भारतः कनाडा

स्टार्टअप सेतु

भारतीय-कनाडा-नवाचारसम्बन्धं सुदृढं करणं

अवलोकनम्

कनाडा-भारतयोः लोकतन्त्रस्य, बहुलवादस्य, दृढपरस्परसम्बन्धस्य च साझीकृतपरम्परासु निर्मिताः दीर्घकालीनाः द्विपक्षीयसम्बन्धाः सन्ति. २ देशयोः सहकार्यं गभीरं कर्तुं टोरोन्टोव्यापारविकासकेन्द्रस्य (TBDC) सहकारेण ६ दिसम्बर् दिनाङ्के मार्गदर्शनकार्यक्रमेण सह स्टार्टअप सेतुः प्रारब्धः इति प्रस्तावितः अस्ति. स्टार्टअप सेतुः उभयोः देशयोः स्टार्टअप्स, निवेशकाः, इन्क्यूबेटर्, निगमाः, आकांक्षिणः उद्यमिनः च सक्षमाः कर्तुं तथा च तेषां विस्तारं कर्तुं वैश्वीकरणार्थं च स्टार्टअपं भवितुं संसाधनं च संयोजयितुं प्रदातुं च उद्दिश्यते. एषः सेतुः प्रौद्योगिकीमूलसंरचनारूपेण साधारणमञ्चरूपेण च कार्यं करिष्यति यस्य माध्यमेन भविष्ये संयुक्तकार्यक्रमाः चालिताः भविष्यन्ति. प्रस्ताविता मार्गदर्शनश्रृङ्खला सीमापारसहकार्यस्य, विपण्यविस्तारस्य च एकः कुशलः मार्गः भविष्यति यत्र भारतीयस्टार्टअप-संस्थाः ये कनाडा-देशस्य विपण्यरूपेण अन्वेषणं कर्तुं उत्सुकाः सन्ति, ते मार्गदर्शनस्य अवसरं प्राप्नुयुः |. श्रृङ्खलायाः भागरूपेण प्रस्ताविताः केचन सत्राः कनाडादेशस्य स्टार्टअप पारिस्थितिकीतन्त्रस्य अवलोकनं, कनाडादेशस्य स्टार्टअप वीजा कार्यक्रमः, अन्येषां मध्ये कनाडादेशस्य विपण्यं प्राप्तुं च केन्द्रीकृताः सन्ति.

शीघ्र तथ्यं | भारत एवं कनाडा

  • ३८.२ मिलियन जनसंख्या
  • वैश्विकस्टार्टअप पारिस्थितिकीतन्त्रसूचकाङ्के कनाडादेशः चतुर्थस्थाने अस्ति
  • कनाडादेशस्य अर्थव्यवस्थायां प्रतिवर्षं समासे ९६,००० नूतनाः स्टार्टअप-संस्थाः निर्मीयन्ते
  • ३६.३९ अन्तर्जालप्रयोक्तारः
  • पारिस्थितिकीतन्त्रस्य सर्वाधिकं लोकप्रियं क्षेत्रं फिन्टेक्, एड्-टेक् च अस्ति

गच्छतु-मार्केट गाइड

भारतः & कनाडा

भारत इटली

सेतुप्रक्षेपणम्

लोरेम इप्सम डोलोर सिट अमेट, consectetur adipiscing elit. Pellentesque rutrum ipsum nec सेम्पर efficitur. पूर्णाङ्कः ac enim a sem congue efficitur ut at augue. Morbi sit amet suscipit quam, eu कमोडो पूर्व. प्रोइन् एफिसिटर प्रीटियम इप्सम, क्विस सोलिसितुडिन वेलिट मैक्सिमस पोर्टा. विवामुस कोंगे अलिक्वाम एलिट, एक इन्टरडम पुरस पोर्टिटोर फिनिबस. एतियाम् उत कुर्सस सपिएन्, विटाए लुक्टुस् मि. सस्पेण्डिस्स पोटेन्टी.