धारा 80-IAC इत्यस्य अन्तर्गतं आयकरमुक्तिः भारतसर्वकारस्य स्टार्टअप इण्डिया उपक्रमस्य अन्तर्गतं प्रमुखं प्रोत्साहनम् अस्ति. पात्राः स्टार्टअप्सः निगमस्य प्रथमदशवर्षेषु क्रमशः त्रयः वित्तीयवर्षाणि यावत् शतप्रतिशतम् करकटौतिं प्राप्तुं शक्नुवन्ति.
परामर्शकस्य नेटवर्कः
DPIIT-मान्यताप्राप्तः स्टार्टअपः यः निम्नलिखितमापदण्डान् पूरयति:
- निजीसीमितकम्पनी अथवा एलएलपीरूपेण निगमितम्.
- २०१६ तमस्य वर्षस्य एप्रिल-मासस्य १st दिनाङ्के वा ततः परं वा समावेशः करणीयः.
- १० वर्षाणाम् न्यूनं भवितुमर्हति.
- कस्मिन् अपि वित्तीयवर्षे वार्षिकं कारोबारं ₹100 कोटिभ्यः न्यूनं भवेत्.
- नवीनतायाः, उत्पादानाम्/प्रक्रियाणां/सेवानां सुधारणस्य, अथवा रोजगारस्य अथवा धनसृजनस्य उच्चक्षमतायुक्तानां स्केलयोग्यव्यापारप्रतिमानानाम् दिशि कार्यं कुर्वन् भवितुम् अर्हति.
- विद्यमानव्यापारस्य विभाजनेन पुनर्निर्माणेन वा न निर्मितव्यम्.
आवेदनार्थं आवश्यकाः दस्तावेजाः
80-IAC छूटार्थं आवेदनं कर्तुं निम्नलिखितदस्तावेजाः आवश्यकाः सन्ति:
- 1शेयरधारकविवरणम् : ज्ञापनपत्रानुसारं भागधारकप्रतिमानं नवीनतमं अद्यतनं भागधारणसंरचना च.
- 2मण्डलस्य संकल्पः : आवेदनस्य वा पात्रतायाः वा विषये पारितस्य कस्यापि संकल्पस्य प्रतिलिपिः.
- 3 आयकरविवरणम् : विगतत्रिवर्षेभ्यः (अथवा यथाप्रयोज्यम्) स्वीकृतिप्राप्तयः.
- 4लेखापरीक्षितवित्तीयविवरणम् : विगतत्रिवर्षेभ्यः (अथवा यथाप्रयोज्यम्) तुलनपत्रं तथा लाभहानिविवरणं, तेषु वर्षेषु उत्पन्नराजस्वस्य लाभहानिश्च विशिष्टविवरणेन सह.
-
5चार्टर्ड एकाउंटेंट (CA) प्रमाणीकरण:
- for Formation of Startup : - आयकर-अधिनियमस्य धारा 33B इत्यस्य अन्तर्गतं यत्र प्रयोज्यम् अस्ति, तत्र व्यतिरिक्तं, पूर्वमेव विद्यमानस्य व्यवसायस्य विभाजनं वा पुनर्निर्माणं वा कृत्वा स्टार्टअपस्य निर्माणं न भवति इति स्पष्टतया उक्तं प्राधिकरणपत्रम् पूर्वं कस्यापि प्रयोजनार्थं प्रयुक्तस्य यन्त्रस्य वा संयंत्रस्य वा स्थानान्तरणेन स्टार्टअपः न निर्मितः ।स्वरूपं द्रष्टुं अत्र क्लिक् कुर्वन्तु
- मापनीयतायाः घोषणा : यदि एकवर्षात् परं यावत् राजस्वस्य >१०% वृद्धिः अस्ति अथवा २ वर्षेषु २५% वृद्धिः अथवा ३ वर्षेषु ३३% वृद्धिः अस्ति।स्वरूपं द्रष्टुं अत्र क्लिक् कुर्वन्तु
- 6 ऋणमूल्याङ्कनस्य प्रमाणम् : यदि मान्यताप्राप्तसंस्थायाः ऋणमूल्याङ्कनं प्राप्तम् अस्ति तर्हि समर्थनदस्तावेजाः प्रदातव्याः.
