भारतः क्रोएशिया

स्टार्टअप सेतु

भारतीय-क्रोएशिया-नवाचारसम्बन्धं सुदृढं करणं

अवलोकनम्

यूरोपस्य हृदये एव स्थितः भूमध्यसागरीयदेशः क्रोएशिया बाल्कान्-देशस्य आशाजनकतमेषु स्टार्टअप-पारिस्थितिकीतन्त्रेषु अन्यतमः अभवत्. भारत-क्रोएशिया-स्टार्टअप-सेतुः विस्तारस्य अवसरानां लाभं ग्रहीतुं क्रोएशिया-देशे विस्तारं कर्तुम् इच्छन्तीनां भारतीय-स्टार्टअप-संस्थानां अपि च भारते विस्तारं कर्तुम् इच्छन्तीनां क्रोएशिया-स्टार्टअप-संस्थानां कृते अन्तर्राष्ट्रीय-बाजार-प्रवेशं प्रदातुं च उद्दिश्यते.

शीघ्र तथ्यं | भारत एवं क्रोएशिया

  • ४१ लक्षं जनसंख्या, ३.२७ मिलियनं अन्तर्जालप्रयोक्तारः च
  • विश्वव्यापीरूपेण स्टार्टअप-अनुकूल-पारिस्थितिकीतन्त्रं विद्यमानानाम् शीर्ष-५० देशेषु ३७ तमे स्थाने
  • क्रोएशियादेशे ६००+ स्टार्टअप्स
  • अन्तर्जालवेगस्य दृष्ट्या विश्वे ११ तमे स्थाने – ७० एमबीपीएस औसतम्
  • २०२१ तमे वर्षे क्रोएशियादेशस्य स्टार्टअप-संस्थासु ३० कोटि-डॉलर्-अधिकं निवेशः अभवत्

भारत इटली

सेतुप्रक्षेपणम्

लोरेम इप्सम डोलोर सिट अमेट, consectetur adipiscing elit. Pellentesque rutrum ipsum nec सेम्पर efficitur. पूर्णाङ्कः ac enim a sem congue efficitur ut at augue. Morbi sit amet suscipit quam, eu कमोडो पूर्व. प्रोइन् एफिसिटर प्रीटियम इप्सम, क्विस सोलिसितुडिन वेलिट मैक्सिमस पोर्टा. विवामुस कोंगे अलिक्वाम एलिट, एक इन्टरडम पुरस पोर्टिटोर फिनिबस. एतियाम् उत कुर्सस सपिएन्, विटाए लुक्टुस् मि. सस्पेण्डिस्स पोटेन्टी.