SISS केन्द्रम्

Tइदं मञ्चं स्टार्टअप इण्डिया इत्यनेन फाउंडर्स् एलायन्स्, स्वीडेन् इत्यनेन सह मिलित्वा भारतीयस्य स्वीडिशस्य च स्टार्टअप पारिस्थितिकीतन्त्रस्य मध्ये सम्पर्कं सुदृढं कर्तुं पोषयितुं च विकसितम् अस्ति.

भारतस्य स्टार्ट-अप-पारिस्थितिकीतन्त्रस्य विषये तरितः तथ्याः

मार्केट गाइड्-इण्डिया इत्यत्र गच्छन्तु

स्वीडिश स्टार्टअप पारिस्थितिकीतन्त्रस्य हितधारकाणां कृते अधुना भारतीयस्टार्टअप पारिस्थितिकीतन्त्रस्य विषये पारदर्शी & संक्षिप्तसूचनाः अङ्गुलीयपुटे सन्ति