-
7
बौद्धिक सम्पत्ति अधिकार (IPR) 1.1: IPR दाखिलीकरणस्य प्रमाणं, सहितम्:
- पेटेंट/प्रतिलिपि अधिकार/औद्योगिक डिजाइन दाखिल.
- पेटन्ट/प्रतिलिपिधर्म/डिजाइनस्य पत्रिका प्रकाशनानि.
- पेटन्ट/प्रतिलिपिधर्म/डिजाइनं प्रदत्तं, यदि प्रयोज्यम्.
-
8
पुरस्कार एवं मान्यता: विभिन्नस्तरस्य पुरस्कारस्य प्रमाणम्:
- सरकारी अथवा निगम संस्थाओं द्वारा जिला स्तरीय पुरस्कार.
- सरकारी अधिकारिभिः राज्यस्तरीयपुरस्काराः.
- सरकारीसंस्थाभिः अथवा मान्यताप्राप्तैः अन्तर्राष्ट्रीयसंस्थाभिः राष्ट्रियस्तरीयपुरस्काराः, यदि प्रयोज्यम्.
- 9 Pitch Deck: व्यापारं, उत्पादं, सेवां वा प्रदर्शयन्तः केचन प्रासंगिकाः प्रस्तुतिः.
-
10मानव संसाधन घोषणा एवं रोजगार अभिलेख:
- M.Tech/PhD उपाधिं शोधपत्रं/प्रकाशनं च अनुसृत्य/ धारयन्तः/धारकाः कर्मचारिणां विषये।स्वरूपं द्रष्टुं अत्र क्लिक् कुर्वन्तु
- कुल प्रत्यक्षनियोगविवरणम्।स्वरूपं द्रष्टुं अत्र क्लिक् कुर्वन्तु
- महिलानां, विकलाङ्गानाम्, अनुसूचित जाति/जनजातिवर्गस्य व्यक्तिनां रोजगारः। प्रारूपं द्रष्टुं अत्र क्लिक् कुर्वन्तु
- गैर-मेट्रोनगरेषु आधारिताः कर्मचारीः।स्वरूपं द्रष्टुं अत्र क्लिक् कुर्वन्तु
-
11
निवेशस्य प्रमाणं प्राप्तम् : स्वरूपं द्रष्टुं अत्र क्लिक् कुर्वन्तु
- प्राप्तवित्तपोषणस्य निवेशकविवरणस्य च विषये घोषणा.
- अवधिपत्राणि, निवेशसमझौताः, अथवा बाह्यवित्तपोषणराशिं दर्शयन्तः बैंकविवरणानि; निवेशकप्रमाणपत्राणि, वित्तपोषणसमझौताः, अथवा राजस्वस्य आँकडानि प्रमाणयन्तः कर-रिटर्न्/जीएसटी-दाखिलाः.
आवेदनं कथं करणीयम्?
- Step 2 गत्वा स्वस्य मान्यतायाः विवरणं पुष्टयन्तु.
- Step 2 कृते आवश्यकं 80-IAC Details भृत्य अग्रिमपदं प्रति गच्छन्तु.
- Step -3 पूरयित्वा अग्रिमपदे अग्रे गच्छन्तु.
- Step 4 इत्यत्र दस्तावेजाः विवरणानि च योजयित्वा Step 5 इत्यत्र गच्छन्तु.
- अहं नियमाः शर्ताः च स्वीकुर्वन् इति क्लिक् कुर्वन्तु, अन्तिमम् आवेदनपत्रं च प्रस्तौति.