Freshworks सर्वेषां आकारानां संस्थानां SaaS ग्राहकसङ्गतिसमाधानं प्रदाति यत् समर्थनं, विक्रयं, विपणनव्यावसायिकानां कृते उत्तमसेवायै ग्राहकैः सह प्रभावीरूपेण संवादं कर्तुं तथा च ग्राहकसमस्यानां समाधानार्थं दलस्य सदस्यैः सह सहकार्यं कर्तुं सुलभं करोति. कम्पनीयाः उत्पादेषु Freshdesk, Freshservice, Freshsales, Freshcaller, Freshteam, Freshchat, Freshmarketer, Freshrelease च सन्ति. अक्टोबर् २०१० तमे वर्षे स्थापितं फ्रेशवर्क्स् इन्क इत्यस्य समर्थनं एक्सेल, टाइगर ग्लोबल मैनेजमेण्ट्, कैपिटलजी, सिकोइया कैपिटल इण्डिया इत्यादीनां कृते अस्ति.
Freshworks किं प्रदाति ?
- स्टार्टअप इण्डिया इत्यस्य करमुक्ताः स्टार्टअप-संस्थाः फ्रेशवर्क्स्-उत्पादानाम् उपरि १०,००० डॉलरं क्रेडिट् प्राप्नुवन्ति! अधिकं ज्ञातुं: परिसन्धिः
- स्टार्टअप इण्डिया इत्यस्य DPIIT-मान्यतां प्राप्तानां स्टार्टअप-संस्थानां कृते Freshworks उत्पादानाम् उपरि $4000 क्रेडिट् प्राप्यते! अधिकं ज्ञातुं: परिसन्धिः