भारतः आस्ट्रिया

स्टार्टअप सेतु

भारत-ऑस्ट्रिया-नवाचारसम्बन्धं सुदृढं करणं

अवलोकनम्

आल्प्सतः हिमालयपर्यन्तं, वृद्धिं सशक्तीकरणं, धरोहरस्य सामञ्जस्यं, भविष्याय नवीनतां च. भारत-आस्ट्रिया-देशयोः सांस्कृतिकविनिमयः, कूटनीतिकसम्बन्धः, परस्परसम्मानः च इति समृद्धः इतिहासः अस्ति. आस्ट्रियादेशस्य स्टार्टअप पारिस्थितिकीतन्त्रं नवीनतायाः गतिशीलभावनायाश्च कृते प्रसिद्धम् अस्ति. अनुसन्धानविकासयोः दृढं बलं दत्त्वा आस्ट्रियादेशेन स्टार्टअप-संस्थानां समृद्ध्यर्थं उर्वरभूमिः संवर्धिता, विशेषतः उन्नतनिर्माणं, नवीकरणीय ऊर्जा, सूचनाप्रौद्योगिकी इत्यादिषु क्षेत्रेषु. वियना, ग्राज्, लिन्ज् च अस्य पारिस्थितिकीतन्त्रस्य चालकस्य प्रमुखनगरेषु अन्यतमाः सन्ति, येषु जीवन्तं स्टार्टअपसमुदायः, इनक्यूबेटराः, त्वरकाः, सहकार्यस्थानानि च सन्ति. अपरपक्षे भारतीयस्टार्टअप पारिस्थितिकीतन्त्रं कारकसंयोजनेन ईंधनं प्राप्नोति, यथा विशालः युवा च जनसंख्या, वर्धमानः अन्तर्जालप्रवेशः, वर्धमानः मध्यमवर्गः, समर्थकसरकारीनीतयः च, यत्र प्रमुखाः स्टार्टअपकेन्द्राणि बेङ्गलूरु, मुम्बई, दिल्ली एनसीआर, हैदराबाद, पुणे च. भारतं प्रौद्योगिकी, ई-वाणिज्य, फिन्टेक्, स्वास्थ्यसेवा, उद्यम-प्रौद्योगिकी इत्यादिषु विविधक्षेत्रेषु स्टार्टअप-संस्थानां प्रजननक्षेत्रं जातम् अस्ति.
 

परस्परसम्मानेन, साझीकृतविशेषज्ञतायाः, नवीनतायाः प्रतिबद्धतायाः च माध्यमेन आस्ट्रिया-भारतयोः सहकार्यं द्वयोः राष्ट्रयोः निरन्तरसफलतायाः समृद्धेः च मार्गं प्रशस्तं कर्तुं प्रतिज्ञायते |.

शीघ्र तथ्यं | भारत एवं आस्ट्रिया

  • 9 एमएन जनाः
  • प्रतिव्यक्तिं सकलराष्ट्रीयउत्पादस्य दृष्ट्या वैश्विकरूपेण १३ तमे स्थाने अस्ति
  • आस्ट्रियादेशे ३०००+ स्टार्टअप्स (डिसेम्बर् २०२३ यावत्)
  • आस्ट्रियादेशस्य ९५% गृहेषु अन्तर्जालस्य उपयोगः आसीत्
  • 6 fintech, edtech, Automation तथा Enterprise technology इत्यादिषु क्षेत्रेषु Unicorn Startups

गच्छतु-मार्केट गाइड

भारत & ऑस्ट्रिया

आगामी

घटनाः क्रियाकलापाः च

वियना कार्यशालाः अन्वेष्टुम् गुरु, २२.०८.२०२४ - रवि, २९.०९.२०२४

वियना-नगरस्य अन्वेषणं कुर्वन्तु - स्थायि प्रौद्योगिकी एवं वित्त

सामान्याः जिज्ञासाः

    

1 आस्ट्रियादेशे विकासक्षमतायुक्ताः प्रमुखाः उद्योगाः क्षेत्राणि च के सन्ति?

आस्ट्रिया एआइ, फिन्टेक्, स्वास्थ्यसेवा, स्वच्छप्रौद्योगिकी इत्यादिषु उच्चप्रौद्योगिकीक्षेत्रेषु पर्यटनं, निर्माणं, यांत्रिकइञ्जिनीयरिङ्गं च इत्यादिषु विशेषक्षेत्रेषु उत्कृष्टतां प्राप्नोति.

2 आस्ट्रिया-देशे प्रवेशं कुर्वतां विदेशीयव्यापाराणां कृते कानूनी-नियामक-विचाराः के सन्ति?

आस्ट्रिया-देशे पारदर्शकं व्यापार-अनुकूलं च वातावरणं वर्तते, परन्तु कम्पनीपञ्जीकरणं, कर-विनियमाः, विशिष्ट-उद्योग-सम्बद्धानि नियमाः च अवगन्तुं महत्त्वपूर्णम् अस्ति.

3 आस्ट्रियादेशे विदेशीयव्यापाराणां कृते कीदृशं सर्वकारीयसमर्थनं प्राप्यते?

आस्ट्रिया विदेशीयनिवेशं आकर्षयितुं विविधानि अनुदानं, प्रोत्साहनं, समर्थनकार्यक्रमं च प्रदाति, विशेषतः अनुसन्धानविकासयोः नवीनतापरियोजनासु च.

4 आस्ट्रिया-देशस्य भागिनानां ग्राहकानाञ्च सह संवादं कुर्वन् मया केषां सांस्कृतिकव्यापारशिष्टाचार-मान्यतानां विषये अवगताः भवेयुः?

सफलसम्बन्धनिर्माणार्थं आस्ट्रियादेशस्य व्यापारसंस्कृतेः, समयपालनं, प्रत्यक्षसञ्चारशैल्याः च अवगमनं अत्यावश्यकम् अस्ति.

1 आस्ट्रियादेशे वर्तमानकाले विपण्यप्रवृत्तयः उपभोक्तृप्राथमिकता च काः सन्ति?

आस्ट्रिया-देशस्य गुणवत्ता, स्थायित्व, पर्यावरण-अनुकूल-उत्पाद-सेवासु च दृढं ध्यानं वर्तते. स्थानीयप्राथमिकतानां परिचयः भवतः प्रस्तावानां अनुरूपीकरणाय महत्त्वपूर्णः अस्ति.

2 आस्ट्रियादेशे मम उद्योगे प्रमुखाः प्रतियोगिनः के सन्ति?

विद्यमानस्य खिलाडयः शोधं कृत्वा सम्भाव्यसाझेदारानाम् अथवा प्रतियोगिनां पहिचानं सफलविपण्यप्रवेशरणनीतिविकासाय अत्यावश्यकम् अस्ति.

3 आस्ट्रियादेशे विशिष्टानि मूल्यनिर्धारणरणनीतयः वितरणमार्गाः च काः सन्ति?

मूल्यनिर्धारणं प्रतिस्पर्धात्मकं भवेत्, तथा च ऑनलाइन-खुदरा-विशेषव्यापार-इत्यादीनां लोकप्रियवितरण-माध्यमानां अवगमनं महत्त्वपूर्णम् अस्ति.

4 अहं कथं विपण्यसंशोधनं कृत्वा आस्ट्रियादेशस्य विपण्यस्य आँकडानां संग्रहणं कर्तुं शक्नोमि?

विभिन्नाः विपण्यसंशोधनसंस्थाः, सर्वकारीयसंसाधनाः, उद्योगसङ्घः च बहुमूल्यं दत्तांशं अन्वेषणं च दातुं शक्नुवन्ति.

1 आस्ट्रियादेशे मया के के भिन्नाः व्यापारिकसंस्थाः स्थापयितुं शक्यन्ते?

शाखाः, सहायककम्पनयः, संयुक्तोद्यमः वा इत्यादीनां विभिन्नसंरचनानां लाभहानिः च अवगन्तुं अत्यावश्यकम्.

2 आस्ट्रियादेशे विशिष्टानि भर्तीप्रक्रियाः श्रमव्ययः च काः सन्ति?

आस्ट्रियादेशे अत्यन्तं कुशलकार्यबलस्य गर्वः अस्ति, परन्तु भर्तीयाः मार्गदर्शनं, वेतनप्रत्याशानां अवगमनं च महत्त्वपूर्णम् अस्ति.

3 आस्ट्रियादेशे कार्याणि स्थापयन् मया के के रसदस्य आधारभूतसंरचनायाः च कारकाः विचारणीयाः?

आस्ट्रियादेशे सुविकसितं आधारभूतसंरचना अस्ति, परन्तु परिवहनव्ययस्य, आपूर्तिशृङ्खलायाः कार्यक्षमतायाः च विचारः महत्त्वपूर्णः अस्ति.

4 आस्ट्रियादेशे व्यापारं कृत्वा करप्रभावाः के सन्ति?

वित्तीयनियोजनाय निगमीय-आयकरस्य, मूल्यवर्धितकरस्य, अन्येषां प्रासंगिककरानाम् अवगमनं आवश्यकम् अस्ति.