भारतः कोरिया

स्टार्टअप सेतु

भारतीय-कोरिया-नवाचार-सम्बन्धं सुदृढं करणं

अवलोकनम्

भारत-कोरिया-स्टार्टअप हब् भारतीय-कोरिया-स्टार्टअप-पारिस्थितिकीतन्त्रं समीपं आनेतुं, द्वयोः अर्थव्यवस्थायोः संयुक्त-नवीनीकरणस्य सुविधायै च एक-विराम-मञ्चः अस्ति. कोरियाव्यापार-निवेश-प्रवर्धन-एजेन्सी (KOTRA) तथा इन्वेस्ट् इण्डिया इत्येतयोः मध्ये ९ जुलै २०१८ दिनाङ्के हस्ताक्षरितस्य संयुक्तवक्तव्यस्य भागरूपेण हबस्य अवधारणा कृता आसीत्. हबः उभयदेशानां स्टार्टअप-निवेशकानां, इन्क्यूबेटर्-इत्येतयोः, आकांक्षिणः उद्यमिनः च मध्ये सहकार्यं सक्षमं करिष्यति तथा च तेभ्यः विपण्यप्रवेशाय वैश्विकविस्ताराय च आवश्यकाः संसाधनाः प्रदास्यति.

शीघ्र तथ्यं | भारत एवं कोरिया

  • 51 एमएन जनाः
  • विश्वे सर्वोच्च-दूरभाष-प्रवेशः (95%)
  • #वैश्विक-आविष्कार-अनुक्रमणिकायां 11
  • 100+ इक्युबेटर्स/त्वरिकाः/सह-कार्यकर्तृ-व्यापः स्टार्टअप इत्यस्य समर्थनं करोति

गच्छतु-मार्केट गाइड

भारत & कोरिया