स्टैकबॉय एकः एकलसमूहरुपेण क्लाउड आधारितः कार्यप्रबन्धनस्य मञ्चः अस्ति. स्प्रेडशीट रूपे उपयोगः तादृश एव सुकरम् अस्ति, यथा एकः डेटाबेस कार्यं करोति सुकरेण 2000 + यंत्रैः योजयति भवतः व्यवसायाय पूर्णरुपेण अनुकूलनयोग्यः च अस्ति. प्रारम्भं करणाय को अपि प्रशिक्षणस्य आवश्यकता न अस्ति.
विपणनम्, विक्रयम्, मानव संसाधनम्, प्रोडक्ट प्रबंधनम्, परियोजना प्रबंधनम्, विज्ञापनं सर्जनात्मक इत्यादि च इव कार्येषु समहाः अस्य उपयोगः स्वस्य प्रक्रियाः प्रबंधनाय कर्तुं शक्नुवन्ति, यत्र अपि ते सन्ति तत्रतः वास्तविकसमये सहाय्यं कुर्वन्ति स्वस्य डेटा इत्यस्य सूचना जानन्ति एक एव स्थाने कार्यं कुर्वन्ति.
विश्वस्य <N1> तः अधिकाः संस्थाः स्वस्य कार्यम्, स्व अनुसारेण योजनाय, प्रबंधनाय स्वचालितं करणाय च स्टैकबॉय इत्यस्य उपयोगः कुर्वन्ति.
स्टैकबॉय एकः एकलः मञ्चः अस्ति यस्मिन् बहवः उपयोगस्य विषयाः सन्ति. कश्चनाः प्रमुखाः विशेषताः सन्ति -
स्टैकबॉय इत्यस्य प्रस्तावः विशेरूपेण स्टार्टअप इंडिया हब स्टार्टअप्स इत्यस्मै उपलब्धः अस्ति
प्रस्तावस्य लाभः ग्रहणविषये अधिकायै सूचनायै, कृपया अत्र क्लिक करोति.
कृपया जानातु: उपर्युक्तः प्रस्तावस्य पूर्णतया नि:शुल्कः अस्ति.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु