NESTA Toys इति एकस्य पितुः कथा यः स्वस्य एकवर्षीयं नियोजयितुं उपायान् अन्विष्यति. प्रफुल् महाराष्ट्रस्य एकस्मिन् लघुग्रामे एकमातुः पालनम् अभवत्. लघुनगरस्य बालकात् एनआईटी नागपुरस्य आईआईएम बेङ्गलूरुस्य पूर्वविद्यार्थिनीपर्यन्तं तस्य यात्रा रोलरकोस्टर आसीत्. अतः यदा वयं मातापितरौ अभवम तदा प्रफुल् रिधान् इत्यस्मै सर्वं पितृप्रेमं परिचर्या च दातुं निश्चितः आसीत्, यत् सः बाल्ये एव त्यक्तवान्. यदा अहं रिधानस्य आहारस्य पालनं करोमि स्म तदा प्रफुल् दिनभरि रिधानं नियोजितं स्थापयितुं उपायान् अन्विषत्. एकं पुस्तकं यत् अस्मान् यथार्थतया इलेक्ट्रॉनिक्स-प्लास्टिक-इत्येतत् दूरं गत्वा अस्माकं पुत्राय मुक्त-अन्त-काष्ठ-क्रीडापदार्थान् क्रेतुं प्रेरितवान् तत् आसीत् "द मोंटेसरी-टोडलर्" इति । तथैव अस्माकं द्वितीयः शिशुः जातः—NESTA TOYS इति. नेस्ता इत्यस्य अर्थः शुद्धः, बाल्यकालं च तदेव इच्छामः यत् शुद्धं विनोदः! भारते प्रत्येकं बालकं प्रति पर्यावरण-अनुकूलं, प्राकृतिकं, मुक्त-अन्तं क्रीडनकं प्रदातुं आशां कृत्वा NESTA TOYS इत्यस्य आरम्भः अभवत्.
बालकानां प्रारम्भिकविकासाय भारतीयमातापितृभिः अनुभविताः अनेकाः वेदनाबिन्दवः:
1. प्लास्टिकक्रीडासामग्रीभिः सह गुणवत्तायाः सुरक्षायाश्च चिन्ता.
2. अत्यधिकं स्क्रीनसमयः.
3. सीमितकेन्द्रीकरणं संलग्नता च (खेलसमयः) २.
4. खिलौनानां कृते अल्पायुः.
5. प्लास्टिकक्रीडासामग्रीणां पर्यावरणीयप्रभावः.
Nesta Toys इत्यत्र अस्माकं Toy संग्रहः गुणवत्ता, सुरक्षा, स्थायित्वं च प्रति प्रतिबद्धतायाः सह निर्मितः अस्ति:
1. प्राकृतिकसामग्रीः प्रत्येकं क्रीडनकं प्राकृतिकसामग्रीभिः सावधानीपूर्वकं निर्मितं भवति, येन सुरक्षा, स्थायित्वं च सुनिश्चितं भवति.
2. अविषाक्तः : वयं उच्चतमसुरक्षामानकान् पूरयन् अविषाक्तरङ्गैः परिष्करणैः च बालसुरक्षां प्राथमिकताम् अदामः.
3. हस्तनिर्मितम् : प्रत्येकं क्रीडनकं प्रेम्णा हस्तनिर्मितं भवति, यत्र अद्वितीयशिल्पं विस्तरेण च ध्यानं दत्तं भवति.
4. शैक्षिकमूल्यम् : क्रीडाद्वारा कल्पनाशक्तिं उत्तेजितुं संज्ञानात्मकविकासं च प्रवर्तयितुं विनिर्मितम्.
5. स्थायिप्रथाः : वयं पर्यावरण-अनुकूल-प्रथानां वकालतम् कुर्मः, अस्माकं पर्यावरण-पदचिह्नं न्यूनीकरोमः.
शैक्षिकविकासः अभिनव, शैक्षिकक्रीडासामग्रीणां माध्यमेन बालानाम् सृजनशीलतां संज्ञानात्मककौशलं च प्रेरयति.
सुरक्षा स्थायित्वं च : सुरक्षितग्रहस्य कृते प्राकृतिकं, अविषाक्तसामग्रीणां, स्थायिप्रथानां च प्राथमिकता.
सामुदायिकसशक्तिकरणम् : स्थानीयभारतीयशिल्पिनां कृते रोजगारप्रदानं ग्रामीणग्रामेषु पारम्परिककाष्ठक्रीडाशिल्पशिल्पस्य संरक्षणं च.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु