

भारतः फिन्लैण्ड्
स्टार्टअप सेतु
भारतीय-फिन्लैण्ड-नवाचारसम्बन्धं सुदृढं करणं
अवलोकनम्
फिन्लैण्ड्-भारतयोः जीवन्तं स्टार्टअप-पारिस्थितिकीतन्त्रं अधुना वैश्विकरूपेण स्वस्य नवीनतानां कृते मान्यतां प्राप्नोति. उभयप्रदेशेभ्यः नवयुगस्य प्रौद्योगिकी-स्टार्टअप-संस्थाः प्रतिदिनं वार्ता-निर्माणं कुर्वन्ति. स्टार्टअप्स इत्यस्य सङ्ख्यायाः विषये भारतं द्वतीयं विशालतमं पारिस्थितिकतन्त्रमस्ति, परन्तु हेलसिंकी-नगरं स्टार्टअप-कर्मचारिभ्यः नेस्पिक स्टार्टअप सिटीझ इंडेक्स द्वारा स्टार्टअप-कर्मचारिभ्यः द्वितीयस्य सष्ठु नगरस्य रूपेण प्रतिष्ठितम् अस्ति. उभयभूगोलेषु अन्तर्राष्ट्रीयकम्पनीनां उद्यमानाञ्च संख्या निरन्तरं वर्धमाना अस्ति, यस्य मुख्यतया सुशिक्षितकार्यबलस्य, व्यापारानुकूलजलवायुस्य, उत्तममूलसंरचनायाः च कारणम् अस्ति. एतेभ्यः स्टार्टअप-पारिस्थितिकीतन्त्रेभ्यः उद्भूतानाम् उत्पादानाम् सेवानां च अभिनवप्रकृत्या बहूनां उद्योगाः बाधिताः वर्धिताः च सन्ति.