▲
भारतीयविजेतारः | इझरायल-विजेतारः |
---|---|
भारते, इझराइलदेशे चापि उद्योगसम्बद्धैः नेतृभिः, सम्भावितसहभागिभिः च सह विशेषशिखरसम्मेलनम् | भारते, इझराइलदेशे चापि उद्योगसम्बद्धैः नेतृभिः, सम्भावितसहभागिभिः च सह विशेषशिखरसम्मेलनम् |
INR 2.00 - 5.00 लक्षरूप्यकाणां धनपुरस्कारः | इजरायल-आविष्कर्तृ-अधिकारिणः अन्तर्गततया नवीनात् i4F धनसङ्ग्रहणात् प्रोयोगिकनिष्पादनाय धनप्राप्तेः अवसराः सन्ति |
जलसम्बद्धेभ्यः आह्वाहनेभ्यः एव (Livpure द्वारा प्रायोजितम्) 10.00 - 25.00 लक्षरूप्यकाणाम् अतिरिक्तः वित्तपुरस्कारः | 10.00 - 25.00 लक्षरूप्यकाणाम् अतिरिक्तपुरस्कारः (तुल्यम् 15,000-40,000) USD केवलं जल-आह्वाहनेभ्यः (Livpure द्वारा प्रायोजितम्) |
सीमापारतः मार्गदर्शनस्य, इन्क्युबेशन/त्वरकस्य समर्थनम् | भारतीय-उद्योगस्य विशेषज्ञैः सह सीमापारतः परामर्शः |
भारते प्रायोगिक-समाधानानां ज्ञानप्राप्त्यै अग्रणी-निगमैः, निवेशकैः च सह मेलनम् | प्रमुखनिगमैः निवेशकैः सह मेलनं कृत्वा पायलटिंग् अन्वेष्टुं तथा |
स्वास्थ्यसुरक्षायाः आह्वाहनम् #1:
NCD (नोन-कोम्युनिकेबल डिझिस) कृते वास्तविकसमये स्वास्थनिरीक्षणं, गृहसुविधा, दूरस्थसुविधा, कालान्तरे मर्शनं, स्वास्थ्यव्यवस्थापने परामर्शः च समाधानानि
स्वास्थ्यसुरक्षायाः आह्वाहनम् #2:
ग्रामीणक्षेत्रेषु नवीनाः, समावेशिनः, अल्पव्ययस्य निदानं, भाविसूचकः च समाधानः
कृषि-आह्वाहनम् #1:
पोस्टहर्स्ट लॉस इति न्यूनीकर्तुं, मार्केट लिंकेज इत्यस्मिन् परिष्कारं कर्तुं च समाधानम्
कृषि-आह्वाहनम् #2:
कृषि-उत्पादकतां वर्धनाय, कृषकाणाम् आयं वर्धयितुं च अल्पमूल्यस्य उपयोगे सरलाः उपायाः
जल-आह्वाहनम् #1:
अपशिष्ट-जल-उपचारः / अलवणीकरणं / पुनर्चक्रणम् उत विशालजलस्रोतसां, तलानां च जलशुद्ध्यै अल्पोर्जायां, अल्पमूल्ये च प्रभावयुक्तं, दीर्घकालीनं च समाधानम्
जल-आह्वाहनम् #2:
ग्रामीणेषु, नगरीयेषु च क्षेत्रेषु उपयोगस्य बिन्दौ पेयजलस्य उत्पादकम् अभिनवं, अल्पव्यययुक्तं च समाधानम्
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु