भारतः ताइवान

स्टार्टअप सेतु

भारतीय-ताइवान-नवाचार-सम्बन्धं सुदृढीकरणम्

अवलोकनम्

भारत-ताइवान-स्टार्टअप-सेतुः द्वयोः देशयोः स्टार्टअप-पारिस्थितिकीतन्त्रयोः गहनतया सहकार्यं पोषयितुं एकः उपक्रमः अस्ति. सेतुः उभयदेशानां स्टार्टअप्स, निवेशकाः, इन्क्यूबेटर्, निगमाः, आकांक्षिणः उद्यमिनः च परस्परं सम्बद्धुं समर्थाः भविष्यन्ति तथा च तेभ्यः विस्तारं कर्तुं वैश्वीकरणार्थं च स्टार्टअपं भवितुं संसाधनं प्रदास्यति. ताइवान-भारतयोः मध्ये तालमेलः प्रौद्योगिक्याः नवीनतायाः च क्षेत्रे विशेषतया सुदृढः अस्ति. उभयराष्ट्रेषु जीवन्तं स्टार्टअप पारिस्थितिकीतन्त्रं वर्तते, अत्यन्तं कुशलव्यावसायिकानां विशालः पूलः च अस्ति. भारतं सॉफ्टवेयर-इञ्जिनीयरिङ्ग-प्रतिभायाः कृते प्रसिद्धम् अस्ति, ताइवान-देशः तु हार्डवेयर-इञ्जिनीयरिङ्ग-इञ्जिनीयरिङ्ग-विनिर्माण-प्रौद्योगिक्याः, अन्येषु उदयमानप्रौद्योगिकीषु च उत्कृष्टः अस्ति. अपि च, अर्धचालक-उद्योगे सहकार्यस्य महत्त्वपूर्णा सम्भावना अस्ति, यत्र ताइवान-देशः आवश्यक-तकनीकी-विशेषज्ञतां योगदानं ददाति, भारतं च अर्धचालकानाम् एकं विशालं द्रुतगत्या विस्तारितं च विपण्यं प्रदाति.

शीघ्र तथ्यं | भारत एवं ताइवान

  • Visa Programs: Employment Gold Card & Entrepreneur Visa for foreign talent
  • Economic Freedom: #4 (2025)
  • World Competitiveness: #6 (2025)
  • Startups: 9,000+ registered
  • Startup Hubs: 90+ across the country

भारत इटली

सेतुप्रक्षेपणम्

लोरेम इप्सम डोलोर सिट अमेट, consectetur adipiscing elit. Pellentesque rutrum ipsum nec सेम्पर efficitur. पूर्णाङ्कः ac enim a sem congue efficitur ut at augue. Morbi sit amet suscipit quam, eu कमोडो पूर्व. प्रोइन् एफिसिटर प्रीटियम इप्सम, क्विस सोलिसितुडिन वेलिट मैक्सिमस पोर्टा. विवामुस कोंगे अलिक्वाम एलिट, एक इन्टरडम पुरस पोर्टिटोर फिनिबस. एतियाम् उत कुर्सस सपिएन्, विटाए लुक्टुस् मि. सस्पेण्डिस्स पोटेन्टी.