अस्माकं स्टार्टअप यात्रा नीर शक्ति प्रणाली , अनुजा कपुर, एकया दूरदर्शी महिला उद्यमी, अनन्त कपुर च सह-स्थापिता, जलशुद्धिकरणप्रौद्योगिकीषु क्रान्तिं कर्तुं मिशनेन सह स्थापिता. अस्माकं स्टार्टअप कृषि, जलकृषि, औद्योगिकजलशुद्धिकरणयोः महत्त्वपूर्णचुनौत्यस्य निवारणाय नैनोबुलबुला जनरेटर्, ओजोन तथा आक्सीजन जनरेटर्, तथा च मिक्सर इत्यादीनां अभिनवसमाधानानाम् विकासे केन्द्रितः अस्ति. वैश्विकजलसंकटस्य निवारणाय कृषिउत्पादकतां वर्धयितुं च उन्नतस्य, पर्यावरण-अनुकूलस्य जलशुद्धिकरणसमाधानस्य तत्कालीनावश्यकताम् अस्माभिः स्वीकृतम् |. नैनोप्रौद्योगिक्याः वातनीकरणस्य च विषये अस्माकं विशेषज्ञतायाः लाभं गृहीत्वा वयं अत्याधुनिकाः उत्पादाः विकसितवन्तः येन जलस्य गुणवत्तायां कार्यक्षमतायां च महत्त्वपूर्णः सुधारः अभवत्. वयं सम्प्रति भारतस्य एकस्मिन् प्रमुखकेन्द्रे इन्क्यूबेट् स्मः, यत्र वयं स्वस्य अनुसन्धानं विकासं च निरन्तरं प्रवर्तयामः.
समाधानं:
1. कृषिः रासायनिक-उर्वरक-कीटनाशकानाम् आवश्यकतां न्यूनीकृत्य वयं स्थायि-कृषि-प्रथानां प्रवर्धनं कुर्मः.
2. जलसंवर्धनम् : जलसंवर्धनव्यवस्थासु आक्सीजनस्तरस्य उन्नतिः मत्स्यजनसंख्या स्वस्थः उत्पादकता च वर्धते. एतेन जलकृष्याश्रितानां समुदायानाम् खाद्यसुरक्षायां आर्थिकस्थिरतायां च योगदानं भवति.
3. औद्योगिकजलशुद्धिः : अस्माकं समाधानं पारम्परिकरासायनिकचिकित्सानां कुशलं पर्यावरण-अनुकूलं च विकल्पं प्रददाति, येन पर्यावरणप्रदूषणं परिचालनव्ययः च न्यूनीकरोति. स्वच्छतरजलस्य, पर्यावरणविनियमानाम् अनुपालनस्य च उन्नतिं कृत्वा उद्योगाः लाभं प्राप्नुवन्ति.
4. पर्यावरणस्य स्थायित्वम् : स्वच्छतरजलस्य प्रचारं कृत्वा रासायनिकस्य उपयोगं न्यूनीकृत्य वयं संयुक्तराष्ट्रसङ्घस्य स्थायिविकासलक्ष्याणां (SDGs), विशेषतः SDG 6 (स्वच्छजलं स्वच्छता च), SDG 12 (जिम्मेदार उपभोगं उत्पादनं च), SDG च प्रत्यक्षतया समर्थयामः १३ (जलवायुक्रिया) २.
5. नैनोबुलबुला जनरेटर् : एते नैनोबुलबुलाः आक्सीजनस्थापनदक्षतां वर्धयन्ति, वनस्पतिषु जलजीवेषु च पोषकद्रव्याणां ग्रहणं सुधरयन्ति, दूषकाणां न्यूनीकरणेन जलस्य उत्तमगुणवत्तां प्रवर्धयन्ति च.
6. ओजोन-आक्सीजन-जनरेटर् : वयं उन्नत-ओजोन्-आक्सीजन-जनरेटर्-इत्येतत् प्रदामः ये कुशल-ओजोन-उत्पादन-आक्सीजन-प्रक्रियासु सुविधां ददति. जलीयजीवनस्य सूक्ष्मजीवसन्तुलनस्य च कृते महत्त्वपूर्णं विलीनं आक्सीजनस्तरं वर्धयित्वा जलस्य गुणवत्तां वर्धयति आक्सीजनीकरणम्.
7. मिश्रकाः : एतेन जलशुद्धिकरणप्रक्रियाणां प्रभावशीलता वर्धते यथा कीटाणुनाशकं, आक्सीकरणं, पीएच समायोजनं च, ये वांछितजलगुणवत्तामानकानां प्राप्त्यर्थं महत्त्वपूर्णाः सन्ति.
नीर शक्तिप्रणालीषु वयं कृषिक्षेत्रे, जलकृषौ, औद्योगिकजलशुद्धिकरणयोः च महत्त्वपूर्णचुनौत्यं अस्माकं उन्नतसमाधानद्वारा सम्बोधयामः. अस्माकं प्रमुखोत्पादानाम् अन्तर्गतं नैनोबबल जनरेटर्, ओजोन एण्ड् ऑक्सीजन जनरेटर्, तथा च मिक्सर्, सर्वे जलस्य गुणवत्तां कार्यक्षमतां च वर्धयितुं पर्यावरणीयप्रभावं न्यूनीकर्तुं डिजाइनं कृतवन्तः. एताः प्रौद्योगिकीः न केवलं कृषि-उत्पादकतायां सुधारं कुर्वन्ति अपितु स्वच्छतर-औद्योगिक-प्रक्रियासु अपि योगदानं ददति, स्वच्छजलस्य, उत्तरदायी-उत्पादनस्य च वैश्विक-लक्ष्यैः सह सङ्गतिं कुर्वन्ति. अस्माकं स्टार्टअपस्य एकस्मिन् शीर्ष ऊष्मायनसुविधायां ऊष्मायनेन अनुसन्धानविकासाय पोषणात्मकं वातावरणं प्रदत्तम् अस्ति. स्थायित्वस्य प्रति अस्माकं समर्पणं संयुक्तराष्ट्रसङ्घस्य स्थायिविकासलक्ष्यैः सह प्रतिध्वनितम् अस्ति, विशेषतः स्वच्छजलं स्वच्छतां च प्रवर्धयितुं, उत्तरदायी उपभोगं उत्पादनं च, जलवायुकार्याणि च.
‘इण्डो-इजरायल एग्रीटेक - इन्क्यूबेशन सह त्वरण कार्यक्रम’ कृते चयनितम्
४ घरेलुः ६ अन्तर्राष्ट्रीयाः च पेटन्टाः दाखिलाः
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु