विकासकर्तृभ्यः, दलेभ्यः च सर्वाधिकः सरलः जलद-मञ्चः

________________________________________________________________________________________________

 

प्रदत्ताः सेवाः           

www.startupindia.gov.in दिनाङ्के पञ्जीकृतानि सर्वाणि स्टार्टअप्स इत्येतानि

 

 

डिजिटलओशियन हैच इत्यस्मै कः पात्रः अस्ति?

डिजिटल ओशियन स्ट्रीमिंग, गेमिंग, फिनटेक, डेवटूल, B2B स्टार्टअप्स प्राथमिकता ददाति ये ग्राहकान् उद्यम कुर्वन्ति. नवीनसदस्यानाम् आवेदकानां च मूल्यांकनं निम्नलिखितानां मानदंडानाम् उपयोगः कृत्वा भवति:

  • को अपि डिजिटलओशियन पुरा प्रचारक्रेडिटः न अस्ति.
  • एक श्रेणी ए अनेन न्यूनः वा स्थापयतु.
  • संस्थायाः वेबसाइट संस्थायाः वेबसाइट सम्बन्धितः ईमेल वेष्टनं भवनीयम्.
  • अनुमोदितत्वरक, इन्क्यूबेटर, वा वीसी फर्मे वा भवितुमर्हति. सूची उपलब्धा अस्ति अत्र. (स्टार्टअप इण्डिया इत्यस्य अन्तर्गतं स्टार्टअप्स प्रवेशं कर्तुं शक्नुवन्ति – ‘स्टार्टअप इण्डिया हब’)
  • प्रमाणं (सत्यापितः ईमेल भागीपत्रं वा) भवनीयं यः स्पष्टं करोति यत् स्टार्टअप कश्चित् वर्तमानस्य भूतपूर्वस्य वा समूहस्य भागः अस्ति.
  • व्यवसायस्य / संस्थायाः ईमेल (न तु व्यक्तिगतः ईमेल विवरणम्) सह एकः पंजीकृतः डिजिटल ओशियन समूह विवरणं भवनीयम्.
  • वर्तमान डीओ ग्राहकः न भवेत्

 

 

अस्माकं सम्पर्कः