भारतः कोरिया

स्टार्टअप सेतु

भारतीय-कोरिया-नवाचार-सम्बन्धं सुदृढं करणं

अवलोकनम्

भारत-कोरिया-स्टार्टअप हब् भारतीय-कोरिया-स्टार्टअप-पारिस्थितिकीतन्त्रं समीपं आनेतुं, द्वयोः अर्थव्यवस्थायोः संयुक्त-नवीनीकरणस्य सुविधायै च एक-विराम-मञ्चः अस्ति. कोरियाव्यापार-निवेश-प्रवर्धन-एजेन्सी (KOTRA) तथा इन्वेस्ट् इण्डिया इत्येतयोः मध्ये 9 जुलै 2018, दिनाङ्के हस्ताक्षरितस्य संयुक्तवक्तव्यस्य भागरूपेण हबस्य अवधारणा कृता आसीत्. हबः उभयदेशानां स्टार्टअप-निवेशकानां, इन्क्यूबेटर्-इत्येतयोः, आकांक्षिणः उद्यमिनः च मध्ये सहकार्यं सक्षमं करिष्यति तथा च तेभ्यः विपण्यप्रवेशाय वैश्विकविस्ताराय च आवश्यकाः संसाधनाः प्रदास्यति.

शीघ्र तथ्यं | भारत एवं कोरिया

  • Innovation: #6 GII 2025
  • Population: 51.7M
  • Mobile: 97% penetration (highest globally)
  • Global Firms: 38 Fortune 500 R&D centers
  • Scaleups: 2,100+ (valued $100M+)

गच्छतु-मार्केट गाइड

भारत & कोरिया