INDIA ISRAEI 

स्टार्टअप सेतु

Strengthening the Indian-Israel Innovation Ties

अवलोकनम्

भारत-इझेराइल-देशयोः वैश्विक-आविष्कार-आह्वाहनम्

भारत-इझराइल-दशौ विश्वस्य केषाञ्चन प्रबलतायुक्तानां नवाचाराणाम् आह्वाहनं स्वीकर्तुं सेनायाम् सम्मिलतौ भवतः. स्टार्टअप इंडिया, इझराइल इनोवेशन अथॉरिटी च उद्यमिनां, स्टार्टअप्स, संशोधनदलादीनां च आमन्त्रिणं कुरुतः यत्, ते कृषेः, जलस्य, अङ्कीयस्वास्थ्यस्य क्षेत्रे आह्वाहनानां समाधानं प्रस्तुतं कुर्युः इति.

भारतीयविजेतारः इझरायल-विजेतारः
भारते, इझराइलदेशे चापि उद्योगसम्बद्धैः नेतृभिः, सम्भावितसहभागिभिः च सह विशेषशिखरसम्मेलनम् भारते, इझराइलदेशे चापि उद्योगसम्बद्धैः नेतृभिः, सम्भावितसहभागिभिः च सह विशेषशिखरसम्मेलनम्
INR 2.00 - 5.00 लक्षरूप्यकाणां धनपुरस्कारः इजरायल-आविष्कर्तृ-अधिकारिणः अन्तर्गततया नवीनात् i4F धनसङ्ग्रहणात् प्रोयोगिकनिष्पादनाय धनप्राप्तेः अवसराः सन्ति
जलसम्बद्धेभ्यः आह्वाहनेभ्यः एव (Livpure द्वारा प्रायोजितम्) 10.00 - 25.00 लक्षरूप्यकाणाम् अतिरिक्तः वित्तपुरस्कारः 10.00 - 25.00 लक्षरूप्यकाणाम् अतिरिक्तपुरस्कारः (तुल्यम् 15,000-40,000) USD केवलं जल-आह्वाहनेभ्यः (Livpure द्वारा प्रायोजितम्)
सीमापारतः मार्गदर्शनस्य, इन्क्युबेशन/त्वरकस्य समर्थनम् भारतीय-उद्योगस्य विशेषज्ञैः सह सीमापारतः परामर्शः
भारते प्रायोगिक-समाधानानां ज्ञानप्राप्त्यै अग्रणी-निगमैः, निवेशकैः च सह मेलनम् प्रमुखनिगमैः निवेशकैः सह मेलनं कृत्वा पायलटिंग् अन्वेष्टुं तथा

विजेतृृणां घोषणा

इजरायल-भारत व्यापार मार्गदर्शिका

शीघ्र तथ्यं | India & Israel 

  • Tel Aviv: #4 globally in Startup Genome 2025
  • VC Raised: $9.3B in H1 2025
  • Mega Rounds: 32 ($50M+) in H1 2025
  • Value: $198B (Jul 2022–Dec 2024)
  • Gov. Support: IIA invested $105M in 2024 (total $257M in 3 years)

India–Israel Innovation Bridge

The India–Israel Innovation Bridge is a dynamic platform that brings together the entrepreneurial ecosystems of both nations to solve global challenges through collaboration. It fosters joint innovation in sectors such as agriculture, water, digital health, and advanced technologies. By connecting startups, research teams, and industry leaders, the bridge enables the co-creation of sustainable solutions with real-world impact. This partnership not only strengthens bilateral relations but also opens new opportunities for cross-border mentorship, investment, and technology exchange, driving inclusive growth for both countries.