भारतः ब्राजील इति

स्टार्टअप सेतु

भारतीय-ब्राजील-नवाचार-सम्बन्धं सुदृढीकरणम्

अवलोकनम्

भारत-ब्राजील-स्टार्टअप-सेतुः द्वयोः देशयोः स्टार्टअप-पारिस्थितिकीतन्त्रयोः गहनतया सहकार्यं पोषयितुं एकः उपक्रमः अस्ति. सेतुः उभयदेशानां स्टार्टअप्स, निवेशकाः, इन्क्यूबेटर्, निगमाः, आकांक्षिणः उद्यमिनः च परस्परं सम्बद्धाः भवेयुः, तेभ्यः विस्तारं कर्तुं वैश्वीकरणार्थं च स्टार्टअपं भवितुं संसाधनं प्रदास्यति.

शीघ्र तथ्यं | भारत एवं ब्राजील

  • 212 एमएन जनाः
  • 11विश्वे बृहत्तमं विपणम्
  • 148 एमएन इंटरनेट वापरकर्ता
  • 13,000+ स्टार्टअप इति
  • ब्राजील्-देशे १४ यूनिकॉर्न्-स्टार्टअप-संस्थाः सन्ति