Tइदं मञ्चं स्टार्टअप इण्डिया इत्यनेन फाउंडर्स् एलायन्स्, स्वीडेन् इत्यनेन सह मिलित्वा भारतीयस्य स्वीडिशस्य च स्टार्टअप पारिस्थितिकीतन्त्रस्य मध्ये सम्पर्कं सुदृढं कर्तुं पोषयितुं च विकसितम् अस्ति.
स्वीडिश स्टार्टअप पारिस्थितिकीतन्त्रस्य हितधारकाणां कृते अधुना भारतीयस्टार्टअप पारिस्थितिकीतन्त्रस्य विषये पारदर्शी & संक्षिप्तसूचनाः अङ्गुलीयपुटे सन्ति
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु