मधुप्रकाशस्य जीवनं कथानां अनुभवानां च टेपेस्ट्री अभवत्. ६० वर्षे सा स्वर्गीयस्य भर्तुः सहचरतायाः स्मृतयः हृदये गभीरं कृत्वा एकान्तवासं आविष्कृतवती. तस्याः यात्रा विलम्बितानां तथापि कदापि न विस्मृतानां स्वप्नानां, लचीलतायाः सच्चिदानन्दप्रदर्शनस्य अभवत्. मेरुत-नगरस्य व्यापार-प्रधान-परिवारस्य निवासी मधु स्वस्य उद्यमशीलता-विरासतां महत्त्वाकांक्षां धारयति स्म. परन्तु प्रारम्भिकविवाहेन सा क्षणिकरूपेण आकांक्षां त्यक्तवती. सामाजिकभूमिकानि निर्वहन्ती तस्याः स्वकीयं किमपि विशिष्टं शिल्पं कर्तुं इच्छा अचलत्. जीवनस्य माङ्गल्याः प्राथमिकताम् अददात् मधुः पूर्णदशकं स्वपतिस्य परिचर्यायै, समर्थनाय च समर्पितवती यतः सः साहसेन कर्करोगेण सह युद्धं कृतवान्. भर्तुः निधनम् अनुसृत्य मधुः एकस्मिन् चौराहे अभवत्. तस्याः स्वास्थ्यं क्षीणं भवितुं आरब्धम्, एकान्तता च तस्याः जीवने प्रविष्टा. आर्थिकरूपेण सुरक्षिता अपि सा नवीनं उद्देश्यभावं अन्विषत्. तस्याः भगिन्याः सुगन्धायाः माध्यमेन दैवः हस्तक्षेपं कृतवान्. सुगन्धा, परिचर्याभावना, नवीनविचारैः परिपूर्णा च मधुस्य अप्रयुक्ता क्षमताम् अङ्गीकृतवती. मधु स्वस्य गृहनिर्मितसृष्टौ यत् प्रेम, परिचर्या च पातितवती तस्य सा साक्षी अस्ति– तेषां व्यञ्जनानि पूर्वपुस्तकेभ्यः सावधानीपूर्वकं प्रसारितानि. एतानि सृष्टयः वर्षेभ्यः स्वपरिवारस्य सदस्येभ्यः स्मितं जनयन्ति स्म. सा शीघ्रमेव अवगच्छत् यत् मधुः तस्याः प्रतिभा च असंख्यवरिष्ठानां बहुषु समानकथासु अन्यतमः अस्ति, येषां सुप्रशिक्षितं पारम्परिकं पाककौशलं आसीत्, परन्तु व्यापकदर्शकवर्गं प्राप्तुं साधनानां अभावः आसीत्. एवं ‘फुलो फालो’ इत्यस्य जन्म अभवत्– वरिष्ठानां तेषां क्षमतानां च उत्सवस्य मञ्चः. ब्राण्डस्य उद्देश्यं नवीनं उद्देश्यं, सुरक्षितं समुदायं, अस्माकं वरिष्ठदलस्य सदस्यानां ग्राहकानाञ्च मध्ये स्थायिबन्धनं च प्रदातुं आसीत्, अस्ति च. तेषां गृहनिर्मितानि निधयः विश्वे प्रस्तुतुं एकः मञ्चः, यदा वयं ब्राण्डिंग्, पैकेजिंग्, मार्केटिंग्, खाद्यसुरक्षा-अनुपालनं च सुनिश्चित्य सूक्ष्मतानां पालनं कुर्मः |. अद्यत्वे फुलो फालो २० तः अधिकसदस्यानां कर्मठदलेन सह उच्छ्रितः अस्ति, यत्र मधु इत्यादयः बहवः अपि सन्ति. ते ४० पारम्परिककिराणां, पेटू-उत्पादानाम् शिल्पं कुर्वन्ति, विरासतां कथानां च संरक्षणं कुर्वन्ति.
समस्या : उपभोक्तृदृष्टिकोणस्य (जनाः स्ववृद्धेभ्यः नष्टव्यञ्जनानां गृहस्थस्वादं तृष्णां कुर्वन्ति) विक्रेतादृष्टिकोणस्य च (वरिष्ठनागरिकाणां प्रतिभा बुद्धिः च भवति परन्तु व्यापकदर्शकवर्गं प्राप्तुं संसाधनानाम् मञ्चानां च अभावः अस्ति) मध्ये महत् अन्तरं वर्तते.
1) परम्परायाः संरक्षणम् : वृद्धशिल्पिनां समर्थनं कृत्वा फुलो फालो पारम्परिकपाककलानां संरक्षणं सुनिश्चितं करोति, येन एते शिल्पाः समृद्धाः भवन्ति, व्यापकदर्शकवर्गं च प्राप्नुवन्ति.
2) पीढीनां संयोजनम् : मञ्चः पीढीनां मध्ये अन्तरं पूरयति, प्रामाणिकं, विरासतां स्वादं प्रदाति यत् गृहस्य स्वादं इच्छन्तैः सह प्रतिध्वनितुं शक्नोति.
3) वरिष्ठनागरिकाणां सशक्तिकरणम् : फुलो फालो वरिष्ठानां कृते स्वस्य हस्तनिर्मितानां उत्पादानाम् प्रदर्शनार्थं जीवन्तं विपण्यस्थानं प्रदाति, यत्र पोषितपारिवारिकव्यञ्जनानां पाकशास्त्रस्य च बुद्धिः उपयुज्यते.
फुलो फालो हस्तनिर्मितानि विविधानि उत्पादनानि प्रदाति, यत्र # मसालाः जडीबुटी च: उच्चगुणवत्तायुक्ताः, पारम्परिकाः मसालाः सन्ति. #भोजनात् पूर्वं भोजनेन सह च : मुख्यव्यञ्जनानां पूरकं वा वर्धनं वा कुर्वन्ति वस्तूनि. #अचारः चटनी च : भोजनस्य सुस्वादयुक्ताः संगतिः. #भोजनानन्तरं पाचनकारकम् : पाचने सहायकं उत्पादम्. #चायमिश्रणम् : अद्वितीयाः जडीबुटी-स्वादयुक्ताः चायाः. #सुपरफूड्स् : पोषकद्रव्ययुक्ताः खाद्यविकल्पाः. #पेटू जलपानम् : कारीगरस्य जलपानस्य वस्तूनि. #कल्याण उत्पादाः : स्वास्थ्यं कल्याणं च केन्द्रीकृतानि वस्तूनि. फुलो फालो ३२ तः अधिकाः उत्पादाः प्रदाति, यत्र मसालाः, अचारः, चायमिश्रणं, पेटूजलपानं च सन्ति, ये सर्वे वरिष्ठनागरिकैः विरासतां व्यञ्जनानां उपयोगेन निर्मिताः सन्ति. आयुर्वेदिकसिद्धान्तेषु बलं दत्त्वा एते पर्यावरण-अनुकूलाः, अनुकूलनीयाः उत्पादाः स्वास्थ्यं स्थायित्वं च प्रवर्धयन्ते च प्रामाणिकस्वादं प्रदास्यन्ति.
1. वृद्धिः साझेदारी च : आरम्भादेव दलस्य वृद्धिः ५ तः २० वरिष्ठनागरिकाणां कृते अभवत्. दस्तकार इत्यादिभिः संस्थाभिः सह साझेदारीद्वारा मासिकविपण्यस्य सुविधा अभवत्, तथा च फ्लिप्कार्ट इत्यादिषु ई-वाणिज्यमञ्चेषु उत्पादानाम् विक्रयणं भवति, यत्र पुनरावृत्तिग्राहकदरः २०% भवति.
2 वित्तीय प्रभाव एवं पहुँच: प्रत्येकं सहभागी वरिष्ठनागरिकं निरन्तरं आयं अर्जयति, यत्र औसतमासिकं उत्पादनं ५ दिवसात् १५ दिवसपर्यन्तं वर्धते. उद्यमेन २००० तः अधिकग्राहकानाम् सेवा कृता, १५,००० तः अधिकाः उत्पादाः विक्रीताः, गतवर्षे १२ लक्षरूप्यकाणां राजस्वं च प्राप्तम्.
3 उत्पाद प्रामाणिकता एवं रणनीति: उत्पादश्रेण्यां परिवारद्वारा प्रसारिताः पारम्परिकाः व्यञ्जनानि सन्ति, यत्र ५०% सामग्रीः प्रत्यक्षतया कृषकाणां स्रोतः भवति. रणनीत्यां लक्षितविपणनं, ग्राहकप्रतिक्रिया, निगमस्य विवाहस्य च बाधासु विस्तारः च अन्तर्भवति.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु