स्टार्ट-अप संस्थापकाः तत्र बहिः यत् कानूनी सूचना अस्ति तया अभिभूताः भवितुम् अर्हन्ति. व्यवसायानां विषये सर्वकारस्य पक्षतः निर्दिश्यमानाः असङ्ख्याकाः आवश्यकताः भ्रान्तिकराः भवन्ति. इमां प्रक्रियां सुलभतरां कर्तुं, अस्माभिः प्रत्येकस्य अपि व्यूहस्य मुख्य लक्षणानि स्पष्टीकृतानि तथा च के व्यवसायाः तेभ्यः उचिताः इत्यपि परिशीलितम्.
स्टार्ट-अप्स तथा वर्धमानाः कम्पनयः एतत् लोकप्रियं व्यावसायिकसंरचनं चिनोति यतोहि एतत् बहिः वित्तपोषणं सुलभतया संग्रहीतुं शक्नोति, तस्य भागधारकाणां देयतां सीमितं करोति, तथा च शीर्षप्रतिभां आकर्षयितुं कर्मचारिणां स्टॉकविकल्पान् प्रदातुं समर्थं करोति. एतैः अवष्यं मण्डल समावेशाः कार्याः तथा कारपोरेट् कार्य मन्त्रालयस्य (एम्.सि.ए) सविधे वार्षिक प्रत्ययाः समर्पणीयाः इत्यतः एल्.एल्.पि. अथवा सामान्य भागग्रहणस्य अपेक्षया एते अधिक प्रामान्येन द्रष्टव्याः.
प्रैवेट् लिमिटेड् कम्पेनी इत्यस्य लक्षणाः
- वित्तपोषणं कुर्वतां व्यवसायानां कृते : द्रुतगतिना वर्धमानानाम् व्यवसायानां कृते येषां उद्यमपुञ्जिभ्यः (VCs) वित्तपोषणस्य आवश्यकता भविष्यति, तेषां निजीसीमितकम्पनीरूपेण पञ्जीकरणस्य आवश्यकता वर्तते. यतो हि निजीसीमितकम्पनयः एव तान् भागधारकान् कृत्वा संचालकमण्डले आसनं दातुं शक्नुवन्ति. एलएलपी-संस्थानां निवेशकानां भागीदारत्वस्य आवश्यकता भविष्यति, ओपीसी-संस्थाः च अतिरिक्त-भागधारकाणां समायोजनं कर्तुं न शक्नुवन्ति. अतः यदि भवान् धनं संग्रहयति तर्हि तदनन्तरं ये बिन्दवः सन्ति तेषां महत्त्वं दुर्लभम्; भवतः निर्णयः क्रियते
- सीमितदायित्वम् : व्यवसायेभ्यः प्रायः धनं ऋणं ग्रहीतुं आवश्यकता भवति. सामान्यसाझेदारी इत्यादिषु संरचनेषु भागिनः सर्वेषां ऋणानां व्यक्तिगतरूपेण उत्तरदायी भवन्ति. यदि व्यापारेण तत् प्रतिदातुं न शक्यते तर्हि तदर्थं भागिनानां स्वस्य व्यक्तिगतसम्पत्त्याः विक्रयणं कर्तव्यं स्यात्. निजीसीमितकम्पनीयां केवलं व्यापारस्य आरम्भे निवेशिता राशिः एव नष्टा भविष्यति; निदेशकानां व्यक्तिगतसम्पत्त्याः सुरक्षिता स्यात्
- प्रारम्भव्ययः : निजीसीमितकम्पन्योः मूल्यं प्रायः 1000 रुप्यकाणि भवति । ८००० न्यूनतया आरभ्य, व्यावसायिकशुल्कं विहाय. तथापि केषुचित् राज्येषु एतत् अधिकं भविष्यति; विशेषतः केरल-पञ्जाब-मध्यप्रदेशेषु शुल्कं बहु अधिकं भवति. भवद्भ्यः किञ्चित् भुक्तं पूंजी अपि आवश्यकं भवति, यत् 1000 रुप्यकाणि यावत् न्यूनं भवितुम् अर्हति । ५००० आरम्भार्थम्. वार्षिकं अनुपालनव्ययः प्रायः 1000 रुप्यकाणि भवति। १३,०००.
- अधिकं अनुपालनस्य आवश्यकता वर्तते: वित्तपोषणस्य सहजतया समायोजनस्य सुविधायाः विनिमयरूपेण निजी सीमितकम्पनीस्थापनस्य निगमकार्यमन्त्रालयस्य (MCA) माङ्गल्याः पूर्तये आवश्यकता वर्तते. एतेषु वैधानिकलेखापरीक्षा, कम्पनीरजिस्ट्रार (RoC) इत्यनेन सह वार्षिकं दाखिलीकरणं, सूचनाप्रौद्योगिकी-रिटर्न्-पत्रस्य वार्षिक-प्रस्तुतिः, तथैव त्रैमासिक-बोर्ड-समागमः, एतेषां सभानां कार्यवृत्तस्य दाखिलीकरणं, इत्यादीनि च सन्ति. यदि भवतः व्यवसायः अद्यापि एतासां आवश्यकतानां पूर्तये सज्जः नास्ति तर्हि निजीसीमितकम्पन्योः पञ्जीकरणे कूर्दितुं पूर्वं किञ्चित्कालं प्रतीक्षितुम् इच्छति.
- कतिचन करलाभाः : निजीसीमितकम्पनीयाः करलाभाः बहवः सन्ति इति कल्प्यते, परन्तु वस्तुतः एतत् न भवति. उद्योगविशिष्टाः केचन लाभाः सन्ति, परन्तु लाभेषु 30% सपाटदरेण करः दातव्यः, लाभांशवितरणकरः (DDT) प्रवर्तते, तथैव न्यूनतमः वैकल्पिककरः (MAT) अपि प्रवर्तते. यदि भवान् न्यूनतमकरभारयुक्तं संरचनां अन्विष्यति तर्हि एलएलपी केचन उत्तमलाभाः प्रदाति एव.
निजीसीमितकम्पन्योः तुलने समावेशार्थं तुल्यकालिकः सस्ताः उपायः अस्ति तथा च न्यूनानि अनुपालनानि आवश्यकानि सन्ति; सामान्यसाझेदारीतः तस्य मुख्यसुधारः अस्ति यत् सः स्वसहभागिनां दायित्वं व्यापारे तेषां योगदानं यावत् सीमितं करोति तथा च प्रत्येकं भागीदारं अन्येषां भागिनानां प्रमादात्, दुष्कृतेभ्यः अथवा अक्षमताभ्यः रक्षणं प्रदाति
लिमिटेड् लयबिलिटी कम्पेनी इत्यस्य लक्षणानि
- प्रारम्भ-व्ययः: निजीसीमितकम्पनीं आरभ्यतुं बहु सस्ता, यत्र 1000 रुप्यकाणां सर्वकारीयशुल्कं भवति। ५०००, कोऽपि भुक्तपूञ्जी नास्ति, अनुपालनव्ययः न्यूनः च
- गैर-स्केल-करणीय-व्यापाराणां कृते: यदि भवान् एकं व्यवसायं चालयति यस्य इक्विटी-वित्तपोषणस्य आवश्यकता नास्ति, तर्हि भवान् एलएलपी-पञ्जीकरणं कर्तुम् इच्छति यतः एतत् निजी-सीमित-कम्पन्योः सामान्य-साझेदारी-इत्यस्य च अनेक-लाभान् संयोजयति. अस्य सीमितदायित्वं निजीसीमितकम्पनी इव अस्ति, सामान्यसाझेदारी इव सरलतरसंरचना च अस्ति
- अनुपालनानि न्यूनानि: एमसीए एलएलपी इत्यस्मै केचन रियायताः दत्ताः सन्ति. यथा, लेखापरीक्षा केवलं तदा एव कर्तव्या यदा भवतः कारोबारः 1000 रुप्यकात् अधिकं भवति। ४० लक्षं वा भुक्तं पूंजी 1000 रुप्यकात् अधिकं भवति। २५ लक्षम्. अपि च, यत्र निजीसीमितकम्पनीनां सन्दर्भे सर्वान् संरचनात्मकपरिवर्तनानि आरओसी-सङ्घं प्रति सूचयितुं आवश्यकानि सन्ति, तत्र एलएलपी-संस्थानां कृते आवश्यकता न्यूनतमा अस्ति
- कर लाभ: विशेषतः यदि भवतः व्यवसायः 1000 रुप्यकाणां अधिकं अर्जनं कुर्वन् अस्ति। १ कोटि लाभं प्राप्य एलएलपी करलाभान् प्रदाति. १ कोटिरूप्यकाणां लाभं प्राप्तानां कम्पनीनां उपरि यः कर-अतिभारः प्रवर्तते सः एलएलपी-संस्थासु न प्रवर्तते, न च लाभांश-वितरण-करः. भागीदारेभ्यः ऋणं अपि आयरूपेण करयोग्यं न भवति
- भागीदारानाम् संख्या: एलएलपी-मध्ये भागिनानां संख्यायाः सीमा नास्ति. यदि भवान् बृहत् विज्ञापनसंस्थां निर्माति, यथा, तर्हि भागिनानां संख्यायाः विषये किमपि टोपीं चिन्तयितुं न प्रयोजनम्
सामान्य भागस्वाम्यं एकः व्यवसाय व्यूहः यस्मिन् द्वे अथवा अधिकाः व्यक्तयः प्रबन्धनं कुर्वन्ति अपि च भागस्वाम्य लेखप्रमाणे निर्धारित नियमाः तथा लक्ष्याः अनुसृत्य व्यवसायस्य निर्वहणं कुर्वन्ति. अस्याः पद्धतेः, एल्.एल्.पी अभ्यानायन कालात् एव उपपन्नता नष्टा इति चिन्त्येते यतः अस्याः भागिनः अपरिमितां देयतां भजन्ति, इत्युक्ते तेषां व्यवसायस्य ऋणानां ते स्वयं दायित्वं भजन्ति इति. तथापि, अल्पाः व्ययाः, संस्थापने सौलभ्यं तथा परिमित अनुपालन अपेक्षा च कतिचनानां कृते अयं सक्षमो विकल्पः भवति, उदाहरणार्थं गृहात् व्यवसायाः ये न किञ्चित् ऋणं स्वीकर्तुं इच्छन्ति. सामान्य भागस्वाम्यानां विषये रजिस्ट्रेशन् इति वैकल्पिकं एव.
सामान्य भागस्वाम्यस्य लक्षणानि
- असीमित दायित्व: असीमितदायित्वस्य कारणात् व्यापारे भागिनः तस्य सर्वेषां ऋणानां उत्तरदायी भवन्ति. यदि केनचित् कारणेन भागीदारः बैंकऋणं दातुं असमर्थः अस्ति वा दण्डं दातुं वा अर्हति तर्हि एतत् स्वस्य व्यक्तिगतसम्पत्त्याः पुनः प्राप्तुं शक्यते इति तात्पर्यम्. अतः बैंकस्य, संस्थायाः, आपूर्तिकर्तायाः वा तेषां आभूषणस्य, गृहस्य वा कारस्य वा अधिकारः स्यात्. अपि च, सेटअपस्य सुगमतां न्यूनतमं अनुपालनं च विहाय साझेदारी एलएलपी इत्यस्य अपेक्षया कोऽपि लाभं न ददाति. यदि कश्चित् तस्य पञ्जीकरणं कर्तुं विकल्पयति, यत् वैकल्पिकम् अस्ति, तर्हि तत् सस्ता अपि न भवेत्. अतः यावत् कश्चन अतीव लघुव्यापारं न चालयति (अस्तु, भवान् स्वक्षेत्रे मध्याह्नभोजनस्य प्याक् सेवां प्रदाति, स्वसहभागिना सह लाभस्य अनुपातं निर्धारयितुम् इच्छति) तावत् भवता साझेदारी न स्वीकुर्यात्
- आरम्भं कर्तुं सुलभम्: यदि भवान् स्वस्य साझेदारीसंस्थायाः पञ्जीकरणं न कर्तुं चयनं करोति तर्हि आरम्भं कर्तुं केवलं साझेदारीपत्रं आवश्यकं यत् भवान् केवलं द्वौ चतुर्णां कार्यदिनेषु सज्जं कर्तुं शक्नोति. पञ्जीकरणं अपि, तदर्थं, एकवारं भवतः पञ्जीकरणकर्त्रेण सह नियुक्तिः भवति तदा एकस्मिन् दिने सम्पन्नं कर्तुं शक्यते. निजीसीमितकम्पनी अथवा एलएलपी इत्यस्य तुलने आरम्भस्य प्रक्रिया बहु सरलं भवति
- तुल्यकालिकरूपेण सस्ती: सामान्यसाझेदारी एलएलपी-अपेक्षया आरम्भः सस्ता भवति तथा च दीर्घकालीनरूपेण अपि न्यूनतम-अनुपालन-आवश्यकतानां कारणात् सस्तो भवति. भवता लेखापरीक्षकस्य नियुक्तेः आवश्यकता न स्यात्. अत एव तस्य दोषाणामपि गृहव्यापाराः तस्य विकल्पं कर्तुं शक्नुवन्ति
सोल् प्रोप्रैटर्शिप् एकस्य एव व्यक्तेः अधिकारेन निर्वाह्यमानः एकः व्यवसायः. 10 दिनाभ्यन्तरे भवद्भिः प्रचलत् एकं प्राप्तुं शक्यते यत् असङ्घटिते क्षेत्रे अत्यन्तं प्रसिद्धं भविष्यति, मुख्यतया लघु वणिग्जनेषु तथा वर्तकेषु. रजिस्ट्रेशन् इति न किञ्चित् वर्तते; प्रोप्रैटर्षिप्स् सर्वे अपि इतर रजिस्ट्रेशन्स् द्वारा मान्यतां प्राप्नुवन्ति, उदाहरणार्थं सेवा अथवा विक्रयकर रजिस्ट्रेशन्.
सोल् प्रोप्रैटर्षिप् इत्यस्य लक्षणाः
- असीमित दायित्व: साझेदारी इव एकलस्वामित्वस्य पृथक् अस्तित्वं नास्ति. अतः सर्वाणि ऋणानि एकलस्वामिना एव पुनः प्राप्तुं शक्यन्ते. अतः सर्वेषां ऋणानां विषये स्वामिनः असीमितदायित्वं भवति. एतेन कस्यापि जोखिमग्रहणस्य बहुधा निरुत्साहः करणीयः, यस्य अर्थः अस्ति यत् एतत् केवलं लघुव्यापाराणां कृते उपयुक्तम् अस्ति. यदि भवान् ऋणस्य आवश्यकतां जनयति इति व्यवसायं चालयितुं योजनां करोति अथवा अन्ते दण्डं, दण्डं वा क्षतिपूर्तिं वा दातुं शक्नोति तर्हि भवान् OPC पञ्जीकरणं पश्यति इति सर्वोत्तमम्
- आरम्भं कर्तुं सुलभम्: स्वामित्वस्य पृथक् पञ्जीकरणप्रक्रिया नास्ति. भवतः केवलं भवतः व्यवसायस्य प्रासंगिकं सर्वकारीयपञ्जीकरणं आवश्यकम्. यदि भवान् मालम् अन्तर्जालद्वारा विक्रयति तर्हि स्वामिनः केवलं विक्रयकरपञ्जीकरणस्य आवश्यकता भविष्यति. अतः एकलस्वामित्वेन आरम्भः तुल्यकालिकरूपेण सुलभः अस्ति
वन् पर्सन् कम्पेनी (OPC) इत्यस्य संविधानं समीपे एव काले सोल् प्रोप्रैटर्शिप् अपेक्षया दृढं इति मत्वा निवेशितम्. इदं एकस्य प्रयोजकस्य कृते संस्थायाः उपरि संपूर्ण नियन्त्रणं यच्छति तदैव तस्य/तस्याः व्यवसायं प्रति योगदानस्य उपरि देयतां परिमितां करोति. अयं व्यक्तिः केवलं निर्देशकः तथा हितधरकः भवति (एकः नामाङ्कितः निर्देशकः अस्ति, परन्तु तस्य न कोऽपि अधिकारः भवति यावत् पर्यन्तं निज निर्देशकः प्रसंविदायां आगन्तुं अक्षमः भवति). अतः, ईक्विटी निधीनां आनयनं अथवा कर्मचारी सञ्चय विकल्पानां प्रदानं कर्तुं आवश्यकता नास्ति.
