

भारतः कोरिया
स्टार्टअप सेतु
भारतीय-कोरिया-नवाचार-सम्बन्धं सुदृढं करणं
अवलोकनम्
भारत-कोरिया-स्टार्टअप हब् भारतीय-कोरिया-स्टार्टअप-पारिस्थितिकीतन्त्रं समीपं आनेतुं, द्वयोः अर्थव्यवस्थायोः संयुक्त-नवीनीकरणस्य सुविधायै च एक-विराम-मञ्चः अस्ति. कोरियाव्यापार-निवेश-प्रवर्धन-एजेन्सी (KOTRA) तथा इन्वेस्ट् इण्डिया इत्येतयोः मध्ये ९ जुलै २०१८ दिनाङ्के हस्ताक्षरितस्य संयुक्तवक्तव्यस्य भागरूपेण हबस्य अवधारणा कृता आसीत्. हबः उभयदेशानां स्टार्टअप-निवेशकानां, इन्क्यूबेटर्-इत्येतयोः, आकांक्षिणः उद्यमिनः च मध्ये सहकार्यं सक्षमं करिष्यति तथा च तेभ्यः विपण्यप्रवेशाय वैश्विकविस्ताराय च आवश्यकाः संसाधनाः प्रदास्यति.