brics-1

 

ब्रिक्स

ब्रिक्सः एकः महत्त्वपूर्णः समूहः अस्ति यः वैश्विक-आर्थिक-परिदृश्यस्य आकारे एकस्याः शक्तिशाली-शक्तेः रूपेण उद्भूतः अस्ति, यः व्यापारः, निवेशः, प्रौद्योगिकी, वैश्विकशासनम् इत्यादिषु क्षेत्रेषु सहकार्यं पोषयितुं समर्पितः अस्ति. प्रारम्भे ब्राजील्, रूस, भारतं, चीनं, दक्षिण आफ्रिका च समाविष्टं २०२३ तमे वर्षे ब्रिक्स-शिखरसम्मेलनस्य अनन्तरं अस्य खण्डस्य विस्तारः अभवत्, यस्मिन् इजिप्ट्, इथियोपिया, इरान्, संयुक्त अरब अमीरात् च औपचारिकरूपेण सम्मिलितुं आमन्त्रिताः आसन्. २०२५ तमे वर्षे इन्डोनेशियादेशः पूर्णसदस्यः अभवत्, येन समूहस्य वैश्विकप्रभावः अधिकं वर्धितः.

 

अद्यत्वे ब्रिक्स-राष्ट्राणि सामूहिकरूपेण प्रायः ३.३ अर्बजनानाम् प्रतिनिधित्वं कुर्वन्ति, येषु विश्वस्य जनसंख्यायाः ४०% अधिका भागः अस्ति. तेषां अर्थव्यवस्थाः वैश्विकजीडीपी इत्यस्य अनुमानतः ३७.३% योगदानं ददति, यत् तेषां महत्त्वपूर्णं आर्थिकभारं प्रतिबिम्बयति. विशाल उपभोक्तृविपण्यं कार्यबलजनसंख्यां च गर्वितं समूहीकरणं वैश्विक-आर्थिक-विस्तारस्य प्रमुख-इञ्जिनरूपेण उद्भूतम्, यत् अन्तर्राष्ट्रीय-आर्थिक-व्यवस्थायाः पुनः आकारं दातुं तस्य महत्त्वपूर्णां भूमिकां रेखांकयति.

  • ब्राजील इति
  • रशियादेशः
  • भारतः
  • चीनदेशः
  • दक्षिण आफ्रिका
brics-2

ब्रिक्स बहुपक्षीय समूह के स्तम्भ

सहयोगात्मक अनुसन्धान एवं विकास
आर्थिक विकास एवं सतत विकास
राजनैतिक एवं सुरक्षा सहयोग
सांस्कृतिकं जनजनसहकार्यं च सुलभं कुर्वन्तु

दृष्टि

सर्वेषां ब्रिक्सदेशानां स्टार्टअपपारिस्थितिकीतन्त्राणां मध्ये सहकार्यं गहनतया च संलग्नतां पोषयितुं.

ब्रिक्स-देशानां स्टार्टअप-पारिस्थितिकीतन्त्रैः सह सम्बद्धतां प्रवर्धयितुं च.

नियोग

ब्रिक्स-राष्ट्रेषु विविध-उद्यम-क्रियाकलापैः सीमापार-सहकार्यस्य प्रवर्धनम्.

भारतस्य ब्रिक्सदेशानां च स्टार्टअप-संस्थानां कृते एकं मञ्चं दातुं तेषां व्यापार-वित्तपोषण-मार्गदर्शन-अवकाशान् जनयितुं सहायतां कर्तुं च.

अस्थायी कार्यसूची

अधिकं ज्ञातुं नुदतु