वन् पर्सन् कम्पेनी इत्यस्य लक्षणानि
- एकल उद्यमिनः कृते: एकलस्वामित्वसंस्थायाः अपेक्षया महत् सुधारः, भवतः दायित्वं सीमितं इति दृष्ट्वा, ओपीसी एकल उद्यमिनः कृते अभिप्रेतः अस्ति. तथापि ध्यानं कुर्वन्तु यत् यदि तस्य राजस्वं 1000 रुप्यकाधिकं भवति। २ कोटिरूप्यकाणां भुक्तिपूञ्जी च रू. ५० लक्षं कृत्वा निजीसीमितकम्पनीरूपेण परिवर्तनस्य आवश्यकता वर्तते. अपि च, नामाङ्कितनिदेशकः अवश्यमेव भवितुमर्हति इति दृष्ट्वा (ओपीसी-सङ्घस्य शाश्वतं अस्तित्वं सक्षमं कर्तुं), भवान् निजीसीमितकम्पनीं आरभ्यतुं अपि विचारयितुं शक्नोति, यस्याः धनसङ्ग्रहस्य लचीलापनमपि भविष्यति
- उच्च अनुपालन आवश्यकताएँ: यद्यपि बोर्डस्य सभाः न सन्ति तथापि भवद्भिः वैधानिकलेखापरीक्षां कर्तुं, वार्षिकं तथा सूचनाप्रौद्योगिकी-रिटर्न् प्रस्तुतं कर्तुं, एमसीए-संस्थायाः विविधानां आवश्यकतानां अनुपालनं कर्तुं च आवश्यकं भविष्यति
- न्यूनतम कर लाभ: निजीसीमितकम्पनी इव ओपीसी इत्यस्य केचन उद्योगविशिष्टाः लाभाः सन्ति. परन्तु लाभेषु 30% सपाटदरेण करः दातव्यः इति डीडीटी प्रवर्तते, तथैव MAT अपि प्रवर्तते. यदि भवान् न्यूनतमकरभारयुक्तं संरचनां अन्विष्यति तर्हि एलएलपी केचन उत्तमलाभाः प्रदाति एव
- प्रारम्भव्ययः : निजीसीमितकम्पन्योः इव प्रायः एव, यत्र सर्वकारीयशुल्कं भवति, 1000 रुप्यकाणां किञ्चित् न्यूनं भवति । ७,०००. परन्तु भिन्न-भिन्न-राज्यानां कृते एतत् परिवर्तनं भविष्यति, उदाहरणार्थं केरल-पञ्जाब-मध्यप्रदेशे विशेषतया शुल्कं बहु अधिकम् अस्ति
व्यापारप्रतिष्ठानानां विषये अधिकं ज्ञातुं गच्छन्तु संस्था निगमनम्