना सह संयोजनस्य उपयोगं कुर्मः यत्र वयं वायुभर्जनेन सह सौरनिर्जलीकरणं कुर्मः अतः शाकस्य गहनं तर्जनं नास्ति. बाजारे उपलब्धं उत्पादं गभीरं तले वा वैक्यूम फ्राइडं वा भवति , अतः तैलं भवति, कोलेस्टेरोलस्य समस्या ,शर्करा अस्माकं उत्पादः केवलं शाकैः निर्मितः अतः कुरकुरे स्वादेन सह प्रचुरशाकैः विटामिनैः च परिपूर्णः.
अस्माकं शाकचिप्स् स्वादस्य स्वास्थ्यस्य च सम्यक् संलयनं भवति, सूर्यशोषणस्य वायुतर्जनस्य च तकनीकस्य अद्वितीयसंयोजनस्य उपयोगेन सावधानीपूर्वकं निर्मितम्. वयं सावधानीपूर्वकं शाकस्य मिश्रणं चयनं कुर्मः, यत्र भिण्डी, मधुर आलू, चुकन्दरः, गाजरः, इत्यादीनि सन्ति, येन प्रत्येकं दंशस्य स्वादानाम् एकं जीवन्तं वर्गीकरणं निर्मीयते. सूर्यशोषणप्रक्रिया शाकानां स्वादानाम् एकाग्रतां कृत्वा स्वस्य प्राकृतिकं सद्भावं धारयति इति सुनिश्चितं करोति, यस्य परिणामेण रसेन विस्फोटितः सन्तोषजनकः क्रन्चः भवति. ततः वयं तान् सिद्धतां यावत् वायुना भर्जयामः, न्यूनतमतैलस्य उपयोगेन, लघुं कुरकुरे च बनावटं प्राप्तुं यत् भवन्तं अधिकार्थं पुनः आगच्छन्ति.
स्वस्थ आहार-अभ्यासानां प्रचारः: सूर्येण शुष्केभ्यः वायुतलेन च शाकेभ्यः निर्मिताः शाकचिप्स् प्रदातुं वयं जनान् स्वभोजने अधिकानि शाकानि समावेशयितुं प्रोत्साहयामः. अस्माकं जलपानं व्यक्तिनां कृते आवश्यकपोषकद्रव्याणां सेवनार्थं सुविधाजनकं स्वादिष्टं च मार्गं भवति, समग्रस्वास्थ्यं कल्याणं च प्रवर्धयति.
जागरूकता सृजन: अस्माकं उत्पादानाम् माध्यमेन वयं न केवलं स्वस्थं स्नैकिंग विकल्पं प्रदास्यामः अपितु उत्तमपोषणस्य महत्त्वस्य विषये जागरूकताम् अपि वर्धयामः. वयं उपभोक्तृभ्यः शाकानां दैनन्दिनभोजने समावेशस्य लाभस्य विषये शिक्षितुं प्रयत्नशीलाः स्मः तथा च दीर्घकालं यावत् तेषां स्वास्थ्ये कथं सकारात्मकं प्रभावं कर्तुं शक्नोति इति.
स्वास्थ्यचिन्तानां सम्बोधनम्: ये व्यक्तिः स्वस्वास्थ्यस्य आहारविकल्पस्य च चिन्ताम् कुर्वन्ति तेषां कृते अस्माकं शाकचिप्सः अपराधरहितं स्नैकिंगविकल्पं प्रददाति. वयं स्वास्थ्य-सचेतनानां उपभोक्तृणां पोषण-लक्ष्यैः सह सङ्गतं स्वादिष्टं जलपान-विकल्पं प्रदातुं लक्ष्यं कुर्मः |.
पर्यावरणस्य स्थायित्वम्: तदतिरिक्तं सूर्ये शुष्कं वायुतले च शाकानां उपयोगे अस्माकं ध्यानं पर्यावरणस्य स्थायित्वस्य प्रति अस्माकं प्रतिबद्धतां बोधयति. प्राकृतिकशुष्कीकरणस्य, भर्जनस्य च पद्धतीनां उपयोगेन वयं पारम्परिकजलपाननिर्माणप्रक्रियाभिः सह सम्बद्धं कार्बनपदचिह्नं न्यूनीकरोमः.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु