ब्रिक्सः एकः महत्त्वपूर्णः समूहः अस्ति यः वैश्विक-आर्थिक-परिदृश्यस्य आकारे एकस्याः शक्तिशाली-शक्तेः रूपेण उद्भूतः अस्ति, यः व्यापारः, निवेशः, प्रौद्योगिकी, वैश्विकशासनम् इत्यादिषु क्षेत्रेषु सहकार्यं पोषयितुं समर्पितः अस्ति. प्रारम्भे ब्राजील्, रूस, भारतं, चीनं, दक्षिण आफ्रिका च समाविष्टं २०२३ तमे वर्षे ब्रिक्स-शिखरसम्मेलनस्य अनन्तरं अस्य खण्डस्य विस्तारः अभवत्, यस्मिन् इजिप्ट्, इथियोपिया, इरान्, संयुक्त अरब अमीरात् च औपचारिकरूपेण सम्मिलितुं आमन्त्रिताः आसन्. २०२५ तमे वर्षे इन्डोनेशियादेशः पूर्णसदस्यः अभवत्, येन समूहस्य वैश्विकप्रभावः अधिकं वर्धितः.
अद्यत्वे ब्रिक्स-राष्ट्राणि सामूहिकरूपेण प्रायः ३.३ अर्बजनानाम् प्रतिनिधित्वं कुर्वन्ति, येषु विश्वस्य जनसंख्यायाः ४०% अधिका भागः अस्ति. तेषां अर्थव्यवस्थाः वैश्विकजीडीपी इत्यस्य अनुमानतः ३७.३% योगदानं ददति, यत् तेषां महत्त्वपूर्णं आर्थिकभारं प्रतिबिम्बयति. विशाल उपभोक्तृविपण्यं कार्यबलजनसंख्यां च गर्वितं समूहीकरणं वैश्विक-आर्थिक-विस्तारस्य प्रमुख-इञ्जिनरूपेण उद्भूतम्, यत् अन्तर्राष्ट्रीय-आर्थिक-व्यवस्थायाः पुनः आकारं दातुं तस्य महत्त्वपूर्णां भूमिकां रेखांकयति.
वैश्विकरूपेण आर्थिकवृद्धिं, प्रौद्योगिकीनवाचारं, सामाजिकप्रभावं च चालयितुं स्टार्टअप-संस्थाः अग्रणीः सन्ति, भविष्यस्य स्वरूपनिर्माणे महत्त्वपूर्णां भूमिकां निर्वहन्ति. एतत् स्वीकृत्य, ब्रिक्स-राष्ट्रेषु स्टार्टअप-संस्थानां, तेषां पारिस्थितिकीतन्त्राणां च समग्रविकासाय ज्ञानस्य, विशेषज्ञतायाः, संसाधनानाञ्च सीमापार-आदान-प्रदानस्य पोषणं अत्यावश्यकम् अस्ति. दरिद्रतां न्यूनीकर्तुं, उद्यमशीलतां प्रवर्धयितुं, रोजगारस्य अवसरान् प्रदातुं, विश्वे स्थायिजीविकां जनयितुं च एसडीजी-आधारयितुं तेषु सहकार्यं अत्यावश्यकम् अस्ति. एतया दृष्ट्या ब्रिक्स-स्टार्टअप-मञ्चस्य घोषणा २०२१ तमे वर्षे, भारतस्य राष्ट्रपतित्वकाले अभवत्. ब्रिक्स-स्टार्टअप-मञ्चस्य उद्देश्यं ब्रिक्स-राष्ट्रेषु विविध-उद्यम-क्रियाकलापैः सीमापार-सहकार्यं प्रवर्तयितुं वर्तते.
BRICS Startup Knowledge Hub इत्यस्य आरम्भः BRICS Startup Forum इत्यस्य भागरूपेण 31 जनवरी 2025 दिनाङ्के अभवत्. कार्यक्रमस्य Agenda अत्र प्राप्यते. BRICS Startup Knowledge Hub (microsite) प्रथमवारं BRICS Startup Knowledge Repository अस्ति यत् BRICS देशानाम् मध्ये बहुपक्षीयसहकार्यस्य, तेषां स्टार्टअप पारिस्थितिकीतन्त्रस्य विकासाय, परिष्काराय च सङ्गतिं कर्तुं आधारं स्थापयति. ज्ञानभण्डारस्य उद्देश्यं ब्रिक्सदेशानां स्टार्टअप्स, निवेशकाः, इनक्यूबेटराः, आकांक्षिणः उद्यमिनः च सहकार्यं कर्तुं ज्ञानस्य आदानप्रदानं च कर्तुं सक्षमाः भवन्ति.
ज्ञानकेन्द्रं ब्रिक्स-स्टार्टअप-पारिस्थितिकीतन्त्रस्य एक-स्थान-द्वाररूपेण कार्यं करिष्यति, यत् प्रत्येकस्य सदस्यदेशस्य अद्वितीय-उद्यम-परिदृश्येषु बहुमूल्यं अन्वेषणं प्रदास्यति |. एकं गतिशीलसङ्गतिमञ्चं व्यापकं डिजिटलसंसाधनं च इति नाम्ना, एतत् स्टार्टअप-निवेशकानां, हितधारकाणां च मध्ये अन्तरं पूरयिष्यति, ब्रिक्स-राष्ट्रेषु सहकार्यस्य, विकासस्य च अवसरान् उद्घाटयिष्यति |.
अधिकं जानातु:
सर्वेषां ब्रिक्सदेशानां स्टार्टअपपारिस्थितिकीतन्त्राणां मध्ये सहकार्यं गहनतया च संलग्नतां पोषयितुं.
ब्रिक्स-देशानां स्टार्टअप-पारिस्थितिकीतन्त्रैः सह सम्बद्धतां प्रवर्धयितुं च.
ब्रिक्स-राष्ट्रेषु विविध-उद्यम-क्रियाकलापैः सीमापार-सहकार्यस्य प्रवर्धनम्.
भारतस्य ब्रिक्सदेशानां च स्टार्टअप-संस्थानां कृते एकं मञ्चं दातुं तेषां व्यापार-वित्तपोषण-मार्गदर्शन-अवकाशान् जनयितुं सहायतां कर्तुं च.
जनसंख्या : २१२.६ मिलियन
सकलराष्ट्रीयउत्पाद (अमेरिका-रूप्यकेषु): ३.९६७ खरब डॉलर (२०२३)
मानवविकाससूचकाङ्कः ०.८०२, वैश्विकरूपेण ६७ तमे स्थाने
वैश्विक नवीनता सूचकाङ्कः 50
स्टार्टअप्स संख्या : १६,०००+ (२०२४)
एकशृङ्गानाम् संख्या : २४
अग्रणी स्टार्टअप क्षेत्राणि : फिन्टेक्, एड्टेक्, एग्रीटेक् तथा न्यू फूड्
निवेशकपूलः वित्तपोषणं च: $119B
सक्रिय नवीनता एजेन्सी तथा इनक्यूबेटर: स्टार्टअप ब्राजील, गूगल फ़ॉर स्टार्टअप्स एक्सेलरेटर ब्राजील, गुपी, लॉफ्ट
ब्राजील् लैटिन-अमेरिकादेशस्य बृहत्तमः स्टार्टअप-पारिस्थितिकीतन्त्रः अस्ति, विश्वस्य बृहत्तमेषु च एकः. ब्राजील्-देशे स्टार्टअप-संस्थानां संख्या अन्तिमेषु वर्षेषु निरन्तरं वर्धमाना अस्ति.
ब्राजीलस्य स्टार्टअप्स विविधीकरणं कुर्वन्ति, यत्र प्रौद्योगिकी, फिन्टेक्, हेल्थटेक्, एड्टेक्, एग्रोटेक्, ई-वाणिज्यम् इत्यादिषु क्षेत्रेषु उल्लेखनीयवृद्धिः अस्ति.
ब्राजील-सर्वकारः स्टार्टअप-समूहानां समर्थनार्थं उपक्रमेषु निवेशं कुर्वन् अस्ति, यथा Conecta Startup Brasil कार्यक्रमः (Conecta Startup Brasil) तथा Centelha Program (Centelha Program), ये वित्तीयसंसाधनं, मार्गदर्शनं, निवेशकैः सह सम्पर्कं च प्रदास्यन्ति.
ब्राजीलस्य स्टार्टअप-पारिस्थितिकीतन्त्रं अधिकाधिकं वैश्वीकरणं भवति, यत्र अनेके स्टार्टअप-संस्थाः अन्तर्राष्ट्रीयनिवेशान् आकर्षयन्ति, अन्येषु विपण्येषु च स्वसञ्चालनस्य विस्तारं कुर्वन्ति, विशेषतः लैटिन-अमेरिका, यूरोप-अमेरिका-देशेषु. ब्राजील्-देशे नवीनतायाः आधारभूतसंरचना अधिकं सुदृढा भवति, यत्र साओ पाउलो, फ्लोरिआनोपोलिस, बेलो होरिजोन्टे, रेसिफे, कैम्पिनास् इत्यादीनि नगराणि नवीनतायाः उद्यमशीलतायाश्च केन्द्रत्वेन विशिष्टानि सन्ति.
ब्राजीलस्य स्टार्टअप इकोसिस्टम् इत्यस्मिन् मुक्तबैङ्किंग्, आर्टिफिशियल इन्टेलिजेन्स्, 5G, ब्लॉकचेन् च आशाजनकप्रौद्योगिकीषु अन्यतमाः सन्ति, अनेके कम्पनयः एतेषु क्षेत्रेषु अन्वेषणं कुर्वन्ति. तदतिरिक्तं, स्थायिसमाधानस्य सामाजिक-पर्यावरणप्रभावस्य च माङ्गलिका वर्धमाना अस्ति, यत्र अनेकाः स्टार्टअप-संस्थाः नवीनतासु केन्द्रीकृताः सन्ति ये जलवायुपरिवर्तनं सामाजिकवैषम्यं च इत्यादीनां विषयाणां निवारणे सहायकाः सन्ति. प्रमुखप्रवर्तकएजेण्टेषु बीएनडीईएस (आर्थिकसामाजिकविकासस्य राष्ट्रियबैङ्कः) तथा फिनेप् (अध्ययनपरियोजनानां वित्तपोषणप्राधिकरणम्) च सन्ति, ये नवीनपरियोजनानां ऋणरेखाः, वित्तपोषणं, समर्थनं च प्रदास्यन्ति.
सूक्ष्म-लघु-उद्यमानां समर्थनार्थं ब्राजीलस्य सेवा (Sebrae) विकासस्य विभिन्नेषु चरणेषु लघु-उद्यमिनां कृते समर्थनं, प्रशिक्षणं, परामर्शं, संसाधनं च प्रदाति. नेशनल् एसोसिएशन आफ् एण्टिटीज प्रमोटिङ्ग् इनोवेटिव् इन्टरप्राइज्स् (Anprotec) इत्यस्य अपि महत्त्वपूर्णा भूमिका अस्ति.
ब्राजीलस्य विश्वविद्यालयाः, यथा USP, UNICAMP, UFMG इत्यादयः, अनुसन्धानविकासस्य पोषणं कर्तुं, तथैव इनक्यूबेटर्स्, नवीनताकेन्द्राणि इत्यादीनां उद्यमशीलताकार्यक्रमानाम् प्रचारार्थं महत्त्वपूर्णां भूमिकां निर्वहन्ति. CNPq (National Council for Scientific and Technological Development) अनुदानस्य, पुरस्कारस्य, परियोजनायाः च माध्यमेन नवीनतां उद्यमशीलतां च प्रोत्साहयति.
एबीस्टार्टअप (ब्राजीलियन स्टार्टअप एसोसिएशन) स्टार्टअपस्य प्रतिनिधित्वं करोति, समर्थनं च करोति, कानूनी, राजकोषीय, सार्वजनिकनीतिविषयेषु कार्यं करोति, यदा तु अन्जोस् डू ब्राजील अन्यत् जालम् अस्ति यत् एन्जेल् निवेशकान् स्टार्टअपैः सह संयोजयति, उद्यमशीलतां नवीनतां च पोषयति.
प्रमुखप्रवर्धन-एजेण्ट्-मध्ये बीएनडीईएस (आर्थिक-सामाजिक-विकासस्य राष्ट्रिय-बैङ्कः) तथा च फिनेप् (अध्ययन-परियोजनानां वित्तपोषण-प्राधिकरणम्) च सन्ति, ये अभिनव-परियोजनानां ऋण-रेखाः, वित्तपोषणं, समर्थनं च प्रदास्यन्ति.
सन्दर्भसामग्री:- अधिकं ज्ञातुं अत्र क्लिक् कुर्वन्तु
यथा Statista, Worldometer, International Monetary Fund, UNDP Human Development Report, 2024 Global Innovation Index, Tracxn, स्टार्टअप इण्डिया वेबसाइट, स्टार्टअप जीनोम
जनसंख्या : १४१.६ मिलियन
सकलराष्ट्रीयउत्पादः (अमेरिका-रूप्यकेषु): २.०१ खरब अमेरिकी-रूप्यकाणि
मानवविकाससूचकाङ्कः ०.८२१ इत्यस्य समीपे, वैश्विकरूपेण ५६ तमे स्थाने
वैश्विक नवीनता सूचकाङ्कः 59
स्टार्टअपस्य संख्या : २५,८००+
प्रमुखाः स्टार्टअपक्षेत्राणि : IT, Fintech, Edtech, Healthtech, Transportation च
निवेशकसमूहः वित्तपोषणं च : ६७.३ अरब डॉलरः
सक्रिय नवीनता एजेन्सी तथा इनक्यूबेटर : शिक्षा विज्ञान मन्त्रालय, उद्योग व्यापार मन्त्रालय, स्कोल्कोवो फाउण्डेशन, स्बेर्बैंक-५००, एमटीएस स्टार्टअप हब
सन्दर्भसामग्री:- अधिकं ज्ञातुं अत्र क्लिक् कुर्वन्तु
यथा Statista, Worldometer, International Monetary Fund, UNDP Human Development Report, 2024 Global Innovation Index, Tracxn, स्टार्टअप इण्डिया वेबसाइट, स्टार्टअप जीनोम
जनसंख्या : १.४ अर्ब
सकलघरेलूउत्पादः (अमेरिकनरूप्यकेषु): ४.२७ खरब डॉलरः
मानवविकाससूचकाङ्कः ०.६४४, वैश्विकरूपेण १३४ स्थाने
वैश्विक नवीनता सूचकाङ्कः 39
स्टार्टअपस्य संख्या : १६४,०००+ (फरवरी २०२५)
एकशृङ्गानाम् संख्या : ११८
अग्रणी स्टार्टअप क्षेत्राणि : सूचनाप्रौद्योगिकी, स्वास्थ्यसेवा तथा जीवनविज्ञानं, शिक्षा, कृषिः, निर्माणम्
निवेशकपूलः वित्तपोषणं च: $560B
सक्रिय नवीनता एजेन्सी तथा इनक्यूबेटर : उद्योग तथा आन्तरिक व्यापार प्रवर्धन विभाग (DPIIT), स्टार्टअप भारत, अटल नवीनता मिशन, इलेक्ट्रॉनिक्स तथा सूचना प्रौद्योगिकी मन्त्रालय (MEITY), विज्ञान तथा प्रौद्योगिकी विभाग (DST)
सन्दर्भसामग्री:- अधिकं ज्ञातुं अत्र क्लिक् कुर्वन्तु
यथा Statista, Worldometer, International Monetary Fund, UNDP Human Development Report, 2024 Global Innovation Index, Tracxn, स्टार्टअप इण्डिया वेबसाइट, स्टार्टअप जीनोम
जनसंख्या : १.४ अर्ब
सकलघरेलूउत्पादः (अमेरिकीय-डॉलर्-रूप्यकेण): १८.२८ खरब डॉलरः
मानवविकाससूचकाङ्कः ०.७८८, वैश्विकरूपेण ७५ तमे स्थाने
वैश्विक नवीनता सूचकाङ्कः 11
स्टार्टअपस्य संख्या : ९५,६००+
एकशृङ्गानाम् संख्या : २४५
अग्रणी स्टार्टअप क्षेत्राणि : ई-वाणिज्यम् अपि च खुदरा, परिवहनं, हार्डवेयर तथा IoT (इण्टरनेट् आफ् थिंग्स), इलेक्ट्रिक वाहनम्, आर्टिफिशियल इंटेलिजेन्स् (AI), फिन्टेक्, तथा च स्वास्थ्यप्रौद्योगिकी
निवेशकसमूहः वित्तपोषणं च : १.०२ खरब डॉलरः
सक्रिय नवीनता एजेन्सी तथा इनक्यूबेटर : Tencent WeStart, Innovation Valley, Innoway Global Incubator, Zeroth.ai
सन्दर्भसामग्री:- अधिकं ज्ञातुं अत्र क्लिक् कुर्वन्तु
यथा Statista, Worldometer, International Monetary Fund, UNDP Human Development Report, 2024 Global Innovation Index, Tracxn, स्टार्टअप इण्डिया वेबसाइट, स्टार्टअप जीनोम
जनसंख्या : ६४ मिलियन
सकलराष्ट्रीयउत्पाद (अमेरिका-रूप्यकेषु): ८६३ अब्ज डॉलर (२०२३)
मानवविकाससूचकाङ्कः ०.७१७, वैश्विकरूपेण ११० तमे स्थाने
वैश्विक नवीनता सूचकाङ्कः 69
स्टार्टअपस्य संख्या : ३१,९००+
एकशृङ्गानाम् संख्या : २
अग्रणी स्टार्टअप क्षेत्राणि : फिन्टेक्, एआइ, बिग डाटा एण्ड् एनालिटिक्स, प्रोप्टेक्
निवेशकसमूहः वित्तपोषणं च : $62.3 अरब USD
सक्रिय नवीनता एजेन्सी तथा इनक्यूबेटर : कोर्टेक्सहब, लॉन्चलैब, रिवरसैण्ड्स् इनक्यूबेशन हब, फेटोला, मल्टीचॉइस इनोवेशन फंड
२०२४ तमे वर्षे दक्षिण आफ्रिकादेशस्य स्टार्टअप इकोसिस्टम् वैश्विकरूपेण ५२ तमे स्थाने आसीत्.
दक्षिण आफ्रिका ऊर्जातः आरभ्य फिन्टेक् उद्योगपर्यन्तं 600+ तः अधिकाः स्टार्टअप्सः सन्ति.
२०२४ तमे वर्षे उद्यमपुञ्जनिवेशाः प्रथमवारं १६४ मिलियन डॉलरं अतिक्रान्तवन्तः यतः न्यूनकम्पनीभिः सह बृहत्तरसौदानां कृते परिवर्तनं जातम्.
२०२४ तमे वर्षे डिसेम्बरमासे दक्षिणाफ्रिकादेशे प्रथमः एकशृङ्गः अभवत्.
दक्षिण आफ्रिकादेशस्य स्टार्टअप इकोसिस्टम् फिन्टेक् इत्यस्मात् अधिका अस्ति, यत्र जलवायु टेक् इत्यादिभ्यः प्रमुखक्षेत्रेभ्यः अधिका विविधता अस्ति, मुख्यतया सौर ऊर्जा तथा गतिशीलता स्टार्टअप, ICT, स्वास्थ्यसेवा, एड्टेक्, कृषिः, उन्नतनिर्माणं, खननं च चालितम् अस्ति.
दक्षिण आफ्रिकादेशस्य स्टार्टअप पारिस्थितिकीतन्त्रे डीपटेक् अग्रिमसीमारूपेण उद्भवति, परन्तु वृद्धेः, स्केलस्य च बाधाः अवशिष्टाः सन्ति.
निवेशपारिस्थितिकीतन्त्रं कठिनविनियमनवातावरणस्य अभावेऽपि प्रदर्शनं कुर्वन् अस्ति. (यद्यपि IP, विनिमयनियन्त्रणं, वीजा च परितः विद्यमानाः नियमाः पारिस्थितिकीतन्त्रस्य कृते बाधाः उपस्थापयन्ति तथापि सर्वकारेण अन्यथा पारिस्थितिकीतन्त्रं सक्षमं कृतम्.)
दक्षिण आफ्रिकादेशे स्टार्टअपनिवेशस्य चालने निजीक्षेत्रस्य महती भूमिका अस्ति.
सन्दर्भ सामग्री तथा प्रासंगिक लिङ्क:
यथा Statista, Worldometer, International Monetary Fund, UNDP Human Development Report, 2024 Global Innovation Index, Tracxn, स्टार्टअप इण्डिया वेबसाइट, स्टार्टअप जीनोम
जनसंख्या : १०७ मिलियन (२०२३) २
सकलराष्ट्रीयउत्पादः (अमेरिकीय-डॉलर्-रूप्यकेण): ३४५.८७ अब्ज अमेरिकी-डॉलर्
मानवविकाससूचकाङ्कः ०.७२८, वैश्विकरूपेण १०५ तमे स्थाने अस्ति
वैश्विक नवीनता सूचकाङ्कः 86
स्टार्टअपस्य संख्या : 7,300+
एकशृङ्गानाम् संख्या : २
अग्रणी स्टार्टअप क्षेत्राणि : ई-वाणिज्यम्, फिन्टेक्, ई-स्वास्थ्यम्
निवेशकसमूहः वित्तपोषणं च : १४.७ अरब डॉलरः
सक्रिय नवीनता एजेन्सी तथा इन्क्यूबेटर : Icealex, Startups of Alex. प्रारम्भमिस्र. मिसर डिजिटल इनोवेशन
उत्तराफ्रिकादेशे शीर्षस्थाने स्टार्टअपपारिस्थितिकीतन्त्ररूपेण मिस्रदेशः अग्रणी अस्ति.
मिस्रस्य राजधानी कैरो मेना क्षेत्रस्य स्टार्टअप इकोसिस्टम् क्रमाङ्कने तृतीयस्थानं प्राप्तवान्.
२०२४ तमे वर्षे मिस्रदेशस्य स्टार्टअप-संस्थाः ७८ वित्तपोषण-परिक्रमेषु कुलम् ३२९ मिलियन-डॉलर्-रूप्यकाणि संग्रहितवन्तः, येन आफ्रिका-देशस्य स्टार्टअप-परिदृश्ये अग्रणीस्थानं निर्वाहितम्.
२०२३ तमस्य वर्षस्य आरम्भे इजिप्ट्-देशे प्रायः ८०.७५ मिलियनं अन्तर्जाल-उपयोक्तारः आसन्.
सन्दर्भ सामग्री तथा प्रासंगिक लिङ्क:
यथा Statista, Worldometer, International Monetary Fund, UNDP Human Development Report, 2024 Global Innovation Index, Tracxn, स्टार्टअप इण्डिया वेबसाइट, स्टार्टअप जीनोम
जनसंख्या : १३३.८९ मिलियन
सकलराष्ट्रीयउत्पादः (अमेरिकन-रूप्यकेषु): १४५.०३ अरब
मानवविकाससूचकाङ्कः ०.४९, वैश्विकरूपेण १८६ तमे स्थाने अस्ति
वैश्विक नवीनता सूचकाङ्कः 130
स्टार्टअपस्य संख्या : 1,800+
एकशृङ्गानाम् संख्या : N/A
अग्रणी स्टार्टअप क्षेत्राणि : ई-वाणिज्यम्, फिन्टेक्, एग्रीटेक् च
निवेशकसमूहः वित्तपोषणं च : १.०६ अरब डॉलरः
सक्रिय नवीनता एजेन्सी तथा इनक्यूबेटर: बीआईसी इथियोपिया, आइसैडिस्, एसएनएनपीआरएस आईसीटी व्यावसायिक ऊष्मायन केन्द्र
यथा Statista, Worldometer, International Monetary Fund, UNDP Human Development Report, 2024 Global Innovation Index, Tracxn, स्टार्टअप इण्डिया वेबसाइट, स्टार्टअप जीनोम
जनसंख्या : ८६.६३ मिलियन
सकलघरेलूउत्पाद (अमेरिकन डॉलर मध्ये):$478.1 अरब
मानवविकाससूचकाङ्कः ०.७८०, वैश्विकरूपेण ७८ तमे स्थाने
वैश्विक नवीनता सूचकाङ्कः 64
स्टार्टअपस्य संख्या : 3,500+
एकशृङ्गानाम् संख्या : N/A
अग्रणी स्टार्टअप क्षेत्राणि : Fintech, Insurance tech, Messaging, Networking and Communication इति
निवेशकसमूहः वित्तपोषणं च : ६७४ मिलियन डॉलर
सक्रिय नवीनता एजेन्सी तथा इनक्यूबेटर : केर्मान्शाह विज्ञान तथा प्रौद्योगिकी उद्यान, उर्मिया विश्वविद्यालय वृद्धि, नवीनता, तथा उद्यमिता केन्द्र, विज्ञान उद्यान एवं नवीनता संगठनों के ईरान एसोसिएशन
यथा Statista, Worldometer, International Monetary Fund, UNDP Human Development Report, 2024 Global Innovation Index, Tracxn, स्टार्टअप इण्डिया वेबसाइट, स्टार्टअप जीनोम
जनसंख्या : ११.०८ मिलियन
सकलराष्ट्रीयउत्पादः (अमेरिकन-रूप्यकेषु): ५४५.१ अब्ज डॉलरः
मानवविकाससूचकाङ्कः ०.९३७, वैश्विकरूपेण १७ तमे स्थाने
वैश्विक नवीनता सूचकाङ्कः 32
स्टार्टअपस्य संख्या : 37,400+
एकशृङ्गानाम् संख्या : ११
अग्रणी स्टार्टअप क्षेत्राणि : रियल एस्टेट्, ई-कॉमर्स, फिन्टेक्, ऑयल एण्ड् गैस, हेल्थकेयर
निवेशकसमूहः वित्तपोषणं च : ९०.४ अरब डॉलरः
सक्रिय नवीनता एजेन्सी तथा इनक्यूबेटर : in5 इनोवेशन हब, हब71, DIFC, मोहम्मद बिन रशीद इनोवेशन फंड, इनोवेस्ट मिडिल ईस्ट
यथा Statista, Worldometer, International Monetary Fund, UNDP Human Development Report, 2024 Global Innovation Index, Tracxn, स्टार्टअप इण्डिया वेबसाइट, स्टार्टअप जीनोम
जनसंख्या : २८ कोटि
सकलराष्ट्रीयउत्पाद (अमेरिकीय डॉलर मध्ये): $1.492 खरब (नाममात्र; 2025 est)
मानवविकाससूचकाङ्कः ०.७१३, वैश्विकरूपेण ११२ स्थानं प्राप्तवान्
वैश्विक नवीनता सूचकाङ्कः 54
स्टार्टअपस्य संख्या : 37,400+
एकशृङ्गानाम् संख्या : ११
अग्रणी स्टार्टअप क्षेत्राणि : फिन्टेक्, ई-वाणिज्यम्, परिवहनम्, नवीकरणीय ऊर्जा, स्वास्थ्यसेवा
सक्रिय नवीनता एजेन्सी तथा इनक्यूबेटर: Gojek Xcelerate, Maloekoe Ventures, Indigo by Telkom Indonesia, Ideabox
यथा Statista, Worldometer, International Monetary Fund, UNDP Human Development Report, 2024 Global Innovation Index, Tracxn, स्टार्टअप इण्डिया वेबसाइट, स्टार्टअप जीनोम
जनसंख्या : ३४.१५ मिलियन
सकलघरेलूउत्पादः (अमेरिकन-रूप्यकेषु): २.११२ खरब डॉलरः
मानवविकाससूचकाङ्कः ०.८७५, वैश्विकरूपेण ४० तमे स्थाने
वैश्विक नवीनता सूचकाङ्कः 47
स्टार्टअपस्य संख्या : 9.13k
अग्रणी स्टार्टअप क्षेत्राणि : सूचनाप्रौद्योगिकी, खननम् तथा धातुः, ऊर्जा, अचलसम्पत्, परिवहनं तथा रसदः, स्वास्थ्यसेवा तथा जीवनविज्ञानम्
सक्रिय नवीनता एजेन्सी तथा इनक्यूबेटर : ब्लॉसम एक्सेलरेटर, स्टार्टअप एविसेना, हस्साड, फ्लैट6 लैब्स, रियाद टेक्स्टारस् एक्सेलरेटर, बीआईएसी इनोवेशन सेन्टर
यथा Statista, Worldometer, International Monetary Fund, UNDP Human Development Report, 2024 Global Innovation Index, Tracxn, स्टार्टअप इण्डिया वेबसाइट, स्टार्टअप जीनोम
अवधिः (IST) ९ |
सगाई |
वक्तारः |
---|---|---|
सायं ०४.३० - अपराह्न ०४.४० |
परिचयः सन्दर्भसेटिंग् च |
श्री संजीव, संयुक्त सचिव, वाणिज्य एवं उद्योग मन्त्रालय, उद्योग एवं आन्तरिक व्यापार संवर्धन विभाग (डीपीआईआईटी), भारत सरकार |
सायं ०४.४० - सायं ०४.४५ |
मुख्यसम्बोधनम् |
अभय करण्डिकर, सचिव, विज्ञान एवं प्रौद्योगिकी विभाग (डीएसटी), विज्ञान एवं प्रौद्योगिकी मन्त्रालय भारत सरकार |
सायं ०४.४५ - अपराह्न ०४.५० |
विशिष्ट पता |
श्री अमरदीप सिंह भाटिया, सचिव, उद्योग एवं आन्तरिक व्यापार संवर्धन विभाग (DPIIT), वाणिज्य एवं उद्योग मन्त्रालय, भारत सरकार |
सायं ०४.५० - अपराह्न ०५.५० |
ब्रिक्सदेशसदस्यानां (TBC) विशेषसम्बोधनम् |
के मन्त्रिभिः विशेष सम्बोधनम्:
|
सायं ०५.५० - अपराह्न ०६.०० |
BRICS Startup Knowledge Hub इत्यस्य वर्चुअल् लॉन्च् |
n/a |
सायं ०६.०० – सायं ६.१० |
अग्रे मार्गः |
श्री अग्रिम कौशल, आर्थिक सलाहकार, आर्थिक सलाहकार कार्यालय (DPIIT), वाणिज्य एवं उद्योग मन्त्रालय, भारत सरकार |
सायं ०६.१० – सायं ६.१५ |
धन्यवाद मत |
डॉ. प्रवीण कुमार सोमसुन्दराम, प्रमुख, अन्तर्राष्ट्रीय सहयोग प्रभाग, विज्ञान एवं प्रौद्योगिकी विभाग (DST), विज्ञान एवं प्रौद्योगिकी मन्त्रालय,भारत सरकार |
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु