अहं द लिटिल् फार्म कम्पनी इत्यस्य सहसंस्थापकः निहारिका भार्गवः अस्मि, मम यात्रा भोजनस्य अनुरागेण, परिवर्तनं कर्तुं इच्छायाः च आरब्धा. अहं एम.पी.-नगरस्य एकस्मिन् लघुग्रामे आदिवासी-महिलानां समर्थनार्थं स्वस्य निगम-कार्यं त्यक्त्वा अन्ते मम भ्रातरं आदित्यं मया सह सम्मिलितुं प्रत्ययितवान्. विपणनविषये मम पृष्ठभूमिः, विक्रयविषये आदित्यस्य अनुभवः च वयं परस्परं सम्यक् पूरयामः. अहं TEDx वक्ता, हृदयेन खाद्यप्रेमी, अस्माकं अचारं सम्यक् प्राप्तुं च आकृष्टः अस्मि. मम भ्राता, सीओओ च आदित्यः खुदराविक्रयणस्य वितरकप्रबन्धनस्य च विशेषज्ञतां मेजस्य उपरि आनयति. अस्माकं दृष्टिः अस्ति यत् The Little Farm Co. इत्यस्य वैश्विकं ब्राण्ड् करणीयम्, अस्माकं परिवारं स्वस्य च गौरवम्.
भारतस्य मसालाविरासतां विश्वे साझां कर्तुं वयं लिटिल् फार्म् आरब्धवन्तः. अहं अवगच्छामि यत् यदा वैश्विकब्राण्ड्-समूहाः विपण्यां वर्चस्वं कुर्वन्ति तदा गृहशैल्याः, संरक्षक-रहित-मसालानां कृते अन्तरं वर्तते |. वयं स्थानीयकृषकाणां शिल्पिनां च समर्थनं कृत्वा कृषि-ताज-सामग्रीभिः निर्मितैः अचारैः आरब्धाः. वयं केवलं अचारं वा चटनी वा न विक्रयामः; वयं भारतस्य संस्कृतिस्य बाल्यकालस्य च स्मृतीनां एकं भागं विक्रयामः. विपणनस्य मम पृष्ठभूमिः, विक्रयवितरणयोः च आदित्यस्य अनुभवेन वयं Little Farm इत्येतत् वैश्विकं ग्रहीतुं सज्जाः स्मः. अस्माकं दृष्टिः अस्ति यत् एतत् १,००० कोटिरूप्यकाणां मसालाविशालकायं कृत्वा सहस्राब्दीयजनानाम् कृते आधुनिककालस्य ब्राण्ड् निर्मातुम्. अस्माकं 30%+ पुनरावृत्तिग्राहकदरः अस्ति. वयं अस्माकं जालपुटे, अमेजन-मध्ये, सर्वेषु Quick-Com-मञ्चेषु च विक्रयामः.
द लिटिल् फार्म को इत्यत्र वयं गृहे निर्मितस्य अचारस्य स्वादं साझां कर्तुं, प्रेम्णा शून्यसंरक्षकैः च निर्मितस्य, बाल्यकालस्य स्मृतिः उद्दीपयितुं भारतीयकृषकाणां शिल्पिनां च समर्थनं कर्तुं मिशनं कुर्मः.
लघुकृषिक्षेत्रे प्रत्यक्षतया ८–१० जनाः कार्यरताः सन्ति, परन्तु परोक्षरूपेण, वयं उत्तराखण्डस्य MP तथा दूरस्थभागेषु आदिवासीग्रामेभ्यः बहिः आधारितैः १००+ कृषकजालैः सह कार्यं कुर्मः, येषु अग्रे ७०% महिलाः सन्ति. विचारः सर्वदा एव आसीत् यत् महिलानां कृते निर्माणप्रक्रियायां संलग्नतायै एकं मञ्चं प्रदातुं शक्यते, यत् तेभ्यः आकस्मिकं रोजगारं प्रदातुं, तेभ्यः कीटनाशकरहितं कच्चामालं स्रोतः कृत्वा वा तेभ्यः पुरातनव्यञ्जनानि प्राप्य वा.
पीएचडी वाणिज्य संघ द्वारा ‘महिला अस्तित्व पुरस्कार’ विजेता
साक्षात्कार एवं पुरस्कृत ‘दैनिक जागरण’
‘फोर्ब्स् इण्डिया’, ‘योर स्टोरी’, ‘द हिन्दू’ तथा ‘टेडक्स’
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु