भारतः स्विट्ज़र्ल्याण्ड्

स्टार्टअप सेतु

भारतीय-स्विट्ज़र्लैण्ड-नवाचारसम्बन्धं सुदृढं करणं

अवलोकनम्

सहस्राणि स्टार्टअप-संस्थाः, शतशः त्वरकाः, स्टार्टअप-संस्थानां सहकार्यस्थानानां बहुलता, स्टार्टअप-संस्कृतेः प्रचार-प्रवर्धन-मार्गाः च सन्ति, स्विट्ज़र्ल्याण्ड्-देशस्य पारिस्थितिकीतन्त्रं पश्चिम-यूरोपे बृहत्तमेषु अन्यतमं मन्यते. स्विट्ज़र्ल्याण्ड्-देशः विश्व-आर्थिक-मञ्चः इत्यादीनां वैश्विक-मार्की-कार्यक्रमानाम् अपि गृहम् अस्ति तथा च विश्वस्य केषाञ्चन उत्तम-विश्वविद्यालयानाम् अनुसन्धान-संस्थानां च गृहम् अस्ति, तेषां आश्रयेण स्विस-स्टार्टअप-संस्थाः बहु-क्षेत्रेषु नवीनतां सफलतया, विपण्य-उत्पाद-रूपेण प्रभावीरूपेण परिणतुं उत्कृष्टतां प्राप्नुवन्ति. स्विट्ज़र्ल्याण्ड् अधुना १२ वर्षेभ्यः वैश्विकनवाचारसूचकाङ्के (GII) निरन्तरं प्रथमस्थाने अस्ति-सरकारीपरिकल्पनाभिः टर्बोचार्जितः समर्थितः च जीवन्तं स्टार्टअपपारिस्थितिकीतन्त्रं तस्मै एतत् धारं ददाति।, यत् विश्वव्यापीरूपेण सहस्राणि उद्यमिनः प्रमुखहितधारकान् च आमन्त्रयति.


भारते स्विट्ज़र्ल्याण्ड्-देशयोः द्विपक्षीयसम्बन्धाः सौहार्दपूर्णाः, स्टार्टअप-मोर्चे अधिकसहकार्यस्य अनुकूलाः च अभवन्.

शीघ्र तथ्यं | भारत एवं स्विट्ज़र्ल्याण्ड्

  • ८.८+ Mn जनसंख्या
  • ७,७२८ स्टार्टअप्स स्थापिताः
  • ८.५७ Mn अन्तर्जालप्रयोक्तारः (जनवरी २०२२ यावत्)
  • स्टार्टअप्स इत्यत्र निवेशः : २०२२ तमस्य वर्षस्य अन्त्यपर्यन्तं ३.४ बिलियन CHF निवेशः कृतः
  • नवीनता हॉटस्पॉट् : २०२२ तमे वर्षे यावत् क्रमशः १२ वर्षाणि यावत् जीआईआई इत्यस्मिन् नवीनतायां प्रथमस्थाने

भारत इटली

सेतुप्रक्षेपणम्

लोरेम इप्सम डोलोर सिट अमेट, consectetur adipiscing elit. Pellentesque rutrum ipsum nec सेम्पर efficitur. पूर्णाङ्कः ac enim a sem congue efficitur ut at augue. Morbi sit amet suscipit quam, eu कमोडो पूर्व. प्रोइन् एफिसिटर प्रीटियम इप्सम, क्विस सोलिसितुडिन वेलिट मैक्सिमस पोर्टा. विवामुस कोंगे अलिक्वाम एलिट, एक इन्टरडम पुरस पोर्टिटोर फिनिबस. एतियाम् उत कुर्सस सपिएन्, विटाए लुक्टुस् मि. सस्पेण्डिस्स पोटेन्टी.