भवद्भिः अनिवार्यक्षेत्राणि ( * ) पूरितव्यानि, अनुप्रयोगेन सह अग्रे गन्तुं आवश्यकदस्तावेजान् संलग्नं कर्तव्यम्.
टिप्पणी:- यदि प्रपत्रे आवश्यकं दस्तावेजं भवतः Startup कृते प्रासंगिकं वा प्रयोज्यं वा नास्ति तर्हि कृपया स्वस्य कम्पनीयाः पत्रशिरसि तदेव उल्लेख्य संलग्नं कुर्वन्तु.
कृपया FY 22-23, FY 23-24, FY 24-25 कृते आर्थिक कथनानि (P&L कथनम् तथा तुलना पत्रम्) अप्लोड् करोतु. सर्वान् अपि वैत्त निर्देशान् एकस्मिन् PDF मध्ये समानीय अप्लोड् करोतु. यदि भवतः स्टार्टअप ३ वर्षाणाम् न्यूनं भवति तर्हि कृपया सर्वाणि उपलब्धानि वित्तीयविवरणानि अपलोड् कुर्वन्तु. ये स्टार्टअप्स एकवर्षात् न्यूनाः सन्ति तथा च लेखापरीक्षितवित्तीयविज्ञानं नास्ति, ते अस्मात् आवश्यकतायाः मुक्ताः भविष्यन्ति. वित्तवर्षस्य 24-25 कृते लेखापरीक्षितवित्तीयस्य अनुपलब्धतायाः सन्दर्भे चार्टर्डलेखाकारेन जारीकृतानि अस्थायीविवरणानि प्रदत्तानि भवितुमर्हन्ति. *
कृपया ज्ञातव्यं यत् भवान् ४ श्रेणयः यावत् मसौदारूपेण रक्षितुं शक्नोति, परन्तु एनएसए आवेदनस्य केवलं २ श्रेणयः एव प्रस्तूय कर्तुं शक्यते. वयं भवन्तं अनुरोधं कुर्मः यत् अधोलिखितात् ड्रॉपडाउनतः प्रथमं वर्गं चिनोतु.