अहं फैशन डिजाईन् विषये व्यावसायिकं उपाधिं धारयामि, प्रकृतेः विषये सर्वदा गहनः अनुरागी आसीत्. मया कोकिकर इति ब्राण्ड्-प्रक्षेपणं कृत्वा मम कौशलं, अनुरागं, शिक्षां च मन्द-प्रकारेण प्रवाहयितुं निश्चितम्. मसाला, ओषधीः, हरद, हल्दी, दाडिम, मरीगोल्ड इत्यादीनां वनस्पतयः च प्राकृतिकरञ्जकैः निर्मिताः फैशनविकल्पाः प्रदातुं वयं लक्ष्यं कुर्मः. अस्माकं USP अस्ति यत् वयं अतिउत्पादनं न कुर्मः. अस्याः अवधारणायाः पृष्ठतः मस्तिष्कस्य उपजः इति नाम्ना अहं असंख्यघण्टाः नूतनानां वर्णानाम्, डिजाइनस्य च परीक्षणं, निर्माणे च व्यययामि. अस्माकं वस्त्रं न केवलं ग्रह-अनुकूलं अपितु त्वचायाः कृते अपि सुरक्षितम् अस्ति. कोकिकार-संस्थायां वयं महिलाः अस्माकं उद्यम-मध्ये सम्मिलिताः कृत्वा, तेषां आजीविका-आर्जने, सशक्ताः च भवितुं साहाय्यं कुर्मः, तेषां संलग्नतां कुर्मः, सशक्ताः च कुर्मः |. अस्माकं सर्वं शोधं उत्पादं च वनस्पतिरञ्जकानां प्राकृतिकतन्तुनां च आधारेण भवति, येन पूर्णतया "मेड इन इण्डिया" इति अवधारणायाः प्रचारः भवति. वयं B2B, B2C, B2G इत्येतयोः अपि आवश्यकतां पूरयामः.
समस्या : फैशनजगत् तः डम्प्स् भूमिकम्पेषु शीर्षस्थाने योगदानं ददति, येन प्रदूषणं वैश्विकतापीकरणं च वर्धते. अपि च कृत्रिमरञ्जकेषु प्रयुक्तानि रसायनानि विविधानि त्वक्रोगाणि जनयन्ति.
समाधानं:
1. अविषाक्त: स्वस्थत्वक् सुनिश्चितं करोति.
2. स्थायित्वम् : नवीकरणीयसंसाधनानाम् उपयोगेन स्थायिप्रथाः प्रवर्धिताः भवन्ति तथा च कृत्रिमरसायनानां उपरि निर्भरतां न्यूनीकरोति. अनेन हरिततरः ग्रहः भवति.
3. स्वच्छता : भूमिकम्पेषु कूपस्य न्यूनीकरणम्.
4. पुनःप्रयोगः : वस्त्रस्य अपसाइक्लिंग् पुनःप्रयोगः च.
5. श्रम-प्रधानं कार्यम् : वयं बहु अर्ध-कुशल-श्रमं नियोजयितुं प्रवृत्ताः स्मः. यतः अधिकांशं कार्यं हस्तेन क्रियते, अतः वयं अस्माकं समीपस्थे बहु रोजगारस्य अवसरान् आनयामः.
प्राकृतिकरञ्जकैः, इको-मुद्रणेन च निर्मिताः परिधानाः फैशनस्य स्थायित्वं पर्यावरण-अनुकूलं च दृष्टिकोणं प्रतिनिधियन्ति. प्राकृतिकरञ्जकाः वनस्पतयः, खनिजाः, अन्येभ्यः कार्बनिकस्रोताभ्यः च भवन्ति. सामान्यसामग्रीषु हल्दी, नीलः, दाडिमः, मरीगोल्ड्, हरदः च सन्ति. एतेभ्यः क्वाथन, सिञ्चन, किण्वन इत्यादिभिः नानाविधैः रञ्जकं निष्कासितम् अस्ति. वस्त्रस्य निर्माणम् : वस्त्रं, प्रायः कपास, लिनेन, रेशम, ऊन इत्यादीनां प्राकृतिकतन्तुनां, रञ्जकस्य निश्चयार्थं प्राकृतिकपदार्थैः (अलुम अथवा टैनिन् इत्यादिभिः) पूर्वं उपचारः (मोर्डन्टिंग्) भवति. सज्जीकृतं पटं रञ्जकविलयने निमज्ज्य वर्णं शोषयितुं शक्यते. इष्टछायासिद्धये एषा प्रक्रिया पुनः पुनः भवितुं शक्नोति. ततः रञ्जितं पटं वर्णसमूहं सुनिश्चित्य उपचारं क्रियते, सुलभतया न क्षीणं भवति. ततः एतानि पटानि छित्त्वा सितं कृत्वा ट्रेण्डिंग् वस्त्राणि भवन्ति, तदनुसारं विक्रीयन्ते च.
अस्माकं स्टार्टअप कोकिकरः अनेकधा सकारात्मकं प्रभावं जनयति:
हरितग्रहः : प्राकृतिकरञ्जकान् स्थायिप्रथान् च चयनं कृत्वा वयं फैशनस्य पर्यावरणीयप्रभावं न्यूनीकरोमः. अस्माकं प्रक्रियाः पर्यावरणे हानिकारकरसायनानां न्यूनीकरणं कुर्वन्ति, जैवविविधतां स्वस्थतरपारिस्थितिकीतन्त्रं च प्रवर्धयन्ति.
भूमिकम्पस्य अपशिष्टस्य न्यूनीकरणम् : कोकिकार-संस्थायां वयं स्थायि-उच्चगुणवत्तायुक्तानि वस्त्राणि निर्मातुं ध्यानं दद्मः ये दीर्घकालं यावत् स्थास्यन्ति. एषः उपायः भूमिकम्पेषु अन्ते गच्छन्तं वस्त्रं न्यूनीकर्तुं साहाय्यं करोति.
वस्त्रस्य अपसाइक्लिंग् तथा पुनःप्रयोगः : अस्माकं डिजाइनप्रक्रियायां पुरातनवस्त्रस्य वस्त्रस्य च पुनर्प्रयोजनं, तेभ्यः नूतनजीवनं दातुं, अपशिष्टस्य न्यूनीकरणं च अन्तर्भवति. एतेन न केवलं संसाधनानाम् संरक्षणं भवति अपितु अस्माकं संग्रहेषु अद्वितीयः, सृजनात्मकः स्पर्शः अपि योजितः भवति.
‘फॉक्स स्टोरी’ इत्यस्मात् प्रशंसा प्राप्ता - १०० प्रेरणादायकानां महिलानां मध्ये
स्थायित्वस्य कृते ‘IIGF- Gold Trophy’ जित्वा
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु