अहं २०११ तमे वर्षे हाङ्गकाङ्ग-नगरं गतः; २० देशेषु शीर्ष मोबाईलफोन आपूर्तिकर्ताभिः सह समन्वयं कृतवान् तथा च सशक्तं OEM तथा ODM व्यावसायिकसाझेदारी स्थापितवान्. अहं २०१९ तमे वर्षे भारतं प्रत्यागत्य श्रव्य-धारणीय-उत्पाद-विशेषज्ञस्य ब्राण्ड्-क्लिक्-इत्यस्य स्थापनां कृतवान्. क्लिक् इत्यस्य उत्पादस्य डिजाइनं प्रक्षेपणं च ट्रेण्डिंग् अस्ति तथा च अत्यन्तं सफलं भवति, हिन्दुस्तान टाइम्स् तथा एनडीटीवी टेक्नोलॉजी द्वारा गुणवत्ता डिजाइन तथा प्रदर्शने तृतीयस्थानं प्राप्तम्.
अस्माकं मिशनं श्रव्य-धारणीय-उत्पाद-उद्योगेषु क्रान्तिं कर्तुं वर्तते. अस्माकं दृष्टिकोणे अस्माकं ग्राहकानाम्, विपण्यस्य च सम्मुखीभूतानां प्रमुखचुनौत्यस्य पहिचानं कृत्वा अभिनवसमाधानद्वारा व्यवस्थितरूपेण सम्बोधनं च अन्तर्भवति. एतत् क्लिक्-नगरे उद्योगविशेषज्ञ-प्रवर्तक-पृष्ठभूमिना सह सम्भवति, यत् उद्योगस्य शीर्ष-विद्यमान-क्रीडकेषु केन्द्रितं नास्ति.
क्लिक् श्रव्य-परिधान-उत्पाद-उद्योगे एकः ब्राण्ड् अस्ति, यः शीर्ष-स्तरीय-गुणवत्तायाः अभिनव-डिजाइनस्य च वितरणाय समर्पितः अस्ति. अत्र क्लिक् इत्यस्य पृथक्करणं किं भवति:
श्रव्य-उत्पादाः : हेडफोन्स् तथा इयरबड्स (स्फटिक-स्पष्टं श्रव्यं, गहनं बास्, तथा च शोर-रद्द-विशेषताः प्रददति), आरामः स्थायित्वं च (उच्चगुणवत्तायुक्तैः सामग्रीभिः सह दीर्घकालीन-आरामाय डिजाइनं कृतम्, अस्माकं उत्पादाः परिपूर्णाः सन्ति विस्तारिते उपयोगाय), वायरलेस्-संपर्कः (उपद्रव-रहितस्य, वायरलेस्-श्रव्य-अनुभवस्य कृते ब्लूटूथ-सक्षम-यन्त्रैः सह निर्विघ्नतया संयोजयन्तु).
वक्तारः : अस्माकं स्पीकर-परिधिः समृद्धैः, जीवन्तैः स्वरैः सह शक्तिशालीं ध्वनिं प्रदाति, येन ते व्यक्तिगत-उपयोगात् सामाजिक-समागमपर्यन्तं, कस्यापि परिवेशस्य कृते आदर्शाः भवन्ति.
पोर्टेबल तथा बहुमुखी : लघुभारयुक्ताः पोर्टेबलाः च डिजाइनाः सुलभपरिवहनस्य अनुमतिं ददति, बहुमुखीविशेषताः तु विविधश्रव्यआवश्यकतानां पूर्तिं कुर्वन्ति.
उन्नतस्वास्थ्यनिरीक्षणम् : हृदयस्पन्दननिरीक्षणं, निद्रानिरीक्षणं, फिटनेसनिरीक्षणं च इत्यादिभिः विशेषताभिः स्वस्य स्वास्थ्यस्य निरीक्षणं कुर्वन्तु.
संयोजनं सुविधा च : सूचनाभिः, आह्वानैः, सन्देशैः च सह कटिबन्धे एव सम्बद्धाः तिष्ठन्तु, विविधैः अनुकूलनीयघटिकामुखैः, पट्टिकाभिः च सह.
फिटनेस बैण्ड्: स्वस्य दैनन्दिनक्रियाकलापाः, वर्कआउट्, समग्रस्वास्थ्यमेट्रिकं च सटीकतया निरीक्षयन्तु.
जलप्रतिरोधी स्थायित्वं च : कठोरक्रियाकलापानाम् विभिन्नवातावरणानां च सहनार्थं विनिर्मिताः अस्माकं फिटनेस-पट्टिकाः स्थायित्वं, स्टाइलिशं च भवन्ति.
वयं स्वास्थ्यस्य चिन्तां कुर्मः, यथा त्वचा-अनुकूल-उत्पादाः. ध्वनि डीसी मानवस्वास्थ्यस्य निरीक्षणं परीक्षणं च भवति. अस्माकं ध्यानं तादृशानां उत्पादानाम् निर्माणे वर्तते ये न केवलं प्रौद्योगिक्याः उन्नताः अपितु नित्यप्रयोगाय सुरक्षिताः आरामदायकाः च सन्ति. अत्र वयं कथं भेदं कुर्मः:
1. त्वचा-अनुकूल-उत्पादाः सामग्री-सुरक्षा : वयं हाइपोएलर्जेनिक-सामग्रीणां उपयोगं कुर्मः ये त्वचायां सौम्याः भवन्ति, येन जलनस्य अथवा एलर्जी-प्रतिक्रियायाः जोखिमः न्यूनीकरोति. अस्माकं उत्पादाः असुविधां वा हानिं वा न कृत्वा दीर्घकालं यावत् धारयितुं शक्यन्ते.
2. ध्वनिसुरक्षा DC निरीक्षिताः परीक्षिताः च ध्वनिस्तराः : अस्माकं सर्वेषां श्रव्य-उत्पादानाम् कठोरपरीक्षणं भवति यत् ध्वनिस्तराः दीर्घकालं यावत् श्रवणार्थं सुरक्षिताः सन्ति इति सुनिश्चितं भवति. डेसिबेल् स्तरस्य निरीक्षणं नियन्त्रणं च कृत्वा वयं सम्भाव्यं श्रवणक्षतिं निवारयितुं साहाय्यं कुर्मः यत् उच्चमात्रायां संसर्गस्य कारणेन भवितुम् अर्हति.
3. प्रौद्योगिकी नवीनता उन्नतविशेषताः : वयं अत्याधुनिकप्रौद्योगिकीम् अस्माकं उत्पादेषु एकीकृत्य उपयोक्तृस्वास्थ्यं सुविधां च वर्धयन्ति इति विशेषताः प्रदातुं शक्नुमः. सहजज्ञानयुक्तेषु डिजाइनं प्रति अस्माकं ध्यानं सुनिश्चितं करोति यत् अस्माकं उत्पादाः उपयोगाय सुलभाः सन्ति तथा च ग्राहकानाम् विस्तृतश्रेणीयाः कृते सुलभाः सन्ति, येषु ते अपि सन्ति ये टेक्-सवी न भवेयुः.
महिला उभरती उद्यमी पुरस्कार 2024
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु