विकासकर्तृभ्यः, दलेभ्यः च सर्वाधिकः सरलः जलद-मञ्चः
________________________________________________________________________________________________
प्रदत्ताः सेवाः
www.startupindia.gov.in दिनाङ्के पञ्जीकृतानि सर्वाणि स्टार्टअप्स इत्येतानि
$1000 डिजिटलओशियन क्लाउड क्रेडिट इत्यस्य मूल्यः
1डिजिटलओशियन हैच इत्यस्मै कः पात्रः अस्ति?
डिजिटल ओशियन स्ट्रीमिंग, गेमिंग, फिनटेक, डेवटूल, B2B स्टार्टअप्स प्राथमिकता ददाति ये ग्राहकान् उद्यम कुर्वन्ति. नवीनसदस्यानाम् आवेदकानां च मूल्यांकनं निम्नलिखितानां मानदंडानाम् उपयोगः कृत्वा भवति:
- को अपि डिजिटलओशियन पुरा प्रचारक्रेडिटः न अस्ति.
- एक श्रेणी ए अनेन न्यूनः वा स्थापयतु.
- संस्थायाः वेबसाइट संस्थायाः वेबसाइट सम्बन्धितः ईमेल वेष्टनं भवनीयम्.
- अनुमोदितत्वरक, इन्क्यूबेटर, वा वीसी फर्मे वा भवितुमर्हति. सूची उपलब्धा अस्ति अत्र. (स्टार्टअप इण्डिया इत्यस्य अन्तर्गतं स्टार्टअप्स प्रवेशं कर्तुं शक्नुवन्ति – ‘स्टार्टअप इण्डिया हब’)
- प्रमाणं (सत्यापितः ईमेल भागीपत्रं वा) भवनीयं यः स्पष्टं करोति यत् स्टार्टअप कश्चित् वर्तमानस्य भूतपूर्वस्य वा समूहस्य भागः अस्ति.
- व्यवसायस्य / संस्थायाः ईमेल (न तु व्यक्तिगतः ईमेल विवरणम्) सह एकः पंजीकृतः डिजिटल ओशियन समूह विवरणं भवनीयम्.
- वर्तमान डीओ ग्राहकः न भवेत्