आल्प्सतः हिमालयपर्यन्तं, वृद्धिं सशक्तीकरणं, धरोहरस्य सामञ्जस्यं, भविष्याय नवीनतां च. भारत-आस्ट्रिया-देशयोः सांस्कृतिकविनिमयः, कूटनीतिकसम्बन्धः, परस्परसम्मानः च इति समृद्धः इतिहासः अस्ति. आस्ट्रियादेशस्य स्टार्टअप पारिस्थितिकीतन्त्रं नवीनतायाः गतिशीलभावनायाश्च कृते प्रसिद्धम् अस्ति. अनुसन्धानविकासयोः दृढं बलं दत्त्वा आस्ट्रियादेशेन स्टार्टअप-संस्थानां समृद्ध्यर्थं उर्वरभूमिः संवर्धिता, विशेषतः उन्नतनिर्माणं, नवीकरणीय ऊर्जा, सूचनाप्रौद्योगिकी इत्यादिषु क्षेत्रेषु. वियना, ग्राज्, लिन्ज् च अस्य पारिस्थितिकीतन्त्रस्य चालकस्य प्रमुखनगरेषु अन्यतमाः सन्ति, येषु जीवन्तं स्टार्टअपसमुदायः, इनक्यूबेटराः, त्वरकाः, सहकार्यस्थानानि च सन्ति. अपरपक्षे भारतीयस्टार्टअप पारिस्थितिकीतन्त्रं कारकसंयोजनेन ईंधनं प्राप्नोति, यथा विशालः युवा च जनसंख्या, वर्धमानः अन्तर्जालप्रवेशः, वर्धमानः मध्यमवर्गः, समर्थकसरकारीनीतयः च, यत्र प्रमुखाः स्टार्टअपकेन्द्राणि बेङ्गलूरु, मुम्बई, दिल्ली एनसीआर, हैदराबाद, पुणे च. भारतं प्रौद्योगिकी, ई-वाणिज्य, फिन्टेक्, स्वास्थ्यसेवा, उद्यम-प्रौद्योगिकी इत्यादिषु विविधक्षेत्रेषु स्टार्टअप-संस्थानां प्रजननक्षेत्रं जातम् अस्ति.
परस्परसम्मानेन, साझीकृतविशेषज्ञतायाः, नवीनतायाः प्रतिबद्धतायाः च माध्यमेन आस्ट्रिया-भारतयोः सहकार्यं द्वयोः राष्ट्रयोः निरन्तरसफलतायाः समृद्धेः च मार्गं प्रशस्तं कर्तुं प्रतिज्ञायते |.
वियना-नगरस्य अन्वेषणं कुर्वन्तु - स्थायि प्रौद्योगिकी एवं वित्त
“आस्ट्रियाव्यापारआयोगेन २०२२ तमे वर्षे २०२३ तमे वर्षे च ४ भारतीयस्टार्टअपप्रतिनिधिमण्डलानां आस्ट्रियादेशस्य भ्रमणस्य सुविधा कृता अस्ति. एतेषु भ्रमणस्थानेषु भारतस्य ७५ तः अधिकाः स्टार्टअप-कम्पनयः हितधारकाः च आस्ट्रिया-देशस्य विभिन्ननगरेषु गत्वा आस्ट्रिया-देशस्य स्टार्टअप-पारिस्थितिकीतन्त्रे विभिन्नैः संस्थाभिः सह फलप्रदं संवादं कृतवन्तः.”
“नवीदिल्लीनगरे बेङ्गलूरु टेक् समिट २३, एमएसएमई कनेक्ट लखनऊ तथा स्टार्टअप इण्डिया, आईआईटी दिल्ली इत्यत्र उच्चस्तरीयः आस्ट्रियादेशस्य स्टार्टअप्स तथा निवेशकानां प्रतिनिधिमण्डलं भागं गृहीतवान्”
स्टार्टअप इण्डिया इत्यनेन एडवांटेज आस्ट्रिया इत्यनेन सह मिलित्वा आस्ट्रिया इत्यनेन सह स्वस्य २१तमं द्विपक्षीयं स्टार्टअप सेतुः प्रारब्धम्, यस्य उद्देश्यं सीमापारं उद्यमशीलतां नवीनतां च पोषयितुं शक्नोति! एषः सहकार्यः स्टार्टअप-संस्थानां कृते नूतनान् अवसरान् अन्वेष्टुं, ज्ञानं साझां कर्तुं, वैश्विकपरिवर्तनं चालयितुं च द्वाराणि उद्घाटयति
प्रारम्भे Startup’s – Innovation and digitalisation इति विषये Panel Discussion अपि अभवत्, यत्र स्टार्टअप्स डिजिटलयुगे मार्गदर्शनं कुर्वन्तः प्रमुखप्रवृत्तयः, चुनौतीः, अवसराः च केन्द्रीकृताः आसन्.
