सुपरस्ट्री स्टार्टअप भारत विडियो पॉडकास्ट

भारतस्य सर्वेषु क्षेत्रेषु अधिकाधिकसंख्यां महिलानां उद्यमिनः भवितुं प्रेरयितुं दृष्ट्या स्टार्टअप इण्डिया, डीपीआईआईटी भारतीयस्टार्टअप इकोसिस्टम् इत्यस्मिन् महिलानां विषये विडियो पॉडकास्ट् श्रृङ्खलां आयोजयति.

 

यद्यपि विगतदशके देशे महिला उद्यमिनः संख्यायां महती वृद्धिः अभवत् तथापि देशे महिला उद्यमशीलतां अधिकं सुदृढां कर्तुं स्टार्टअप इण्डिया, डीपीआईआईटी उपक्रमस्य प्रमुख उद्देश्येषु अन्यतमम् अस्ति, येन सकारात्मकः प्रभावः भवति न केवलं एतादृशानां स्टार्टअप-संस्थानां संस्थापकाः अपितु विस्तृतरूपेण देशस्य आर्थिकविकासः अपि.

 

विषयाः:

 

  • महिलानां स्टार्टअप-करणाय प्रेरणा : वर्तमानकाले प्रफुल्लित-पारिस्थितिकीतन्त्रे अपि स्टार्टअप-समुदायस्य कतिचन महिलाः एव सन्ति, येषां पुरुष-समकक्षानां तुलने, बृहत्तर-जनसङ्ख्यायाः आदर्शरूपेण निर्दिष्टाः सन्ति. स्टार्टअप-पारिस्थितिकीतन्त्रे विद्यमानानाम् महिला-उद्यमिनां अन्येषां च महिलानां कृते महत्त्वपूर्णं दृश्यतां आनेतुं महत्त्वपूर्णं यत् महिलाः स्वस्य उद्यमानाम् आरम्भार्थं प्रेरयितुं शक्नुवन्ति |.
 
  • यात्राणां साझेदारी तथा च आव्हानानां मार्गदर्शनम् : सर्वेषां संस्थापकानां स्टार्टअपयात्रायां येषां सामान्यचुनौत्यानां सामना भवति, तेषां अतिरिक्तं कतिपयानि आव्हानानि सन्ति ये महिलासंस्थापकानाम् विशिष्टानि सन्ति. अन्येभ्यः सफलेभ्यः महिला-उद्यमिनेभ्यः तेषां यात्रायाः विषये, तेषां एतान् आव्हानान् यथा मार्गेण गतं, तेषां शिक्षणं च ज्ञात्वा व्यावहारिकज्ञानस्य अन्तरं पूरयितुं बहु दूरं गमिष्यति स्म यत् विद्यते |.

 

पोड्कास्ट् श्रोतुं लिङ्क् नुदन्तु.

श्रृंखला ट्रेलर