स्टार्टअप इण्डिया इत्यनेन एडवांटेज आस्ट्रिया इत्यनेन सह मिलित्वा आस्ट्रिया इत्यनेन सह स्वस्य २१तमं द्विपक्षीयं स्टार्टअप सेतुः प्रारब्धम्, यस्य उद्देश्यं सीमापारं उद्यमशीलतां नवीनतां च पोषयितुं शक्नोति! एषः सहकार्यः स्टार्टअप-संस्थानां कृते नूतनान् अवसरान् अन्वेष्टुं, ज्ञानं साझां कर्तुं, वैश्विकपरिवर्तनं चालयितुं च द्वाराणि उद्घाटयति
प्रारम्भे Startup’s – Innovation and digitalisation इति विषये Panel Discussion अपि अभवत्, यत्र स्टार्टअप्स डिजिटलयुगे मार्गदर्शनं कुर्वन्तः प्रमुखप्रवृत्तयः, चुनौतीः, अवसराः च केन्द्रीकृताः आसन्.
स्टार्टअप इण्डिया इत्यनेन एडवांटेज आस्ट्रिया इत्यनेन सह मिलित्वा आस्ट्रिया इत्यनेन सह स्वस्य २१तमं द्विपक्षीयं स्टार्टअप सेतुः प्रारब्धम्, यस्य उद्देश्यं सीमापारं उद्यमशीलतां नवीनतां च पोषयितुं शक्नोति! एषः सहकार्यः स्टार्टअप-संस्थानां कृते नूतनान् अवसरान् अन्वेष्टुं, ज्ञानं साझां कर्तुं, वैश्विकपरिवर्तनं चालयितुं च द्वाराणि उद्घाटयति
प्रारम्भे Startup’s – Innovation and digitalisation इति विषये Panel Discussion अपि अभवत्, यत्र स्टार्टअप्स डिजिटलयुगे मार्गदर्शनं कुर्वन्तः प्रमुखप्रवृत्तयः, चुनौतीः, अवसराः च केन्द्रीकृताः आसन्.
स्टार्टअप इण्डिया इत्यनेन एडवांटेज आस्ट्रिया इत्यनेन सह मिलित्वा आस्ट्रिया इत्यनेन सह स्वस्य २१तमं द्विपक्षीयं स्टार्टअप सेतुः प्रारब्धम्, यस्य उद्देश्यं सीमापारं उद्यमशीलतां नवीनतां च पोषयितुं शक्नोति! एषः सहकार्यः स्टार्टअप-संस्थानां कृते नूतनान् अवसरान् अन्वेष्टुं, ज्ञानं साझां कर्तुं, वैश्विकपरिवर्तनं चालयितुं च द्वाराणि उद्घाटयति
प्रारम्भे Startup’s – Innovation and digitalisation इति विषये Panel Discussion अपि अभवत्, यत्र स्टार्टअप्स डिजिटलयुगे मार्गदर्शनं कुर्वन्तः प्रमुखप्रवृत्तयः, चुनौतीः, अवसराः च केन्द्रीकृताः आसन्.
स्टार्टअप इण्डिया इत्यनेन एडवांटेज आस्ट्रिया इत्यनेन सह मिलित्वा आस्ट्रिया इत्यनेन सह स्वस्य २१तमं द्विपक्षीयं स्टार्टअप सेतुः प्रारब्धम्, यस्य उद्देश्यं सीमापारं उद्यमशीलतां नवीनतां च पोषयितुं शक्नोति! एषः सहकार्यः स्टार्टअप-संस्थानां कृते नूतनान् अवसरान् अन्वेष्टुं, ज्ञानं साझां कर्तुं, वैश्विकपरिवर्तनं चालयितुं च द्वाराणि उद्घाटयति
प्रारम्भे Startup’s – Innovation and digitalisation इति विषये Panel Discussion अपि अभवत्, यत्र स्टार्टअप्स डिजिटलयुगे मार्गदर्शनं कुर्वन्तः प्रमुखप्रवृत्तयः, चुनौतीः, अवसराः च केन्द्रीकृताः आसन्.
वियनायूपी एकः वार्षिकः कार्यक्रमः अस्ति यः आस्ट्रियादेशस्य वियनानगरे गतिशीलं स्टार्टअप-नवाचार-पारिस्थितिकीतन्त्रं प्रदर्शयति. अस्मिन् कार्यक्रमे सम्मेलनानि, कार्यशालाः, पिचस्पर्धाः, संजालसत्रं, स्टार्टअपप्रदर्शनानि च सन्ति. चतुर्थं संस्करणं ViennaUP 2024 इति विकेन्द्रीकृतः, समुदाय-सञ्चालितः उत्सवः अस्ति, यः पारिस्थितिकीतन्त्रस्य प्रमुखान् खिलाडयः एकत्र आनेतुं विनिर्मितः अस्ति. अस्य प्रतिष्ठितसङ्गतिस्य भागरूपेण स्टार्टअप इण्डिया इत्यनेन डीपीआईआईटी-मान्यताप्राप्तानाम् पञ्चानां स्टार्टअप-समूहानां नेतृत्वं कृत्वा वियनायूपी २०२४ इति आयोजनं कृतम्, यत् ३ जूनतः ८ जूनपर्यन्तं आयोजितम् आसीत्, येन भारतीयस्टार्टअप-संस्थानां कृते अन्तर्राष्ट्रीयसहकार्यं, एक्स्पोजरं च पोषितम्.
वियनायूपी एकः वार्षिकः कार्यक्रमः अस्ति यः आस्ट्रियादेशस्य वियनानगरे गतिशीलं स्टार्टअप-नवाचार-पारिस्थितिकीतन्त्रं प्रदर्शयति. अस्मिन् कार्यक्रमे सम्मेलनानि, कार्यशालाः, पिचस्पर्धाः, संजालसत्रं, स्टार्टअपप्रदर्शनानि च सन्ति. चतुर्थं संस्करणं ViennaUP 2024 इति विकेन्द्रीकृतः, समुदाय-सञ्चालितः उत्सवः अस्ति, यः पारिस्थितिकीतन्त्रस्य प्रमुखान् खिलाडयः एकत्र आनेतुं विनिर्मितः अस्ति. अस्य प्रतिष्ठितसङ्गतिस्य भागरूपेण स्टार्टअप इण्डिया इत्यनेन डीपीआईआईटी-मान्यताप्राप्तानाम् पञ्चानां स्टार्टअप-समूहानां नेतृत्वं कृत्वा वियनायूपी २०२४ इति आयोजनं कृतम्, यत् ३ जूनतः ८ जूनपर्यन्तं आयोजितम् आसीत्, येन भारतीयस्टार्टअप-संस्थानां कृते अन्तर्राष्ट्रीयसहकार्यं, एक्स्पोजरं च पोषितम्.
वियनायूपी एकः वार्षिकः कार्यक्रमः अस्ति यः आस्ट्रियादेशस्य वियनानगरे गतिशीलं स्टार्टअप-नवाचार-पारिस्थितिकीतन्त्रं प्रदर्शयति. अस्मिन् कार्यक्रमे सम्मेलनानि, कार्यशालाः, पिचस्पर्धाः, संजालसत्रं, स्टार्टअपप्रदर्शनानि च सन्ति. चतुर्थं संस्करणं ViennaUP 2024 इति विकेन्द्रीकृतः, समुदाय-सञ्चालितः उत्सवः अस्ति, यः पारिस्थितिकीतन्त्रस्य प्रमुखान् खिलाडयः एकत्र आनेतुं विनिर्मितः अस्ति. अस्य प्रतिष्ठितसङ्गतिस्य भागरूपेण स्टार्टअप इण्डिया इत्यनेन डीपीआईआईटी-मान्यताप्राप्तानाम् पञ्चानां स्टार्टअप-समूहानां नेतृत्वं कृत्वा वियनायूपी २०२४ इति आयोजनं कृतम्, यत् ३ जूनतः ८ जूनपर्यन्तं आयोजितम् आसीत्, येन भारतीयस्टार्टअप-संस्थानां कृते अन्तर्राष्ट्रीयसहकार्यं, एक्स्पोजरं च पोषितम्.
भारत-सऊदी-निवेश-मञ्चे भारत-सऊदी-निवेश-मञ्चे भारत-सऊदी-राज्यस्य स्टार्टअप-नवाचार-सेतुस्य प्रारम्भः अस्माकं माननीय-वाणिज्य-उद्योग-मन्त्री श्री पीयूष-गोयल-महोदयेन, तथा च सऊदी-अरेबिया-देशस्य निवेश-किङ्ग्डन्-महोदयेन सह तस्य समकक्षेण एच.ई. खालिद ए अल-फलीह.
भारत-सऊदी-निवेश-मञ्चे भारत-सऊदी-निवेश-मञ्चे भारत-सऊदी-राज्यस्य स्टार्टअप-नवाचार-सेतुस्य प्रारम्भः अस्माकं माननीय-वाणिज्य-उद्योग-मन्त्री श्री पीयूष-गोयल-महोदयेन, तथा च सऊदी-अरेबिया-देशस्य निवेश-किङ्ग्डन्-महोदयेन सह तस्य समकक्षेण एच.ई. खालिद ए अल-फलीह.
भारत-सऊदी-निवेश-मञ्चे भारत-सऊदी-निवेश-मञ्चे भारत-सऊदी-राज्यस्य स्टार्टअप-नवाचार-सेतुस्य प्रारम्भः अस्माकं माननीय-वाणिज्य-उद्योग-मन्त्री श्री पीयूष-गोयल-महोदयेन, तथा च सऊदी-अरेबिया-देशस्य निवेश-किङ्ग्डन्-महोदयेन सह तस्य समकक्षेण एच.ई. खालिद ए अल-फलीह.
भारत-सऊदी-निवेश-मञ्चे भारत-सऊदी-निवेश-मञ्चे भारत-सऊदी-राज्यस्य स्टार्टअप-नवाचार-सेतुस्य प्रारम्भः अस्माकं माननीय-वाणिज्य-उद्योग-मन्त्री श्री पीयूष-गोयल-महोदयेन, तथा च सऊदी-अरेबिया-देशस्य निवेश-किङ्ग्डन्-महोदयेन सह तस्य समकक्षेण एच.ई. खालिद ए अल-फलीह.
भारत-सऊदी-निवेश-मञ्चे भारत-सऊदी-निवेश-मञ्चे भारत-सऊदी-राज्यस्य स्टार्टअप-नवाचार-सेतुस्य प्रारम्भः अस्माकं माननीय-वाणिज्य-उद्योग-मन्त्री श्री पीयूष-गोयल-महोदयेन, तथा च सऊदी-अरेबिया-देशस्य निवेश-किङ्ग्डन्-महोदयेन सह तस्य समकक्षेण एच.ई. खालिद ए अल-फलीह.
आस्ट्रिया एआइ, फिन्टेक्, स्वास्थ्यसेवा, स्वच्छप्रौद्योगिकी इत्यादिषु उच्चप्रौद्योगिकीक्षेत्रेषु पर्यटनं, निर्माणं, यांत्रिकइञ्जिनीयरिङ्गं च इत्यादिषु विशेषक्षेत्रेषु उत्कृष्टतां प्राप्नोति.
आस्ट्रिया-देशे पारदर्शकं व्यापार-अनुकूलं च वातावरणं वर्तते, परन्तु कम्पनीपञ्जीकरणं, कर-विनियमाः, विशिष्ट-उद्योग-सम्बद्धानि नियमाः च अवगन्तुं महत्त्वपूर्णम् अस्ति.
आस्ट्रिया विदेशीयनिवेशं आकर्षयितुं विविधानि अनुदानं, प्रोत्साहनं, समर्थनकार्यक्रमं च प्रदाति, विशेषतः अनुसन्धानविकासयोः नवीनतापरियोजनासु च.
सफलसम्बन्धनिर्माणार्थं आस्ट्रियादेशस्य व्यापारसंस्कृतेः, समयपालनं, प्रत्यक्षसञ्चारशैल्याः च अवगमनं अत्यावश्यकम् अस्ति.
आस्ट्रिया-देशस्य गुणवत्ता, स्थायित्व, पर्यावरण-अनुकूल-उत्पाद-सेवासु च दृढं ध्यानं वर्तते. स्थानीयप्राथमिकतानां परिचयः भवतः प्रस्तावानां अनुरूपीकरणाय महत्त्वपूर्णः अस्ति.
विद्यमानस्य खिलाडयः शोधं कृत्वा सम्भाव्यसाझेदारानाम् अथवा प्रतियोगिनां पहिचानं सफलविपण्यप्रवेशरणनीतिविकासाय अत्यावश्यकम् अस्ति.
मूल्यनिर्धारणं प्रतिस्पर्धात्मकं भवेत्, तथा च ऑनलाइन-खुदरा-विशेषव्यापार-इत्यादीनां लोकप्रियवितरण-माध्यमानां अवगमनं महत्त्वपूर्णम् अस्ति.
विभिन्नाः विपण्यसंशोधनसंस्थाः, सर्वकारीयसंसाधनाः, उद्योगसङ्घः च बहुमूल्यं दत्तांशं अन्वेषणं च दातुं शक्नुवन्ति.
शाखाः, सहायककम्पनयः, संयुक्तोद्यमः वा इत्यादीनां विभिन्नसंरचनानां लाभहानिः च अवगन्तुं अत्यावश्यकम्.
आस्ट्रियादेशे अत्यन्तं कुशलकार्यबलस्य गर्वः अस्ति, परन्तु भर्तीयाः मार्गदर्शनं, वेतनप्रत्याशानां अवगमनं च महत्त्वपूर्णम् अस्ति.
आस्ट्रियादेशे सुविकसितं आधारभूतसंरचना अस्ति, परन्तु परिवहनव्ययस्य, आपूर्तिशृङ्खलायाः कार्यक्षमतायाः च विचारः महत्त्वपूर्णः अस्ति.
वित्तीयनियोजनाय निगमीय-आयकरस्य, मूल्यवर्धितकरस्य, अन्येषां प्रासंगिककरानाम् अवगमनं आवश्यकम् अस्ति.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु